Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 326.0 evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ //
Divyāv, 1, 343.0 bhoḥ puruṣa adya mama piturdvādaśavarṣāṇi kālagatasya //
Divyāv, 1, 359.0 sa kathayati bhoḥ puruṣa adya mama piturdvādaśa varṣāṇi kālaṃ gatasya //
Divyāv, 1, 373.0 sā kathayati bhoḥ puruṣa mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 10, 6.1 tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā //
Divyāv, 10, 16.1 naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṃ cañcu śvetāsthi ca //
Divyāv, 10, 17.1 yeṣāṃ vo dvādaśavarṣikaṃ bhaktamasti taiḥ sthātavyam //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 398.1 sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ //
Divyāv, 17, 469.1 rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //