Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṃśatikākārikā
Bhāratamañjarī
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 188, 85.1 tatas tumulasaṃghāte vartamāne yugakṣaye /
MBh, 12, 180, 13.1 māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye /
MBh, 12, 290, 33.1 śukraśoṇitasaṃghāte majjāsnāyuparigrahe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 50.2 saṃghāte puppuṭe kūrme vilikhyaivaṃ samācaret //
Suśrutasaṃhitā
Su, Cik., 22, 57.1 tuṇḍikeryadhruṣe kūrme saṃghāte tālupuppuṭe /
Viṃśatikākārikā
ViṃKār, 1, 13.1 paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ /
Bhāratamañjarī
BhāMañj, 14, 57.1 asmin asatyasaṃghāte bhūtānāṃ pāñcabhautike /
Rasārṇava
RArṇ, 11, 216.2 kramate vyādhisaṃghāte grasate duṣṭam āmayam //
Rājanighaṇṭu
RājNigh, 13, 197.1 saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 5.1 apakṣigaṇasaṃghāte jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, 159, 5.2 viṇmūtraretaḥsaṅghāte kā saṃjñā jāyate nṛṇām //