Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 1.1 kamaṇḍalur dvijātīnāṃ śaucārthaṃ vihitaḥ purā /
BaudhDhS, 2, 3, 29.1 dvijātipravarācchūdrāyāṃ jāto niṣādaḥ //
BaudhDhS, 2, 5, 4.2 sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
BaudhDhS, 2, 7, 3.3 mantravatprokṣaṇaṃ cāpi dvijātīnāṃ viśiṣyata iti //
BaudhDhS, 2, 18, 14.1 bhaikṣaṃ vā sarvavarṇebhya ekānnaṃ vā dvijātiṣu /
BaudhDhS, 2, 18, 14.2 api vā sarvavarṇebhyo na caikānnaṃ dvijātiṣv iti //
Gautamadharmasūtra
GautDhS, 2, 1, 1.1 dvijātīnām adhyayanam ijyā dānam //
GautDhS, 2, 3, 1.1 śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt //
GautDhS, 2, 8, 1.1 praśastānāṃ svakarmasu dvijātīnāṃ brāhmaṇo bhuñjīta //
GautDhS, 3, 3, 4.1 dvijātikarmabhyo hāniḥ patanam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
Ṛgvedakhilāni
ṚVKh, 4, 2, 6.1 śāntyarthaṃ taddvijātīnām ṛṣibhiḥ samupāśritāḥ /
Arthaśāstra
ArthaŚ, 1, 3, 8.1 śūdrasya dvijātiśuśrūṣā vārttā kārukuśīlavakarma ca //
Buddhacarita
BCar, 7, 13.1 tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya /
Carakasaṃhitā
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Indr., 12, 71.1 dadhyakṣatadvijātīnāṃ vṛṣabhāṇāṃ nṛpasya ca //
Ca, Indr., 12, 83.2 somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payasvinām //
Ca, Indr., 12, 87.1 sattvalakṣaṇasaṃyogo bhaktirvaidyadvijātiṣu /
Ca, Cik., 1, 17.2 nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām //
Ca, Cik., 1, 23.1 devatāḥ pūjayitvāgre dvijātīṃśca pradakṣiṇam /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 1, 4, 46.2 dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ //
Ca, Cik., 1, 4, 51.1 śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ /
Mahābhārata
MBh, 1, 1, 26.2 vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ //
MBh, 1, 13, 3.2 sa ca dvijātipravaraḥ kasya putro vadasva me //
MBh, 1, 27, 2.1 kaśyapasya dvijāteśca kathaṃ vai pakṣirāṭ sutaḥ /
MBh, 1, 51, 2.4 dvijātivaryaṃ sakalārthasiddhaye /
MBh, 1, 68, 61.1 vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ /
MBh, 1, 71, 36.5 aśakyo 'sau jīvayituṃ dvijātiḥ /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 112, 9.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
MBh, 1, 113, 30.1 manniyogāt sukeśānte dvijātestapasādhikāt /
MBh, 1, 126, 35.4 abhiṣekasya saṃbhārān samānīya dvijātibhiḥ /
MBh, 1, 126, 35.6 arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ //
MBh, 1, 166, 6.4 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye /
MBh, 1, 169, 15.2 daduḥ kecid dvijātibhyo jñātvā kṣatriyato bhayam //
MBh, 1, 172, 12.2 naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām /
MBh, 1, 179, 23.1 sa tām upādāya vijitya raṅge dvijātibhistair abhipūjyamānaḥ /
MBh, 1, 185, 11.2 na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ //
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 202, 16.2 niyamāṃstadā parityajya vyadravanta dvijātayaḥ //
MBh, 1, 205, 22.2 tatastad godhanaṃ pārtho dattvā tasmai dvijātaye /
MBh, 1, 207, 3.2 niveśāṃśca dvijātibhyaḥ so 'dadat kurusattamaḥ //
MBh, 1, 211, 12.4 dattvā dānaṃ dvijātibhyaḥ parivrājam apaśyata //
MBh, 1, 213, 62.2 ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 2, 5, 106.3 dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī //
MBh, 2, 12, 8.21 anuraktāḥ prajā āsann āgopālā dvijātayaḥ //
MBh, 2, 16, 48.1 tava patnīdvaye jāto dvijātivaraśāsanāt /
MBh, 2, 30, 28.1 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ /
MBh, 2, 35, 17.1 jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ /
MBh, 2, 45, 33.2 vaiśyā iva mahīpālā dvijātipariveṣakāḥ //
MBh, 2, 52, 2.2 praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ //
MBh, 2, 71, 34.1 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ /
MBh, 3, 1, 41.1 anujagmuś ca tatraitān snehāt kecid dvijātayaḥ /
MBh, 3, 3, 12.2 tapa āsthāya dharmeṇa dvijātīn bhara bhārata //
MBh, 3, 24, 14.1 dvijātimukhyāḥ sahitāḥ pṛthak ca bhavadbhir āsādya tapasvinaś ca /
MBh, 3, 26, 2.2 dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ //
MBh, 3, 61, 74.1 devatābhyarcanaparo dvijātijanavatsalaḥ /
MBh, 3, 67, 21.2 anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ //
MBh, 3, 82, 43.2 vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ //
MBh, 3, 83, 84.1 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca /
MBh, 3, 84, 19.1 vividhān āśramān kāṃścid dvijātibhyaḥ pariśrutān /
MBh, 3, 86, 6.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 88, 5.2 gāthā carati loke 'smin gīyamānā dvijātibhiḥ //
MBh, 3, 88, 8.1 kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā /
MBh, 3, 94, 20.2 praharṣeṇa dvijātibhyo nyavedayata bhārata //
MBh, 3, 110, 27.2 sa gatvā punar āgacchat prasanneṣu dvijātiṣu /
MBh, 3, 118, 3.2 dvijātimukhyeṣu dhanaṃ visṛjya godāvarīṃ sāgaragām agacchat //
MBh, 3, 121, 7.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 149, 30.2 vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ //
MBh, 3, 149, 36.1 śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate /
MBh, 3, 172, 9.2 na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana //
MBh, 3, 177, 8.2 sahasraṃ hi dvijātīnām uvāha śibikāṃ mama //
MBh, 3, 187, 23.2 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ //
MBh, 3, 188, 85.2 dvijātipūrvako lokaḥ krameṇa prabhaviṣyati //
MBh, 3, 197, 1.2 kaścid dvijātipravaro vedādhyāyī tapodhanaḥ /
MBh, 3, 198, 77.1 āstikā mānahīnāś ca dvijātijanapūjakāḥ /
MBh, 3, 199, 18.2 dvijātipūjane cāhaṃ dharme ca nirataḥ sadā /
MBh, 3, 204, 9.2 prayatatvād dvijātīnāṃ damenāsi samanvitaḥ //
MBh, 3, 212, 2.2 ātmā bhuvanabharteti sānvayeṣu dvijātiṣu //
MBh, 3, 235, 24.2 bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ //
MBh, 3, 277, 15.2 saṃtānaṃ hi paro dharma ityāhur māṃ dvijātayaḥ //
MBh, 3, 277, 34.1 śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ /
MBh, 3, 284, 37.2 vṛddhān bālān dvijātīṃśca mokṣayitvā mahābhayāt //
MBh, 3, 286, 6.2 viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām /
MBh, 3, 287, 22.1 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati /
MBh, 3, 288, 14.1 dvijātayo mahābhāgā vṛddhabālatapasviṣu /
MBh, 3, 288, 15.1 sumahatyaparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ /
MBh, 3, 289, 8.1 yathopajoṣaṃ rājendra dvijātipravarasya sā /
MBh, 3, 289, 19.3 taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa //
MBh, 3, 293, 12.2 nāmāsya vasuṣeṇeti tataścakrur dvijātayaḥ //
MBh, 3, 293, 22.2 nādeyaṃ tasya tatkāle kiṃcid asti dvijātiṣu //
MBh, 4, 27, 25.1 dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ /
MBh, 5, 6, 1.3 buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ //
MBh, 5, 23, 15.2 kaccid dāyānmāmakān dhārtarāṣṭro dvijātīnāṃ saṃjaya nopahanti //
MBh, 5, 35, 7.3 asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ //
MBh, 5, 35, 62.1 dvijātipūjābhirato dātā jñātiṣu cārjavī /
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 88, 12.2 puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ //
MBh, 5, 94, 11.2 udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ //
MBh, 5, 117, 7.1 iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu /
MBh, 5, 138, 16.1 adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ /
MBh, 5, 165, 15.1 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ /
MBh, 5, 172, 2.2 vṛddhair dvijātibhir guptā dhātryā cānugatā tadā /
MBh, 5, 179, 9.2 dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute //
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 5, 187, 12.1 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ /
MBh, 5, 193, 54.2 dvijātīn devatāścāpi caityān atha catuṣpathān //
MBh, 7, 10, 32.1 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ /
MBh, 7, 69, 41.2 karotu svasti te brahmā svasti cāpi dvijātayaḥ /
MBh, 7, 69, 53.1 rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ /
MBh, 7, 85, 48.2 pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat //
MBh, 7, 133, 23.1 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ /
MBh, 9, 34, 31.2 ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ dadau dvijātipravareṣu rāmaḥ //
MBh, 9, 36, 33.2 dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ //
MBh, 9, 36, 56.2 dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca /
MBh, 9, 36, 57.1 tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ /
MBh, 9, 37, 5.2 vitate yajñavāṭe vai sameteṣu dvijātiṣu //
MBh, 9, 37, 8.2 upatiṣṭhanti rājendra dvijātīṃstatra tatra ha //
MBh, 9, 38, 2.1 dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca /
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 9, 48, 16.1 vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ /
MBh, 9, 51, 24.2 tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa /
MBh, 11, 23, 42.1 gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ /
MBh, 12, 1, 5.1 anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ /
MBh, 12, 12, 24.2 dvijāter brahmabhūtasya spṛhayanti divaukasaḥ //
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 14, 26.2 na prīyase mahārāja pūjyamāno dvijātibhiḥ //
MBh, 12, 14, 39.2 purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama //
MBh, 12, 29, 31.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 12, 29, 64.2 yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ //
MBh, 12, 29, 85.2 atiriktān dvijātibhyo vyabhajann itare janāḥ //
MBh, 12, 29, 126.1 dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃstathā /
MBh, 12, 29, 126.2 yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ //
MBh, 12, 35, 5.1 avakīrṇī bhaved yaśca dvijātivadhakastathā /
MBh, 12, 47, 24.2 yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ //
MBh, 12, 56, 31.1 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ /
MBh, 12, 58, 29.1 tato dvijātīn abhivādya keśavaḥ kṛpaśca te caiva yudhiṣṭhirādayaḥ /
MBh, 12, 60, 33.1 adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ /
MBh, 12, 60, 34.1 yaśca kaścid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet /
MBh, 12, 60, 49.2 dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati //
MBh, 12, 61, 3.1 jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca /
MBh, 12, 76, 11.2 na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu //
MBh, 12, 78, 32.2 tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ /
MBh, 12, 78, 33.1 tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ /
MBh, 12, 91, 9.1 na vedān anuvartanti vratavanto dvijātayaḥ /
MBh, 12, 92, 4.2 brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu //
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 111, 2.2 āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ /
MBh, 12, 169, 3.1 dvijāteḥ kasyacit pārtha svādhyāyaniratasya vai /
MBh, 12, 182, 17.2 sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam //
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 12, 192, 19.2 dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ /
MBh, 12, 210, 18.1 vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate /
MBh, 12, 214, 1.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ /
MBh, 12, 224, 61.2 paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ //
MBh, 12, 230, 12.2 paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ //
MBh, 12, 261, 12.1 prāg garbhādhānānmantrā hi pravartante dvijātiṣu /
MBh, 12, 261, 15.2 ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu //
MBh, 12, 262, 22.2 ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ //
MBh, 12, 273, 58.2 dvijātibhir abhakṣyāste dīkṣitaiśca tapodhanaiḥ //
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 280, 2.2 dvijātihastānnirvṛttā na tu tulyāt parasparam //
MBh, 12, 282, 11.2 rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ //
MBh, 12, 282, 17.1 satkṛtya tu dvijātibhyo yo dadāti narādhipa /
MBh, 12, 285, 25.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 12, 289, 2.2 sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ /
MBh, 12, 289, 4.1 vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ /
MBh, 12, 289, 57.2 paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu //
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 322, 33.1 tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ /
MBh, 12, 324, 7.2 ūcur dvijātayo devān eṣa chetsyati saṃśayam //
MBh, 12, 324, 21.1 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām /
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
MBh, 13, 2, 51.1 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye /
MBh, 13, 8, 3.2 spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam /
MBh, 13, 10, 63.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 13, 23, 3.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye /
MBh, 13, 25, 10.1 adharmanirato mūḍho mithyā yo vai dvijātiṣu /
MBh, 13, 26, 63.1 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā /
MBh, 13, 28, 7.1 dvijāteḥ kasyacit tāta tulyavarṇaḥ sutaḥ prabhuḥ /
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 33, 23.1 parivādo dvijātīnāṃ na śrotavyaḥ kathaṃcana /
MBh, 13, 35, 4.2 sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat //
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 47, 7.2 brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ /
MBh, 13, 58, 19.1 yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā /
MBh, 13, 58, 29.2 sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ //
MBh, 13, 61, 66.1 api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye /
MBh, 13, 61, 84.2 yo dadāti mahīṃ samyag vidhineha dvijātaye //
MBh, 13, 63, 6.2 payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye //
MBh, 13, 63, 35.1 bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai /
MBh, 13, 64, 9.2 ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān //
MBh, 13, 75, 5.1 dvijātim abhisatkṛtya śvaḥ kālam abhivedya ca /
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 80, 39.2 tāśca dattvā dvijātibhyo naraḥ svargam upāśnute //
MBh, 13, 93, 1.2 dvijātayo vratopetā haviste yadi bhuñjate /
MBh, 13, 95, 76.2 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ /
MBh, 13, 98, 18.1 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye /
MBh, 13, 98, 19.1 sa śakraloke vasati pūjyamāno dvijātibhiḥ /
MBh, 13, 98, 20.2 snātakāya mahābāho saṃśitāya dvijātaye //
MBh, 13, 100, 11.2 somāya cāpyudīcyāṃ vai vāstumadhye dvijātaye //
MBh, 13, 100, 14.1 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye /
MBh, 13, 103, 28.2 svam āśramapadaṃ prāyāt pūjyamāno dvijātibhiḥ //
MBh, 13, 106, 11.2 puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ //
MBh, 13, 110, 135.3 devadvijātipūjāyāṃ rato bharatasattama //
MBh, 13, 113, 16.2 vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate //
MBh, 13, 113, 17.2 annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate //
MBh, 13, 125, 4.2 gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā //
MBh, 13, 128, 30.3 bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ //
MBh, 13, 128, 45.2 dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate //
MBh, 13, 128, 56.2 śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu //
MBh, 13, 131, 48.2 viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ //
MBh, 13, 138, 9.2 suvarṇadhāriṇā nityam avaśaptā dvijātinā //
MBh, 13, 138, 10.1 samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa /
MBh, 13, 141, 26.2 abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye /
MBh, 13, 142, 16.1 samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ /
MBh, 13, 144, 4.1 sadā dvijātīn sampūjya kiṃ phalaṃ tatra mānada /
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 35, 32.2 vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate //
MBh, 14, 43, 16.2 tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe //
MBh, 14, 44, 6.2 gāvaścatuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ //
MBh, 14, 57, 7.1 na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ /
MBh, 14, 82, 26.2 aśvamedhe mahāyajñe dvijātipariveṣakaḥ //
MBh, 14, 86, 23.1 ye ca dvijātipravarāstatrāsan pṛthivīpate /
MBh, 14, 91, 1.3 turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ //
MBh, 14, 91, 17.2 hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te //
MBh, 14, 91, 23.2 vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam //
MBh, 14, 92, 16.1 yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu /
MBh, 14, 93, 55.1 ityuktvā tān upādāya saktūn prādād dvijātaye /
MBh, 18, 5, 28.1 tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat /
Manusmṛti
ManuS, 2, 24.1 etān dvijātayo deśān saṃśrayeran prayatnataḥ /
ManuS, 2, 35.1 cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ /
ManuS, 2, 68.1 eṣa prokto dvijātīnām aupanāyaniko vidhiḥ /
ManuS, 3, 5.2 sā praśastā dvijātīnāṃ dārakarmaṇi maithune //
ManuS, 3, 12.1 savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi /
ManuS, 3, 15.1 hīnajātistriyaṃ mohād udvahanto dvijātayaḥ /
ManuS, 3, 167.2 dvijātipravaro vidvān ubhayatra vivarjayet //
ManuS, 3, 203.1 daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate /
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 3, 247.1 ā sapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu /
ManuS, 3, 286.2 dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti //
ManuS, 4, 165.1 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
ManuS, 5, 5.2 abhakṣyāṇi dvijātīnām amedhyaprabhavāni ca //
ManuS, 5, 25.1 cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ /
ManuS, 5, 26.1 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
ManuS, 5, 167.1 evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm /
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 269.1 samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame /
ManuS, 8, 270.1 ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan /
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 8, 348.1 śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate /
ManuS, 8, 348.2 dvijātīnāṃ ca varṇānāṃ viplave kālakārite //
ManuS, 8, 390.1 āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ /
ManuS, 9, 63.1 nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ /
ManuS, 10, 1.1 adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ /
ManuS, 10, 4.1 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
ManuS, 10, 20.1 dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān /
ManuS, 10, 100.1 yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ /
ManuS, 11, 151.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ManuS, 11, 152.2 nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi //
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
Rāmāyaṇa
Rām, Bā, 4, 12.1 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame /
Rām, Bā, 11, 21.1 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ /
Rām, Bā, 58, 12.1 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ /
Rām, Ay, 26, 7.1 lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe /
Rām, Ay, 28, 20.2 abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn //
Rām, Ay, 38, 14.1 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca /
Rām, Ay, 40, 17.1 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
Rām, Ay, 40, 30.1 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane /
Rām, Ay, 55, 17.1 dvijāticarito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ /
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 61, 12.1 nārājake janapade yajñaśīlā dvijātayaḥ /
Rām, Ay, 82, 26.1 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ /
Rām, Ay, 99, 15.2 śatrughnasahito vīra saha sarvair dvijātibhiḥ //
Rām, Ay, 101, 30.2 dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ //
Rām, Ār, 10, 50.1 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ /
Rām, Ār, 30, 19.1 mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ /
Rām, Ār, 44, 31.2 dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam /
Rām, Ār, 44, 33.1 dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam /
Rām, Ār, 54, 18.2 dvijātimantrasaṃpūtā caṇḍālenāvamarditum //
Rām, Ār, 64, 34.1 yat tat pretasya martyasya kathayanti dvijātayaḥ /
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Yu, 26, 17.2 mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ //
Rām, Yu, 115, 12.2 dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ //
Rām, Utt, 85, 5.1 paurāṇikāñśabdavido ye ca vṛddhā dvijātayaḥ /
Amarakośa
AKośa, 2, 407.2 āśramo 'strī dvijātyagrajanmabhūdevavāḍavāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 42.2 snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ //
AHS, Śār., 6, 72.2 sattvalakṣaṇasaṃyogo bhaktir vaidyadvijātiṣu //
AHS, Utt., 2, 62.2 kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye //
AHS, Utt., 4, 14.1 devadvijātiparamaṃ śuciṃ saṃskṛtavādinam /
AHS, Utt., 4, 23.2 rahasyabhāṣiṇaṃ vaidyadvijātiparibhāvinam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 74.1 iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ /
BKŚS, 2, 44.1 athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ /
BKŚS, 2, 49.2 yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ //
BKŚS, 2, 68.1 iti śrutvā dvijātibhyo yuktam ity avadhārya ca /
BKŚS, 20, 58.2 samastās tarpitā yena dakṣiṇābhir dvijātayaḥ //
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
BKŚS, 21, 171.1 dṛḍhodyamo 'pi saṃtataṃ dvijātikarma sādhayan /
BKŚS, 22, 309.1 yathā dvijātikarmabhyo na hīyate patis tava /
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
BKŚS, 22, 311.1 dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām /
BKŚS, 23, 84.2 parapākanivṛttā hi sādhuvṛttā dvijātayaḥ //
Daśakumāracarita
DKCar, 2, 2, 87.1 ahamasmi dvijātiḥ //
DKCar, 2, 4, 145.0 ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyām utpanno 'rthapālo nāma //
DKCar, 2, 8, 203.0 sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā iti //
Harivaṃśa
HV, 11, 2.1 evaṃ ca śrutam asmābhiḥ kathyamānaṃ dvijātibhiḥ /
HV, 15, 9.1 yathā ca vartamānās te saṃsāreṣu dvijātayaḥ /
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 1, 39.1 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā /
Kumārasaṃbhava
KumSaṃ, 5, 40.1 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
KumSaṃ, 5, 74.1 iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā /
Kātyāyanasmṛti
KātySmṛ, 1, 118.1 dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
Kāvyālaṃkāra
KāvyAl, 2, 33.2 dvijātivadadhīte 'sau guruvaccānuśāsti naḥ //
Kūrmapurāṇa
KūPur, 1, 1, 11.1 śraddadhānāya śāntāya dhārmikāya dvijātaye /
KūPur, 1, 1, 42.2 asti dvijātipravara indradyumna iti śrutaḥ //
KūPur, 1, 1, 126.2 uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ //
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 11, 271.2 yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ //
KūPur, 1, 11, 335.1 tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ /
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 24, 42.2 paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu //
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 1, 32, 26.2 bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ //
KūPur, 1, 37, 10.1 idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca /
KūPur, 2, 2, 1.3 yanna devā vijānanti yatanto 'pi dvijātayaḥ //
KūPur, 2, 11, 16.2 yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ //
KūPur, 2, 11, 68.2 dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām //
KūPur, 2, 11, 109.2 hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ //
KūPur, 2, 12, 48.1 gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
KūPur, 2, 14, 40.2 āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
KūPur, 2, 14, 82.2 sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ //
KūPur, 2, 17, 18.2 piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ //
KūPur, 2, 17, 42.2 dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ //
KūPur, 2, 18, 46.1 idaṃ putrāya śiṣyāya dhārmikāya dvijātaye /
KūPur, 2, 20, 2.2 aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca //
KūPur, 2, 20, 22.1 tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 57.1 uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 98.2 sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu //
KūPur, 2, 24, 23.2 tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ //
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 26, 30.1 kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
KūPur, 2, 26, 56.2 tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ //
KūPur, 2, 26, 70.1 dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ /
KūPur, 2, 27, 17.1 tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
KūPur, 2, 32, 49.1 vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye /
KūPur, 2, 33, 32.2 punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ //
KūPur, 2, 33, 151.2 paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ //
KūPur, 2, 36, 7.2 dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ //
KūPur, 2, 36, 17.1 dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
KūPur, 2, 36, 34.1 tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam /
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 36, 56.1 tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
KūPur, 2, 41, 15.1 atra prāṇān parityajya niyamena dvijātayaḥ /
KūPur, 2, 44, 135.1 śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /
Liṅgapurāṇa
LiPur, 1, 10, 1.2 satāṃ jitātmanāṃ sākṣāddvijātīnāṃ dvijottamāḥ /
LiPur, 1, 10, 7.1 brahmakṣatraviśo yasmādyuktāstasmāddvijātayaḥ /
LiPur, 1, 23, 6.2 tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ //
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 24, 4.1 kasyāṃ vā yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ /
LiPur, 1, 24, 5.1 namaste vai mahādeva śakyo draṣṭuṃ dvijātibhiḥ /
LiPur, 1, 30, 31.2 vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ //
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
LiPur, 1, 65, 41.1 ete hyaṅgirasaḥ pakṣe kṣatropetā dvijātayaḥ /
LiPur, 1, 78, 21.2 pāṣaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ //
LiPur, 2, 12, 36.1 kavyaṃ pitṛgaṇānāṃ ca hūyamānaṃ dvijātibhiḥ /
LiPur, 2, 19, 2.2 bhagavān kena mārgeṇa pūjanīyo dvijātibhiḥ /
Matsyapurāṇa
MPur, 16, 2.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ /
MPur, 16, 43.1 yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ /
MPur, 17, 68.2 yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ //
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
MPur, 49, 38.1 smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ /
MPur, 49, 41.1 gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ /
MPur, 50, 5.1 mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ /
MPur, 51, 1.2 ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā /
MPur, 59, 10.2 vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ //
MPur, 69, 54.2 śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām //
MPur, 95, 32.1 gurau sati gurordeyaṃ tadabhāve dvijātaye /
MPur, 101, 62.1 mahāphalāni yastyaktvā caturmāsaṃ dvijātaye /
MPur, 101, 68.1 saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye /
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 145, 30.1 dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ /
Nāradasmṛti
NāSmṛ, 2, 15/16, 18.1 samavarṇadvijātīnāṃ dvādaśaiva vyatikrame /
NāSmṛ, 2, 18, 50.2 tasya te pratigṛhṇanto na lipyante dvijātayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
Suśrutasaṃhitā
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 3, 8, 32.1 dvijātisaṃśrayaṃ karma tādarthyaṃ tena poṣaṇam /
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 3, 11, 11.2 guruṃ dvijātīṃśca budho na meheta kadācana //
ViPur, 3, 13, 24.2 pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu //
ViPur, 4, 1, 28.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
ViPur, 4, 2, 7.3 rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ //
ViPur, 4, 19, 23.1 gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 60.1 mudgalācca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 5, 10, 40.1 samarcite kṛte home bhojiteṣu dvijātiṣu /
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
ViPur, 6, 2, 19.1 vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ /
ViPur, 6, 2, 36.2 dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu //
Viṣṇusmṛti
ViSmṛ, 2, 2.1 teṣām ādyā dvijātayas trayaḥ //
ViSmṛ, 2, 8.1 śūdrasya dvijātiśuśrūṣā //
ViSmṛ, 18, 32.1 dvijātīnāṃ śūdras tvekaḥ putro 'rdhaharaḥ //
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
ViSmṛ, 26, 6.1 hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ /
ViSmṛ, 56, 2.1 yeṣāṃ japyaiśca homaiśca dvijātayaḥ pāpebhyaḥ pūyante //
ViSmṛ, 62, 1.1 atha dvijātīnāṃ kanīnikāmūle prājāpatyaṃ nāma tīrtham //
ViSmṛ, 62, 9.1 hṛtkaṇṭhatālugābhiśca yathāsaṃkhyaṃ dvijātayaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 21.1 hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ /
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
YāSmṛ, 1, 56.1 yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ /
YāSmṛ, 1, 120.2 śilpair vā vividhair jīved dvijātihitam ācaran //
YāSmṛ, 1, 178.1 tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ /
YāSmṛ, 3, 191.2 draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ //
YāSmṛ, 3, 255.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
Śatakatraya
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 12.2 āyānti te svabhavanāni punaḥ kṛtārthāḥ dattā dvijātiṣu tathā vidhivad yathārthāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 22.1 yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ /
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
BhāgPur, 10, 3, 4.2 agnayaśca dvijātīnāṃ śāntāstatra samindhata //
BhāgPur, 11, 2, 19.2 karmatantrapraṇetāra ekāśītir dvijātayaḥ //
Bhāratamañjarī
BhāMañj, 1, 897.1 surasiddhadvijātīnāṃ praṇāme tarpaṇe gavām /
BhāMañj, 8, 89.1 sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ /
BhāMañj, 13, 260.2 nityaṃ dvijātimānyatvaṃ prajāpālanarañjanam //
BhāMañj, 13, 1294.2 sadā dvijātayaḥ pūjyāste sarvatra parāyaṇam //
Garuḍapurāṇa
GarPur, 1, 2, 20.1 purāṇapuruṣaḥ prokto brahmā prokto dvijātiṣu /
GarPur, 1, 49, 4.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
GarPur, 1, 70, 30.1 cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt /
GarPur, 1, 94, 8.1 hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ /
GarPur, 1, 94, 25.1 brāhmaṇakṣattriyaviśas tasmādete dvijātayaḥ /
GarPur, 1, 94, 26.1 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ /
GarPur, 1, 95, 5.1 yaducyate dvijātīnāṃ śūdrāddāropasaṃgrahaḥ /
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 119, 6.2 dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
GarPur, 1, 129, 5.1 yajed aśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye /
GarPur, 1, 134, 7.1 dvijātīnatha pāṣaṇḍānannadānena pūjayet /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.3 pituḥ sā praśastā dvijātīnāṃ dārakarmaṇi maithune //
Hitopadeśa
Hitop, 1, 113.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
Kathāsaritsāgara
KSS, 1, 3, 36.1 śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ /
KSS, 1, 5, 5.2 uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ //
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 223.1 yo dadāti dvijātibhyaś candanaṃ gopimarditam /
Mātṛkābhedatantra
MBhT, 11, 39.2 bāhumūlapramāṇena yajñasūtraṃ dvijātibhiḥ /
MBhT, 14, 5.1 dvijāter divyabhāvaś ca sadā nirvāṇadāyakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.2 adhyāpayettu prathamaṃ dvijātibhiḥ supūjitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 253.3 sadā sambhavataḥ kāryam upavītaṃ dvijātibhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 580.3 sā praśastā dvijātīnāṃ dārakarmaṇi maithune //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0 yā māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 605.2 mātuḥ sapiṇḍā yatnena varjanīyā dvijātibhiḥ //
Skandapurāṇa
SkPur, 9, 31.2 ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā /
SkPur, 10, 31.1 bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ /
SkPur, 10, 34.1 bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ /
SkPur, 21, 56.1 yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu /
Ānandakanda
ĀK, 1, 7, 13.1 yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ /
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
Haribhaktivilāsa
HBhVil, 4, 296.2 ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
ParDhSmṛti, 3, 40.1 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
ParDhSmṛti, 6, 31.1 brahmakūrcopavāsena dvijātīnāṃ tu niṣkṛtiḥ /
ParDhSmṛti, 12, 2.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ParDhSmṛti, 12, 3.2 nivartante dvijātīnāṃ punaḥ saṃskārakarmaṇi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 40.1 evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 12.1 dine dine tathāpyevamāśrameṣu dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 37.1 pṛthagbhūtairdvijātīnāṃ tīrthe kāryaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 51, 21.1 svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 19.2 snātvā paramayā bhaktyā dānaṃ dadyād dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 103, 102.1 hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu /
SkPur (Rkh), Revākhaṇḍa, 110, 4.1 snātvā dattvā dvijātibhyo dānāni vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 122, 6.1 dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 18.2 mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 24.2 parivādī dvijātīnāṃ labhate kācchapīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 159, 94.1 sauvarṇe ghṛtasaṃyuktaṃ dīpaṃ dadyād dvijātaye /
SkPur (Rkh), Revākhaṇḍa, 176, 28.2 sampūjya śaṅkaraṃ dadyāttilapātraṃ dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 179, 9.1 tatra tīrthe tu yo dānaṃ bhaktyā dadyād dvijātaye /
SkPur (Rkh), Revākhaṇḍa, 189, 21.2 nirmamo nirahaṅkāro dānaṃ dadyād dvijātaye //
Sātvatatantra
SātT, 2, 65.2 pākhaṇḍaśāstrabahule nijavedamārge naṣṭe dvijātibhir asatpathi vartamāne //
SātT, 2, 73.2 ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 71.1 vāmano 'ditibhītighno dvijātigaṇamaṇḍanaḥ /