Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Kokilasaṃdeśa
Rasakāmadhenu
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 32.2 dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam //
AHS, Sū., 26, 4.2 prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 20.2 dvitrair eva dinais tasyā viśvāsam udapādayam //
Daśakumāracarita
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
Kathāsaritsāgara
KSS, 2, 6, 15.1 tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ /
KSS, 3, 4, 30.1 tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ /
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
Narmamālā
KṣNarm, 1, 61.1 tataḥ sa satvaraṃ dvitrairādarāya gatāgataiḥ /
KṣNarm, 2, 9.2 dvitrāstatsaṅgamopāyaṃ prātiveśmyā vyacintayan //
KṣNarm, 3, 16.2 dvitrāśconmattavanitāḥ śvabhiḥ parivṛtāstathā //
Rasamañjarī
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
Rasendracintāmaṇi
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
Tantrāloka
TĀ, 16, 193.1 śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt /
Āryāsaptaśatī
Āsapt, 2, 17.1 antargatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
Āsapt, 2, 283.1 dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 56.1 dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ /
Śyainikaśāstra, 5, 23.2 naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthak pṛthak //
Kokilasaṃdeśa
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
Rasakāmadhenu
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
Yogaratnākara
YRā, Dh., 25.3 dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu //