Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Kālikāpurāṇa
Rasaratnasamuccaya
Rasaratnākara

Mahābhārata
MBh, 1, 199, 31.1 dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ /
MBh, 6, BhaGī 16, 22.1 etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ /
MBh, 8, 24, 17.2 prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam //
MBh, 12, 155, 7.1 tapaso bahurūpasya taistair dvāraiḥ pravartataḥ /
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 13, 70, 30.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 72, 39.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 14, 19, 15.2 yair dvāraiścārayannityaṃ paśyatyātmānam ātmani //
MBh, 14, 19, 42.2 tathā svakāye prakṣipya mano dvārair aniścalaiḥ /
MBh, 14, 95, 30.2 dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam //
Rāmāyaṇa
Rām, Su, 3, 8.2 jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ //
Rām, Su, 5, 4.2 vicitrābhiśca kakṣyābhir dvāraiśca rucirair vṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
Matsyapurāṇa
MPur, 129, 35.2 dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam //
Kālikāpurāṇa
KālPur, 52, 24.1 varṇānāṃ ca saha dvārair evameva kramo bhavet /
Rasaratnasamuccaya
RRS, 6, 41.2 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam //
Rasaratnākara
RRĀ, V.kh., 1, 52.1 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /