Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 2, 3, 7.1 daṇḍapāruṣye dviguṇam //
Kāṭhakasaṃhitā
KS, 20, 3, 20.0 saitad dviguṇaṃ kṛṣṭaṃ cākṛṣṭaṃ cākuruta //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 8.1 dviguṇaṃ saptamaṃ cāhur ayanādyaṃ trayodaśam /
Arthaśāstra
ArthaŚ, 4, 12, 16.1 avasthāya tajjātaṃ paścātkṛtā dviguṇaṃ dadyāt //
ArthaŚ, 10, 2, 2.1 tatpratīkāradviguṇaṃ bhaktopakaraṇaṃ vāhayet //
Mahābhārata
MBh, 1, 151, 23.2 tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān //
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 6, 60, 41.1 sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam /
MBh, 8, 23, 50.2 dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ //
MBh, 10, 8, 90.2 akarocchibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ //
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 192, 95.1 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam /
MBh, 12, 290, 16.1 dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ /
MBh, 12, 304, 8.1 dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam /
Manusmṛti
ManuS, 8, 139.2 apahnave taddviguṇaṃ tan manor anuśāsanam //
ManuS, 8, 369.2 śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa //
ManuS, 8, 393.2 tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam //
Rāmāyaṇa
Rām, Bā, 76, 16.1 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate /
Rām, Ay, 32, 12.1 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt /
Rām, Ay, 53, 26.1 iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ /
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Yu, 32, 2.2 vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata //
Rām, Yu, 85, 2.2 babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 17.1 śaucamitthaṃ gṛhasthasya varṇī tu dviguṇaṃ caret /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 16, 17.1 vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ /
AHS, Kalpasiddhisthāna, 6, 23.1 dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam /
Daśakumāracarita
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
Divyāvadāna
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 12, 14.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Kāmasūtra
KāSū, 2, 3, 13.2 tatrāpi jitā dviguṇam āyasyet //
KāSū, 2, 5, 37.2 amṛṣyamāṇā dviguṇaṃ tad eva pratiyojayet //
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 509.2 labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet //
KātySmṛ, 1, 541.1 satyaṃkāravisaṃvāde dviguṇaṃ pratidāpayet /
KātySmṛ, 1, 689.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
KātySmṛ, 1, 694.1 dvipadām ardhamāsaṃ tu puṃsāṃ taddviguṇaṃ striyāḥ /
KātySmṛ, 1, 821.2 upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet //
Matsyapurāṇa
MPur, 59, 16.2 ācārye dviguṇaṃ dadyātpraṇipatya visarjayet //
Nāradasmṛti
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 8, 8.2 so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca //
Suśrutasaṃhitā
Su, Sū., 46, 494.2 dviguṇaṃ ca pibettoyaṃ sukhaṃ samyak prajīryati /
Su, Cik., 9, 62.1 gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam /
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Tantrākhyāyikā
TAkhy, 1, 458.1 ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye //
Viṣṇupurāṇa
ViPur, 5, 13, 55.2 sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ //
Viṣṇusmṛti
ViSmṛ, 5, 97.1 niketayituś ca dviguṇam annam //
ViSmṛ, 5, 145.1 bhakṣayitvopaviṣṭeṣu dviguṇam //
ViSmṛ, 50, 11.1 nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 11.2 mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet //
YāSmṛ, 2, 61.2 satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet //
YāSmṛ, 2, 193.1 gṛhītavetanaḥ karma tyajan dviguṇam āvahet /
YāSmṛ, 2, 218.2 dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ //
YāSmṛ, 3, 252.2 dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 5.0 tayoryāni punaruktāni tāni dviguṇaṃ yojyāni //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 10.2 śarairavidhyanyugapaddviguṇaṃ pracikīrṣavaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 105, 24.1 dviguṇaṃ savanasthe tu brāhmaṇe vratamācaret /
GarPur, 1, 128, 4.2 keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret //
Mātṛkābhedatantra
MBhT, 1, 19.1 āmrapuṣpaṃ taddviguṇaṃ piṣṭvā milanam ācaret /
MBhT, 9, 16.2 sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet //
MBhT, 12, 11.2 dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ //
Rasahṛdayatantra
RHT, 12, 9.1 rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /
RHT, 16, 9.2 sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //
RHT, 16, 36.1 vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /
Rasamañjarī
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
Rasaprakāśasudhākara
RPSudh, 11, 105.1 pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā /
Rasaratnasamuccaya
RRS, 5, 56.2 kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //
RRS, 11, 109.1 agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /
RRS, 14, 32.2 gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā //
Rasaratnākara
RRĀ, V.kh., 18, 63.1 hemābhraśulbadrutayo dviguṇaṃ jārayedrase /
RRĀ, V.kh., 18, 65.2 jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //
RRĀ, V.kh., 18, 66.1 tato raṃjakabījāni dviguṇaṃ tasya jārayet /
RRĀ, V.kh., 20, 47.1 rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
Rasārṇava
RArṇ, 16, 67.1 sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /
Skandapurāṇa
SkPur, 4, 13.2 papāta jvalane tasmindviguṇaṃ tasya tejasā //
Ānandakanda
ĀK, 1, 4, 272.1 abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt /
ĀK, 1, 9, 56.2 pūrvavanmārayetsvarṇaṃ tasmād dviguṇamabhrakam //
ĀK, 1, 9, 158.1 bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca /
ĀK, 1, 24, 156.1 saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ /
Śukasaptati
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 89.1 piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.2 śilājatu śreṣṭhamavāpya pātre prakṣipya tasmād dviguṇaṃ ca toyam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.0 śodhitamauktikacūrṇaṃ suvarṇaparimāṇāddviguṇaṃ saṃgṛhya melayediti bhāvaḥ //
Abhinavacintāmaṇi
ACint, 1, 74.2 karṣamānena kalkaḥ syān madhvādidviguṇaṃ kṣipet /
ACint, 1, 81.2 karṣamānena taccūrṇaṃ ghṛtādi dviguṇaṃ kṣipet //
Bhāvaprakāśa
BhPr, 7, 3, 141.1 śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
Mugdhāvabodhinī
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 9, 16.2 aṅgapratyaṅgasampūrṇo dviguṇaṃ govrataṃ caret //
ParDhSmṛti, 9, 52.2 keśānāṃ rakṣaṇārthāya dviguṇaṃ vratam ācaret //
Rasakāmadhenu
RKDh, 1, 1, 240.1 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ /
RKDh, 1, 5, 38.1 dviguṇaṃ rasakaṃ dattvā tāmraṃ sudhmātamīśvari /
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 16.1 yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 56.1 dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ /
Sātvatatantra
SātT, 7, 51.2 taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam //
SātT, 7, 55.2 jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ //
Yogaratnākara
YRā, Dh., 326.1 śilājatu śreṣṭhamavāpya pātre prakṣipya toyaṃ dviguṇaṃ tato'smāt /