Occurrences

Carakasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Śivasūtra
Bhāratamañjarī
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Janmamaraṇavicāra
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 25, 28.1 muktvaivaṃ vādasaṃghaṭṭam adhyātmam anucintyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 9.1 janasaṃghaṭṭaniṣpiṣṭatulākoṭikamekhalam /
BKŚS, 10, 188.2 yāvad ghaṭakasaṃghaṭṭakaṭhorakaṭayaḥ khalāḥ //
Liṅgapurāṇa
LiPur, 2, 3, 64.1 saṃghaṭṭe ca tathotthāne kaṭisthānaṃ na śasyate /
Matsyapurāṇa
MPur, 150, 17.1 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham /
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Śivasūtra
ŚSūtra, 1, 18.1 bhūtasaṃdhānabhūtapṛthaktvaviśvasaṃghaṭṭāḥ //
Bhāratamañjarī
BhāMañj, 1, 791.2 truṭyajjāṅkārimarmāsthisaṃghaṭṭavikaṭākṛtim //
BhāMañj, 5, 357.2 upekṣito dahellokānveṇusaṃghaṭṭavahnivat //
BhāMañj, 7, 275.1 tayoḥ śabdena pavanaskandasaṃghaṭṭakāriṇā /
BhāMañj, 7, 443.2 tena diktaṭasaṃghaṭṭapaṭṭaṭāṃkāraśālinā //
BhāMañj, 7, 717.1 saṃghaṭṭaḥ sarvavīrāṇāṃ tumule samprahāriṇi /
BhāMañj, 7, 778.1 prajavāgniśikhākūṭasaṃghaṭṭāntaritaṃ kṣaṇāt /
BhāMañj, 18, 9.2 śavadurgandhanīrandhrasaṃghaṭṭaśatasaṃkule //
Tantrasāra
TantraS, 3, 15.0 tatrāpi punar anuttarānandasaṃghaṭṭāt varṇadvayam ai au iti //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, Trayodaśam āhnikam, 6.0 mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham //
TantraS, Dvāviṃśam āhnikam, 24.2 kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ //
TantraS, Dvāviṃśam āhnikam, 28.1 tasyāṃ cāryaṃ kulam atha tayā nṛṣu proktayogasaṃghaṭṭān /
TantraS, Dvāviṃśam āhnikam, 35.2 madhyasthaśaśadharasundaradinakarakaraughasaṃghaṭṭāt //
Tantrāloka
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 94.1 tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām /
TĀ, 3, 103.1 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
TĀ, 3, 103.2 svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam //
TĀ, 3, 170.1 kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate /
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 199.1 sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī /
TĀ, 3, 213.1 tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi /
TĀ, 3, 215.2 hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate //
TĀ, 3, 227.2 a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam //
TĀ, 5, 22.1 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ /
TĀ, 5, 46.2 tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ //
TĀ, 6, 103.2 tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ //
TĀ, 6, 104.1 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
TĀ, 6, 105.1 amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ /
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 17, 24.2 nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param //
TĀ, 17, 86.2 janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ //
Vātūlanāthasūtras
VNSūtra, 1, 5.1 siddhayoginīsaṃghaṭṭān mahāmelāpodayaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 19.0 dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate //
VNSūtraV zu VNSūtra, 5.1, 2.0 tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam //
Ānandakanda
ĀK, 1, 19, 35.2 anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram //
ĀK, 1, 23, 60.2 pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 9.0 hṛdaye cittasaṃghaṭṭād dṛśyasvāpadarśanam //
ŚSūtraV zu ŚSūtra, 1, 13.1, 12.0 svasaṃvit tatra saṃghaṭṭaś cittasya calataḥ sataḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 5.0 saṃghaṭṭaś cakṣurādyakṣapratyakṣīkaraṇādikam //
Janmamaraṇavicāra
JanMVic, 1, 13.2 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām /
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.6 hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ /