Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 13.0 uccaiḥ samāhantavā iti cātha dṛṣadupale vṛṣāraveṇoccaiḥ samāhantīṣam āvadorjam āvada dyumad vadata vayaṃ saṃghātaṃ jeṣmeti //
Gopathabrāhmaṇa
GB, 2, 2, 7, 3.0 te devāḥ saṃghātaṃ saṃghātaṃ parājayanta //
GB, 2, 2, 7, 3.0 te devāḥ saṃghātaṃ saṃghātaṃ parājayanta //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.13 tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
MS, 1, 1, 6, 2.13 tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
Taittirīyasaṃhitā
TS, 1, 1, 5, 2.9 vayaṃ saṃghātaṃ jeṣma /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 16.1 kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
VSM, 1, 16.1 kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
Arthaśāstra
ArthaŚ, 2, 10, 14.1 varṇasaṃghātaḥ padam //
ArthaŚ, 2, 18, 16.1 lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
Avadānaśataka
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
Aṣṭasāhasrikā
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
Carakasaṃhitā
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Cik., 5, 63.1 tayoḥ śamācca saṃghāto gulmasya vinirvartate /
Ca, Cik., 2, 1, 5.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Ca, Cik., 2, 1, 6.1 saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate /
Mahābhārata
MBh, 1, 2, 79.1 tejo'ṃśānāṃ ca saṃghātād bhīṣmasyāpyatra sambhavaḥ /
MBh, 1, 22, 1.4 nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot //
MBh, 1, 70, 26.1 sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat /
MBh, 1, 114, 11.5 kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau /
MBh, 1, 114, 13.1 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau /
MBh, 1, 140, 2.2 meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ /
MBh, 1, 141, 23.11 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 203, 13.2 tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm //
MBh, 1, 218, 21.1 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ /
MBh, 2, 21, 15.2 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ //
MBh, 3, 146, 65.1 vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam /
MBh, 3, 146, 65.1 vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam /
MBh, 3, 146, 65.2 vidyutsaṃghātasadṛśaṃ vidyutsaṃghātacañcalam //
MBh, 3, 146, 65.2 vidyutsaṃghātasadṛśaṃ vidyutsaṃghātacañcalam //
MBh, 3, 188, 85.1 tatas tumulasaṃghāte vartamāne yugakṣaye /
MBh, 3, 213, 32.1 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā /
MBh, 3, 296, 29.2 anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha //
MBh, 5, 132, 6.1 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃścara /
MBh, 5, 141, 18.2 makṣikāṇāṃ ca saṃghātā anugacchanti kauravān //
MBh, 5, 145, 22.2 jitvā pārthivasaṃghātam api te bahuśaḥ śrutam //
MBh, 6, BhaGī 13, 6.1 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ /
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 58, 59.1 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet /
MBh, 6, 66, 16.2 saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate //
MBh, 6, 67, 26.2 saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata //
MBh, 7, 8, 3.2 kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ //
MBh, 7, 19, 39.2 dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata //
MBh, 7, 31, 12.2 kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam //
MBh, 7, 31, 40.2 vajrasaṃghātasaṃkāśastrāsayan pāṇḍavān bahūn //
MBh, 7, 33, 13.1 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā /
MBh, 7, 65, 20.2 padmānām iva saṃghātaiḥ pārthaścakre nivedanam //
MBh, 7, 113, 19.2 prāsatomarasaṃghātaiḥ khaḍgaiśca saparaśvadhaiḥ //
MBh, 8, 24, 58.2 jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ //
MBh, 8, 36, 30.2 asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ //
MBh, 9, 5, 11.2 kāñcanopalasaṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam //
MBh, 9, 22, 69.1 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ /
MBh, 9, 36, 50.1 tatastam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam /
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 58, 9.1 puraguptir aviśvāsaḥ paurasaṃghātabhedanam /
MBh, 12, 99, 17.1 prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ /
MBh, 12, 108, 13.1 tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ /
MBh, 12, 108, 14.2 tasmāt saṃghātayogeṣu prayateran gaṇāḥ sadā //
MBh, 12, 108, 15.1 arthā hyevādhigamyante saṃghātabalapauruṣāt /
MBh, 12, 108, 15.2 bāhyāśca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu //
MBh, 12, 108, 31.2 tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat //
MBh, 12, 112, 40.2 prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ //
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 136, 113.1 balinau matimantau ca saṃghātaṃ cāpyupāgatau /
MBh, 12, 138, 63.2 amātyān parirakṣeta bhedasaṃghātayor api //
MBh, 12, 176, 16.2 sa saṃghātatvam āpanno bhūmitvam upagacchati //
MBh, 12, 177, 4.2 pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam //
MBh, 12, 179, 9.2 pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcadhā //
MBh, 12, 180, 13.1 māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye /
MBh, 12, 244, 7.1 saṃghātaḥ pārthivo dhātur asthidantanakhāni ca /
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 258, 24.1 yo hyayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ /
MBh, 12, 267, 16.1 cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ /
MBh, 12, 267, 18.1 cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm /
MBh, 12, 267, 30.3 ūṣmaṇā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ //
MBh, 12, 286, 14.1 sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam /
MBh, 12, 290, 33.1 śukraśoṇitasaṃghāte majjāsnāyuparigrahe /
MBh, 12, 290, 65.1 asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama /
MBh, 12, 301, 21.1 rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe /
MBh, 12, 301, 24.1 tāmasānāṃ tu saṃghātaṃ pravakṣyāmyupadhāryatām /
MBh, 12, 308, 107.1 guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ /
MBh, 12, 308, 110.1 viṃśakaścaiṣa saṃghāto mahābhūtāni pañca ca /
MBh, 12, 308, 154.2 saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa //
MBh, 12, 308, 157.1 saptāṅgaś cāpi saṃghātastrayaścānye nṛpottama /
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
MBh, 12, 319, 4.1 na tatra pakṣisaṃghāto na śabdo nāpi darśanam /
MBh, 12, 326, 34.1 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit /
MBh, 12, 330, 21.2 pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate //
MBh, 13, 57, 1.3 hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 13, 126, 17.2 sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam //
MBh, 14, 18, 30.2 kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam //
MBh, 14, 37, 2.1 saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau /
MBh, 14, 39, 4.2 saṃghātavṛttayo hyete vartante hetvahetubhiḥ //
MBh, 14, 42, 7.2 māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ //
MBh, 14, 45, 6.1 sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam /
MBh, 14, 45, 6.2 svaravigrahanābhīkaṃ śokasaṃghātavartanam //
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
MBh, 14, 47, 16.2 sa kṣetrajñaḥ sattvasaṃghātabuddhir guṇātigo mucyate mṛtyupāśāt //
Rāmāyaṇa
Rām, Ay, 77, 7.1 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam /
Rām, Ay, 85, 29.2 harmyaprāsādasaṃghātās toraṇāni śubhāni ca //
Rām, Ār, 14, 21.1 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
Rām, Ki, 13, 13.2 meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ //
Rām, Ki, 30, 30.2 svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ //
Rām, Su, 5, 42.1 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam /
Rām, Su, 15, 30.1 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām /
Rām, Su, 55, 3.1 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat /
Rām, Yu, 57, 78.1 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ /
Rām, Yu, 59, 4.1 sa bhāskarasahasrasya saṃghātam iva bhāsvaram /
Rām, Yu, 116, 10.1 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 9.0 apāṃ saṅghāto vilayanaṃ ca tejasaḥ saṃyogāt //
Amarakośa
AKośa, 1, 257.1 saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ /
AKośa, 2, 260.2 stomaughanikaratrātavārasaṃghātasaṃcayāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 52.2 annasaṃghātaśaithilyaviklittijaraṇāni ca //
AHS, Sū., 9, 3.1 tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt /
AHS, Sū., 9, 6.1 pārthivaṃ gauravasthairyasaṃghātopacayāvaham /
AHS, Sū., 10, 12.2 lavaṇaḥ stambhasaṃghātabandhavidhmāpano 'gnikṛt //
AHS, Sū., 12, 17.1 kledakaḥ so 'nnasaṃghātakledanād rasabodhanāt /
AHS, Śār., 3, 15.2 caturdaśāsthisaṃghātāḥ sīmantā dviguṇā nava //
AHS, Śār., 3, 55.2 dravair vibhinnasaṃghātaṃ nītaṃ snehena mārdavam //
AHS, Cikitsitasthāna, 1, 13.2 viparītam ataḥ śītaṃ doṣasaṃghātavardhanam //
AHS, Cikitsitasthāna, 15, 80.1 tenāsya doṣasaṃghātaḥ sthiro līno vimārgagaḥ /
AHS, Cikitsitasthāna, 15, 120.2 sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ //
AHS, Utt., 22, 50.2 saṃghāte puppuṭe kūrme vilikhyaivaṃ samācaret //
AHS, Utt., 40, 38.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Bodhicaryāvatāra
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
BoCA, 10, 8.2 bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 39.1 merusāramahāratnasaṃghātakṛtasaṃhatim /
BKŚS, 5, 49.1 vimānaghanasaṃghātasthagitendudivākaraḥ /
BKŚS, 8, 8.2 śikhaṇḍighanasaṃghātanirghoṣa iva jṛmbhitam //
BKŚS, 8, 11.2 prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ //
BKŚS, 12, 20.1 atha mām abhivādyāsāv ulkāsaṃghātabhāsuraḥ /
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 17, 82.1 sa nāgarakasaṃghātam avocad vinayānataḥ /
BKŚS, 18, 451.2 andhāndhakārasaṃghātavitrāsitatamonudam //
BKŚS, 25, 4.1 rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe /
BKŚS, 27, 16.1 paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca /
Daśakumāracarita
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
Divyāvadāna
Divyāv, 3, 121.0 tato maitreyaḥ samyaksambuddho 'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṃkramiṣyati yatra kāśyapasya bhikṣorasthisaṃghāto 'vikopitastiṣṭhati //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 46.0 tatkasya hetoḥ asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 6, 55.0 tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaśarīrasaṃghāta ucchrāpitaḥ //
Divyāv, 6, 59.0 rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti //
Divyāv, 6, 63.0 taiḥ śrutam antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātadhātur avikopita iti //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Harṣacarita
Harṣacarita, 1, 103.1 upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantamapaśyat //
Kumārasaṃbhava
KumSaṃ, 1, 56.1 tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān /
KumSaṃ, 2, 11.1 dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ /
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
KumSaṃ, 5, 55.2 na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api //
Kāvyādarśa
KāvĀ, 1, 13.1 muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ /
KāvĀ, 1, 61.1 āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ /
Kāvyālaṃkāra
KāvyAl, 4, 3.2 arthavān varṇasaṃghātaḥ suptiṅantaṃ padaṃ punaḥ //
KāvyAl, 4, 4.1 padānāmeva saṃghātaḥ sāpekṣāṇāṃ parasparam /
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
Kūrmapurāṇa
KūPur, 1, 4, 28.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
Liṅgapurāṇa
LiPur, 1, 70, 36.1 saṃghāto jāyate tasmāttasya gandho guṇo mataḥ /
LiPur, 1, 97, 4.2 jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ //
Matsyapurāṇa
MPur, 149, 11.2 alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam //
MPur, 150, 72.1 āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām /
MPur, 150, 113.2 astraṃ cakāra sāvitramulkāsaṃghātamaṇḍitam //
MPur, 150, 135.1 cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam /
MPur, 153, 22.1 pracalaccāmare hemaghaṇṭāsaṃghātamaṇḍite /
MPur, 153, 29.2 gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ //
MPur, 153, 42.2 protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam //
MPur, 153, 93.1 śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam /
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 154, 313.2 tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam //
MPur, 154, 517.2 sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam //
MPur, 154, 518.2 haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
MPur, 154, 584.2 śayanaṃ śaśisaṃghātaśubhravastrottaracchadam //
MPur, 159, 6.2 sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ //
MPur, 159, 34.1 tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām /
Nāradasmṛti
NāSmṛ, 2, 10, 5.1 mithaḥ saṃghātakaraṇam ahitaṃ śastradhāraṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 24, 4.5 te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṃghātabalapravṛttāḥ kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti //
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 33, 16.1 yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān /
Su, Sū., 33, 23.2 pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Su, Sū., 46, 436.2 rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 16.1 caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Cik., 22, 57.1 tuṇḍikeryadhruṣe kūrme saṃghāte tālupuppuṭe /
Sāṃkhyakārikā
SāṃKār, 1, 17.1 saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 5.0 saṃghātaparārthatvāt //
SKBh zu SāṃKār, 17.2, 6.0 yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 20.2, 1.12 athaitayoḥ pradhānapuruṣayoḥ kiṃhetuḥ saṃghātaḥ /
SKBh zu SāṃKār, 22.2, 1.22 puruṣo 'pi saṃghātaparārthatvād ityādibhir hetubhir vyākhyātaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 9, 1.0 apāṃ saṅghātaḥ kāṭhinyaṃ divyena tejasā saṃyogāt divyabhaumābhyāṃ tu vilayanam //
Viṃśatikākārikā
ViṃKār, 1, 13.1 paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.2, 6.0 yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo'rthāntaramiti //
ViṃVṛtti zu ViṃKār, 1, 13.2, 1.0 atha saṃghātā apyanyonyaṃ na saṃyujyante //
ViṃVṛtti zu ViṃKār, 1, 13.2, 3.0 sāvayavasyāpi hi saṃghātasya saṃyogānabhyupagamāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 paramāṇuḥ saṃghāta iti vā //
Viṣṇupurāṇa
ViPur, 1, 2, 43.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
ViPur, 1, 2, 52.2 ekasaṃghātalakṣyāś ca samprāpyaikyam aśeṣataḥ //
ViPur, 1, 20, 6.1 sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari /
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 2, 13, 91.1 śibikādārusaṃghāto racanāsthitisaṃsthitiḥ /
ViPur, 3, 13, 32.2 saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ /
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā //
ViPur, 5, 33, 35.1 tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ /
ViPur, 5, 38, 25.2 yanmayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ //
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 16.1 ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 97.1 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau /
YāSmṛ, 3, 223.1 saṃghātaṃ lohitodaṃ ca saviṣaṃ saṃprapātanam /
Śatakatraya
ŚTr, 1, 66.2 āpatsu ca mahāśailaśilāsaṅghātakarkaśam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 4.1 tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 3.0 kutaḥ tata eva hetoḥ rogāṇāmapi bhūtasaṃghātasambhavāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 4.0 bhūtasaṃghātasya tu triṣu doṣeṣu vibhaktatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 4.0 saṃghātaḥ kāṭhinyam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 2.2 saṅghātavilayaṃ kurvann evam eva layaṃ vraja //
Bhāratamañjarī
BhāMañj, 1, 870.2 arciṣāmiva saṃghātaḥ kumāraḥ sāsikārmukaḥ //
BhāMañj, 6, 473.2 naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ //
BhāMañj, 7, 439.1 pothayanraṇasaṃghātānviveśa pavanātmajaḥ /
BhāMañj, 11, 24.2 tamasāmiva saṃghātamañjanācalasaṃnibham //
BhāMañj, 13, 421.1 tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam /
BhāMañj, 13, 1088.2 saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā //
BhāMañj, 13, 1491.2 vipulaṃ matsyasaṃghātaṃ tanmadhye dadṛśurmunim //
BhāMañj, 14, 57.1 asmin asatyasaṃghāte bhūtānāṃ pāñcabhautike /
BhāMañj, 16, 64.2 sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ //
BhāMañj, 18, 8.1 keśaśoṇitamāṃsāsṛgvasāsaṃghātapicchile /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 235.2 śodhanī doṣasaṃghātaśamanī raktapittajit //
Kathāsaritsāgara
KSS, 2, 6, 12.1 turaṃgasainyasaṃghātakhurāghātasaśabdayā /
KSS, 3, 4, 7.1 tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā /
KSS, 4, 2, 175.2 saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.2 smaraṇād eva kṛṣṇasya pāpasaṅghātapañjaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 6.2, 1.0 lakṣaṇānyāha ca saṃghātetyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
Rasahṛdayatantra
RHT, 19, 69.2 mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam //
Rasaratnasamuccaya
RRS, 1, 11.2 uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ //
RRS, 11, 25.2 vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //
RRS, 11, 82.2 triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //
RRS, 16, 122.2 maṃdāgniprabhavāśeṣarogasaṃghātaghātinī //
Rasaratnākara
RRĀ, V.kh., 13, 15.2 muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak //
Rasārṇava
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
Rājanighaṇṭu
RājNigh, 13, 197.1 saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 1.0 tasmād bhūtasaṃghātasambhavāt kāraṇāddravyaṃ naikarasam api tv anekarasam //
SarvSund zu AHS, Sū., 9, 3.1, 2.0 evaṃ dravyavad rasasyāpi bhūtasaṃghātasambhavatvam //
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 14.0 iti kṛtvā na bhūtasaṃghātasambhavatvaṃ rasasya //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
Skandapurāṇa
SkPur, 13, 74.1 nīlajīmūtasaṃghātamandradhvānapraharṣitaiḥ /
SkPur, 13, 78.2 payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā //
SkPur, 13, 87.2 calatkumudasaṃghātacārukuṇḍalaśobhinī //
SkPur, 13, 117.2 nīlajīmūtasaṃghātairnilīnairiva saṃdhiṣu //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 5.2 anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam //
Tantrāloka
TĀ, 3, 125.2 jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ //
TĀ, 3, 207.2 tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam //
TĀ, 3, 279.1 tadvaddharādikaikaikasaṃghātasamudāyataḥ /
TĀ, 4, 79.2 tatsaṃghātaviparyāsavigrahairbhāsate tathā //
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
Ānandakanda
ĀK, 1, 19, 184.2 āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ //
ĀK, 1, 23, 61.1 kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ /
ĀK, 2, 7, 48.2 muñcanti drutisaṅghātaṃ gṛhṇantīmaṃ pṛthakpṛthak //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 3, 1.2 asaṃghātamiti pittaśleṣmavad avayavasaṃghātarahitam /
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 26, 11, 3.0 saṃghātaḥ kāṭhinyaṃ sthairyam avicālyam //
ĀVDīp zu Ca, Sū., 27, 3, 17.0 dhātuvyūho dhātusaṃghātaḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 4.0 vārtīkaḥ caṭakabhedaḥ saṃghātacārī //
ĀVDīp zu Ca, Vim., 1, 25.2, 3.0 parihrāsayatīti bhinnasaṃghātaṃ karoti //
Mugdhāvabodhinī
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 5.1 apakṣigaṇasaṃghāte jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 36.1 vicitrotpalasaṃghātair ṛkṣadvipasamākulā //
SkPur (Rkh), Revākhaṇḍa, 11, 33.2 te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 34.1 vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā /
SkPur (Rkh), Revākhaṇḍa, 14, 57.2 śilāsaṃcayasaṃghātā viśīryate sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 63.2 vistīrṇaṃ śailasaṅghātaṃ vighūrṇitagiridrumam //
SkPur (Rkh), Revākhaṇḍa, 159, 5.2 viṇmūtraretaḥsaṅghāte kā saṃjñā jāyate nṛṇām //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.1 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ /
Yogaratnākara
YRā, Dh., 242.1 stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 3.0 avyakto 'haḥsaṃghāto daśarātram adhikurvīta //