Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 11.1 śraddadhānāya śāntāya dhārmikāya dvijātaye /
KūPur, 1, 1, 42.2 asti dvijātipravara indradyumna iti śrutaḥ //
KūPur, 1, 1, 126.2 uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ //
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 11, 271.2 yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ //
KūPur, 1, 11, 335.1 tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 24, 42.2 paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu //
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 1, 32, 26.2 bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ //
KūPur, 1, 37, 10.1 idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca /
KūPur, 2, 2, 1.3 yanna devā vijānanti yatanto 'pi dvijātayaḥ //
KūPur, 2, 11, 16.2 yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ //
KūPur, 2, 11, 68.2 dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām //
KūPur, 2, 11, 109.2 hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ //
KūPur, 2, 12, 48.1 gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
KūPur, 2, 14, 40.2 āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
KūPur, 2, 14, 82.2 sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ //
KūPur, 2, 17, 18.2 piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ //
KūPur, 2, 17, 42.2 dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ //
KūPur, 2, 18, 46.1 idaṃ putrāya śiṣyāya dhārmikāya dvijātaye /
KūPur, 2, 20, 2.2 aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca //
KūPur, 2, 20, 22.1 tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 57.1 uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 98.2 sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu //
KūPur, 2, 24, 23.2 tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ //
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 26, 30.1 kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
KūPur, 2, 26, 56.2 tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ //
KūPur, 2, 26, 70.1 dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ /
KūPur, 2, 27, 17.1 tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
KūPur, 2, 32, 49.1 vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye /
KūPur, 2, 33, 32.2 punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ //
KūPur, 2, 33, 151.2 paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ //
KūPur, 2, 36, 7.2 dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ //
KūPur, 2, 36, 17.1 dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
KūPur, 2, 36, 34.1 tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam /
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 36, 56.1 tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
KūPur, 2, 41, 15.1 atra prāṇān parityajya niyamena dvijātayaḥ /
KūPur, 2, 44, 135.1 śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /