Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
HBhVil, 2, 54.2 śobhāpaśobhākoṇāḍhyaṃ tato dvāracatuṣṭayam //
HBhVil, 2, 243.3 rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ //
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 7.2 dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime //
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 9.5 anantaraṃ tasya dvārasyāgre garuḍaṃ /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 314.1 dvāradeśe same cakre dṛśyate nāntarīyake /
HBhVil, 5, 319.2 ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam //
HBhVil, 5, 324.2 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 337.3 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /