Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 39.3 hiraṇyakaś ca sarvadā apāyaśaṅkayā śatadvāraṃ vivaraṃ kṛtvā nivasati /
Hitop, 1, 133.1 tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram /
Hitop, 1, 139.2 aseviteśvaradvāram adṛṣṭavirahavyatham /
Hitop, 2, 151.3 pramadājanaviśvāso mṛtyor dvārāṇi catvāri //
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 142.10 tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /