Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 223.1 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām /
MBh, 1, 2, 226.1 sa vṛddhabālam ādāya dvāravatyāstato janam /
MBh, 1, 55, 32.4 tato 'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana //
MBh, 1, 192, 7.210 te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm /
MBh, 1, 199, 50.2 yayau dvāravatīṃ rājan pāṇḍavānumate tadā //
MBh, 1, 213, 55.4 pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm //
MBh, 2, 12, 29.2 dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat /
MBh, 2, 13, 65.2 mathurāṃ samparityajya gatā dvāravatīṃ purīm /
MBh, 2, 42, 49.2 avaśyaṃ cāpi gantavyā tvayā dvāravatī purī //
MBh, 2, 42, 55.3 prayayau puṇḍarīkākṣastato dvāravatīṃ purīm //
MBh, 2, 42, 60.1 gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa /
MBh, 3, 16, 2.3 upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm //
MBh, 3, 21, 9.1 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati /
MBh, 3, 80, 82.2 tato dvāravatīṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 86, 21.1 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ /
MBh, 3, 224, 11.2 abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam //
MBh, 4, 4, 3.2 yāntu dvāravatīṃ śīghram iti me vartate matiḥ //
MBh, 4, 24, 15.2 prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa //
MBh, 5, 7, 1.2 gate dvāravatīṃ kṛṣṇe baladeve ca mādhave /
MBh, 9, 59, 27.2 rāme dvāravatīṃ yāte nātipramanaso 'bhavan //
MBh, 13, 69, 2.1 niviśantyāṃ purā pārtha dvāravatyām iti śrutiḥ /
MBh, 13, 71, 3.1 dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ /
MBh, 13, 145, 35.2 dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat //
MBh, 14, 15, 21.1 so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati /
MBh, 14, 15, 26.2 kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati //
MBh, 14, 51, 42.3 purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum //
MBh, 14, 58, 3.2 atikramya sasādātha ramyāṃ dvāravatīṃ purīm //
MBh, 14, 84, 13.1 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām /
MBh, 16, 5, 7.1 tataḥ purīṃ dvāravatīṃ praviśya janārdanaḥ pitaraṃ prāha vākyam /
MBh, 16, 7, 13.2 āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm //
Harivaṃśa
HV, 9, 26.2 kṛtāṃ dvāravatīṃ nāmnā bahudvārāṃ manoramām /
HV, 25, 16.3 kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ //
HV, 28, 12.1 praseno dvāravatyāṃ tu niviśantyāṃ mahāmaṇim /
HV, 28, 27.2 punar dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan //
HV, 29, 33.1 punar dvāravatīṃ prāpte tasmin dānapatau tataḥ /
Kūrmapurāṇa
KūPur, 1, 25, 18.1 gate bahutithe kāle dvāravatyāṃ nivāsinaḥ /
KūPur, 1, 25, 20.2 ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ //
KūPur, 1, 25, 23.2 dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ //
KūPur, 1, 25, 33.2 yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm //
KūPur, 1, 25, 35.2 maṇḍayāṃcakrire divyāṃ purīṃ dvāravatīṃ śubhām //
KūPur, 1, 25, 38.1 praviṣṭamātre govinde purīṃ dvāravatīṃ śubhām /
Matsyapurāṇa
MPur, 13, 37.2 rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane //
MPur, 69, 9.1 purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī /
MPur, 70, 10.3 ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 15.1 dvāravatyabdhinagarī videhāmithile same /
Viṣṇupurāṇa
ViPur, 5, 24, 7.1 ānīya cograsenāya dvāravatyāṃ nyavedayat /
ViPur, 5, 27, 31.2 avāpa vismayaṃ sarvo dvāravatyāṃ janastadā //
ViPur, 5, 29, 1.2 dvāravatyāṃ tataḥ śauriṃ śakrastribhuvaneśvaraḥ /
ViPur, 5, 31, 7.1 nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm /
ViPur, 5, 32, 24.3 yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm //
ViPur, 5, 33, 10.1 dvāravatyāṃ kva yāto 'sāvaniruddheti jalpatām /
ViPur, 5, 34, 27.2 punar dvāravatīṃ prāpto reme svargagato yathā //
ViPur, 5, 34, 33.2 kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau //
ViPur, 5, 37, 58.1 ityarjunena sahito dvāravatyā bhavāñ janam /
ViPur, 5, 38, 6.1 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 37.2 yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ //
BhāgPur, 11, 2, 1.2 govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha /
BhāgPur, 11, 6, 33.1 atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān /
Bhāratamañjarī
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
BhāMañj, 14, 117.1 yāte dvāravatīṃ kṛṣṇe yādavānandadāyini /
BhāMañj, 16, 44.1 atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ /
BhāMañj, 17, 9.1 dṛṣṭvā tatra samudreṇa bhṛtāṃ dvāravatīṃ jalaiḥ /
Garuḍapurāṇa
GarPur, 1, 66, 5.1 śālagrāmaśilā yatra devo dvāravatībhavaḥ /
GarPur, 1, 145, 15.2 arjuno dvāravatyāṃ tu subhadrāṃ prāptavānpriyām /
Hitopadeśa
Hitop, 2, 115.2 damanakaḥ kathayati asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 102.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
KAM, 1, 105.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 53.1 ity uktvāntardadhe śambhuḥ kṛṣṇo dvāravatīṃ yayau /
Haribhaktivilāsa
HBhVil, 3, 296.1 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
HBhVil, 4, 232.2 yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake /
HBhVil, 5, 457.2 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
HBhVil, 5, 459.3 dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate //
HBhVil, 5, 467.2 ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 70.1 prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 142, 75.2 mathurāyāṃ dvāravatyāṃ yodhanīpura eva ca //
SkPur (Rkh), Revākhaṇḍa, 198, 76.1 rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane /