Occurrences

Baudhāyanadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
Ṛgveda
ṚV, 1, 60, 1.2 dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā //
ṚV, 1, 149, 5.1 ayaṃ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā /
Mahābhārata
MBh, 5, 88, 13.1 vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ /
Manusmṛti
ManuS, 2, 26.1 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām /
ManuS, 2, 165.2 vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā //
ManuS, 3, 282.2 na darśena vinā śrāddham āhitāgner dvijanmanaḥ //
ManuS, 5, 92.2 paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ //
ManuS, 8, 410.2 paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām //
ManuS, 9, 154.1 samavarṇāsu vā jātāḥ sarve putrā dvijanmanām /
ManuS, 10, 14.1 putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām /
ManuS, 10, 99.1 aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām /
ManuS, 11, 121.1 kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 65.2 lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ //
BKŚS, 5, 11.1 sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ /
BKŚS, 5, 52.1 evaṃ ca sthāpite svapne rājakīye dvijanmanā /
BKŚS, 6, 8.2 bhūmihemagajāśvādidānaprītadvijanmanā //
BKŚS, 14, 2.1 grahītavyāni nāmāni gurudevadvijanmanām /
BKŚS, 17, 10.1 abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ /
BKŚS, 22, 187.1 tasmai cānyena ṣaṇḍhena pariṇīya dvijanmanā /
BKŚS, 22, 215.2 akāryam idam etena kṛtaṃ karma dvijanmanā //
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 2, 6, 100.1 nirbhayena ca mayā so 'bhyadhīyata saumya so 'hamasmi dvijanmā //
Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Kumārasaṃbhava
KumSaṃ, 5, 51.1 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
Kāvyālaṃkāra
KāvyAl, 4, 49.1 abhāryoḍhena saṃskāramantareṇa dvijanmanā /
Kūrmapurāṇa
KūPur, 2, 22, 60.1 svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
Matsyapurāṇa
MPur, 21, 4.1 tapase buddhirabhavattadā teṣāṃ dvijanmanām /
MPur, 93, 33.2 ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.5 teṣāṃ dvijanmanāṃ vedādhikāraḥ /
VaikhDhS, 1, 1.10 śūdrasya dvijanmanāṃ śuśrūṣā kṛṣiś caiva /
Viṣṇupurāṇa
ViPur, 2, 15, 2.3 avabodhaṃ janayatā nidāghasya dvijanmanaḥ //
ViPur, 3, 10, 5.2 yathāvṛtti tathā kuryāddaivaṃ pitryaṃ dvijanmanām //
ViPur, 3, 13, 25.1 praśnaśca tatrābhiratiryajamānadvijanmanām /
ViPur, 3, 15, 48.1 āpādaśaucanāt pūrvaṃ kuryāddevadvijanmasu /
ViPur, 3, 18, 25.2 yajñakarmakalāpasya tathānye ca dvijanmanām //
ViPur, 5, 38, 75.2 sarvāstāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām //
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
Viṣṇusmṛti
ViSmṛ, 21, 23.2 tasyāpyannaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane //
ViSmṛ, 28, 48.1 kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 106.2 anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā //
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 3, 32.2 śodhyasya mṛcca toyaṃ ca saṃnyāso vai dvijanmanām //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 48.1 prayataḥ kīrtayetprātaḥ samavāye dvijanmanām /
BhāgPur, 11, 17, 40.1 ijyādhyayanadānāni sarveṣāṃ ca dvijanmanām /
Bhāratamañjarī
BhāMañj, 1, 327.2 tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām //
BhāMañj, 1, 541.2 kareṇānetumākṛṣṭāmapūrveṇa dvijanmanā //
BhāMañj, 1, 1054.2 pracchannānpāṇḍutanayānpaśya madhye dvijanmanām //
BhāMañj, 1, 1225.1 iti dvijanmanaḥ śrutvā pūtkṛtaṃ kṣipramarjunaḥ /
BhāMañj, 8, 84.2 pracchannastarukhaṇḍena homadhenordvijanmanaḥ //
BhāMañj, 13, 932.2 sargasthitiṃ ca kālaṃ ca yacca kṛtyaṃ dvijanmanām //
BhāMañj, 13, 935.1 ityayaṃ sargasaṃkṣepaḥ śṛṇu kṛtyaṃ dvijanmanām /
BhāMañj, 13, 1297.1 pratiśrutya mayā pūrvaṃ na vitīrṇaṃ dvijanmane /
BhāMañj, 13, 1431.1 piturniyogādyajñārthaṃ mataṅgākhyo dvijanmanaḥ /
BhāMañj, 13, 1761.1 purāhaṃ raukmiṇeyena pṛṣṭaḥ śaktiṃ dvijanmanām /
Garuḍapurāṇa
GarPur, 1, 96, 18.1 anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
Kathāsaritsāgara
KSS, 2, 2, 158.1 tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ /
KSS, 3, 3, 96.1 nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane /
KSS, 5, 1, 74.1 evaṃ viracitoktau ca dhūrte tasmin dvijanmani /
KSS, 5, 1, 193.2 tadā tad eva cānītaṃ mayā dattaṃ dvijanmane //
KSS, 5, 2, 64.1 tatra tadvāsinaikena kṛtāhāro dvijanmanā /
KSS, 6, 2, 46.2 sa rājā gṛhavṛddhena kenāpyūce dvijanmanā //
Mukundamālā
MukMā, 1, 34.1 yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.2 devāśca pitaraścaiva putre jāte dvijanmanām /
Skandapurāṇa
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
Ānandakanda
ĀK, 1, 6, 99.2 agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ //
ĀK, 1, 7, 6.1 dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 46.1 evaṃ satyaprabhāvena triruktena dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 83, 101.3 sarvapātakasaṃyukto dadyād dānaṃ dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 81.2 sopavāso jitakrodho dhenuṃ dadyāddvijanmane //
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /
SkPur (Rkh), Revākhaṇḍa, 160, 8.1 tatra tīrthe mṛtānāṃ tu saṃnyāsena dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 180, 27.1 snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā /
SkPur (Rkh), Revākhaṇḍa, 182, 27.1 adyaprabhṛti sarveṣām ahaṅkāro dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 188, 3.1 nāradena tapastaptvā kṛtā śālā dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 229, 23.2 uttamaṃ sarvaśāstrebhyo yo dadāti dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 232, 50.2 bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane //