Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 26.1 avatārya tu māṃ dvāre guhyakeśvaraveśmanaḥ /
BKŚS, 5, 324.2 yat tad bhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi //
BKŚS, 8, 1.1 tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham /
BKŚS, 8, 12.1 prāgdvāreṇa ca niryāya janasaṃpaddidṛkṣayā /
BKŚS, 8, 40.1 tato dvārādimṛgayā prakārair bahubhir mṛgān /
BKŚS, 10, 90.2 vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ //
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
BKŚS, 11, 65.2 sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām //
BKŚS, 16, 49.1 āsannaś ca puradvāraṃ vikrayāya prasāritām /
BKŚS, 16, 54.1 atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ /
BKŚS, 18, 138.2 apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam //
BKŚS, 18, 141.2 tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti //
BKŚS, 18, 229.2 gaṅgadattagṛhadvāram anayat prītayācakam //
BKŚS, 18, 259.1 śilāpihitapūrvārdhe darīdvāre tataḥ kvacit /
BKŚS, 18, 269.1 yadi tvaṃ mānuṣī satyaṃ darīdvārād itas tataḥ /
BKŚS, 19, 69.1 sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ /
BKŚS, 20, 35.1 niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata /
BKŚS, 20, 68.2 āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ //
BKŚS, 20, 69.2 uttareṇa hi nīyante na dvāreṇa jighāṃsitum //
BKŚS, 20, 346.2 rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ //
BKŚS, 20, 361.2 bilaṃ kṛtvā śatadvāram uvāsa kila mūṣika //
BKŚS, 21, 88.2 pakṣadvāreṇa nirjagmur nairāśyottānapāṇayaḥ //
BKŚS, 23, 10.2 rājadvāraṃ vigāhante samudram iva sindhavaḥ //
BKŚS, 23, 11.1 rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam /
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
BKŚS, 24, 20.2 sthitvā devakuladvāre jinastotram udāharat //
BKŚS, 27, 32.2 dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ //
BKŚS, 28, 103.1 tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām /
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //