Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 5, 26.1 abhavandvādaśa sutā yāmā nāma mahābalāḥ /
GarPur, 1, 6, 40.1 adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire /
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 11, 5.2 dvādaśākṣarabījena uktabījairanantaram //
GarPur, 1, 12, 15.1 aniruddho dvādaśātmā atha ūrdhvam anantakaḥ /
GarPur, 1, 17, 7.1 dvitīyāyāṃ tu kakṣāyāṃ sūryāndvādaśa pūjayet /
GarPur, 1, 35, 3.2 evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam //
GarPur, 1, 37, 4.1 bhūr bhuvaḥ svaḥ svamantreṇa yutāṃ dvādaśanāmabhiḥ /
GarPur, 1, 38, 11.2 dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā //
GarPur, 1, 43, 18.1 ṣaṭtriṃśacca caturviṃśad dvādaśa granthayo 'thavā /
GarPur, 1, 43, 36.2 agniṃ saṃtarpya tatrāpi dvādaśāṅgulamānataḥ //
GarPur, 1, 45, 30.2 dvādaśātmā dvādaśabhir ata ūrdhvamanantakaḥ //
GarPur, 1, 48, 5.1 kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam /
GarPur, 1, 49, 35.2 laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ //
GarPur, 1, 50, 85.2 kṣattriyo dvādaśāhena daśabhiḥ pañcabhirviśaḥ //
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
GarPur, 1, 60, 2.2 rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave //
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu tā api //
GarPur, 1, 61, 5.1 kampāvasthaṃ sukhāvasthaṃ dvādaśāvasthagaṃ bhavet /
GarPur, 1, 66, 19.2 dvādaśāhair dvayor māsanāmnor ādyakṣaraṃ tathā //
GarPur, 1, 68, 30.1 koṭyaḥ pārśvanidhārāśca ṣaḍaṣṭau dvādaśeti ca /
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 83, 51.2 sāvitre paṭhyate sandhyā kṛtā syād dvādaśābdikī //
GarPur, 1, 84, 24.1 śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam /
GarPur, 1, 87, 7.2 tuṣitā dvādaśa proktāstathā pārāvatāśca ye //
GarPur, 1, 89, 77.2 asmākaṃ jāyate tṛptistatra dvādaśavārṣikī //
GarPur, 1, 89, 78.1 hemante dvādaśābdāni tṛptimetatprayacchati /
GarPur, 1, 94, 21.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā //
GarPur, 1, 105, 19.1 brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
GarPur, 1, 105, 66.2 dvādaśāhopavāsaiśca parākaḥ samudāhṛtaḥ //
GarPur, 1, 106, 15.2 daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca //
GarPur, 1, 107, 11.1 kṣatro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ /
GarPur, 1, 124, 21.2 iti kṣamāpya ca vratī kuryādvādaśavārṣikam //
GarPur, 1, 124, 23.1 vratī dvādaśa saṃbhojya dīpadaḥ svargam āpnuyāt //
GarPur, 1, 137, 5.1 dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai /
GarPur, 1, 145, 20.1 atha dvādaśa varṣāṇi vane tepurmahattapaḥ /
GarPur, 1, 147, 47.2 vātapittakaphaiḥ saptadaśadvādaśavāsarāt //