Occurrences

Jaiminigṛhyasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 4, 9.1 apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā /
JaimGS, 1, 17, 1.0 dvādaśa mahānāmnikāḥ saṃvatsarā nava ṣaṭ traya iti vikalpāḥ //
JaimGS, 1, 18, 1.0 dvādaśa varṣāṇi vedabrahmacaryam //
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 8, 21.0 athāparā dvādaśa saṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
JaimGS, 2, 8, 22.0 athāparā dvādaśa saṃhitā adhītya tābhir uśanaso lokam avāpnoti //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //