Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya

Buddhacarita
BCar, 7, 13.1 tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya /
Carakasaṃhitā
Ca, Cik., 1, 4, 51.1 śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ /
Mahābhārata
MBh, 1, 71, 36.5 aśakyo 'sau jīvayituṃ dvijātiḥ /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 12, 60, 49.2 dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati //
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 125, 4.2 gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā //
MBh, 13, 131, 48.2 viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ //
Manusmṛti
ManuS, 4, 165.1 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
ManuS, 5, 167.1 evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm /
Rāmāyaṇa
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Daśakumāracarita
DKCar, 2, 2, 87.1 ahamasmi dvijātiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 118.1 dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
Matsyapurāṇa
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
Śatakatraya
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /