Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 2, 24.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
RCint, 3, 47.2 dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //
RCint, 3, 130.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RCint, 3, 157.5 ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 194.2 dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //
RCint, 6, 59.1 sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
RCint, 6, 67.2 tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //
RCint, 6, 70.1 cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /
RCint, 6, 85.1 sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ /
RCint, 8, 10.1 same gandhe tu rogaghno dviguṇe rājayakṣmanut /
RCint, 8, 46.2 rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
RCint, 8, 117.0 dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //
RCint, 8, 197.1 rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /
RCint, 8, 197.1 rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /
RCint, 8, 241.1 vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /