Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 2, 20.0 sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ saṃpātavantaṃ kṛtvānabhimukham aśnāti //
KauśS, 3, 4, 11.0 karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam //
KauśS, 5, 5, 1.0 samutpatantu pranabhasveti varṣakāmo dvādaśarātram anuśuṣyet //
KauśS, 6, 1, 30.0 paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta //
KauśS, 6, 2, 20.0 dvādaśarātraṃ sarvavrata upaśrāmyati //
KauśS, 6, 3, 23.0 gartedhmāvantareṇāvalekhanīṃ sthāṇau nibadhya dvādaśarātraṃ saṃpātān abhyatininayati //
KauśS, 7, 8, 32.0 yathākāmaṃ dvādaśarātram arasāśī bhavati //
KauśS, 8, 8, 9.0 māsaparārdhyā dīkṣā dvādaśarātro vā //
KauśS, 9, 4, 22.1 dvādaśarātra ity eke //
KauśS, 9, 4, 29.1 dvādaśarātre 'gniṃ paśunā yajeta //
KauśS, 11, 3, 42.1 dvādaśarātraṃ kartā yamavrataṃ caret //
KauśS, 13, 2, 9.1 snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā //
KauśS, 13, 28, 2.0 tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti //
KauśS, 13, 34, 3.0 sa vṛto 'raṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet //
KauśS, 13, 34, 6.0 tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti //