Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Kokilasaṃdeśa
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 21, 17.1 ātodyāni caiṣām antastiṣṭheyuḥ aśvarathadvipālaṃkārāśca //
ArthaŚ, 2, 1, 39.1 evaṃ dravyadvipavanaṃ setubandham athākarān /
ArthaŚ, 2, 2, 15.2 dāśārṇāścāparāntāśca dvipānāṃ madhyamā matāḥ //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
Buddhacarita
BCar, 1, 4.1 prāggarbhadhānnān manujendrapatnī sitaṃ dadarśa dviparājamekam /
BCar, 2, 3.1 ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyam ihābhinetum /
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 6, 26.2 bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ //
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 12, 5.2 chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ //
Mahābhārata
MBh, 1, 1, 121.4 grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 68, 5.3 ṛkṣāṃścāpi dvipān anyān vyālān āśramapīḍakān /
MBh, 1, 127, 9.2 bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ //
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 219, 1.4 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā //
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 2, 16, 18.2 priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ //
MBh, 2, 58, 26.2 bahu vittaṃ parājaiṣīr bhrātṝṃśca sahayadvipān /
MBh, 3, 12, 48.2 yathaivotpalapadmāni mattayor dvipayos tathā //
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 146, 21.2 gandham uddāmam uddāmo vane matta iva dvipaḥ //
MBh, 3, 146, 40.2 uparyupari śailāgram ārurukṣur iva dvipaḥ /
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 4, 2, 4.1 dvipā vā balino rājan vṛṣabhā vā mahābalāḥ /
MBh, 4, 23, 14.2 dadarśa rājan pāñcālī yathā mattaṃ mahādvipam //
MBh, 4, 53, 9.2 droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam //
MBh, 5, 18, 1.3 airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam //
MBh, 5, 57, 26.1 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam /
MBh, 6, 43, 37.2 vivyādha samare tūrṇaṃ matto mattam iva dvipam //
MBh, 6, 43, 60.2 abhyadravata rājendra matto mattam iva dvipam //
MBh, 6, 44, 27.1 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ /
MBh, 6, 48, 5.2 tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam //
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 6, 50, 63.1 kaliṅgabāṇābhihatastottrārdita iva dvipaḥ /
MBh, 6, 52, 19.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 53, 9.2 ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ //
MBh, 6, 57, 35.2 ājaghāna tribhir bāṇaistottrair iva mahādvipam //
MBh, 6, 60, 1.3 avidhyad bhṛśasaṃkruddhastottrair iva mahādvipam //
MBh, 6, 75, 55.1 teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 77, 28.2 abhidudrāva vegena matto mattam iva dvipam //
MBh, 6, 82, 28.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 89, 5.1 sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ /
MBh, 6, 91, 41.1 sa viddho bahubhir bāṇair vyarocata mahādvipaḥ /
MBh, 6, 96, 8.2 trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ //
MBh, 6, 97, 12.2 hṛdi vivyādha vegena tottrair iva mahādvipam //
MBh, 6, 109, 12.1 sa viddho bahubhir bāṇaistottrair iva mahādvipaḥ /
MBh, 6, 112, 53.2 abhyadravata saṃyattaṃ vane mattam iva dvipam //
MBh, 7, 1, 29.1 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā /
MBh, 7, 7, 1.2 tathā droṇam abhighnantaṃ sāśvasūtarathadvipān /
MBh, 7, 15, 2.2 viceruste vinirbhidya naravājirathadvipān //
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 18, 23.1 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān /
MBh, 7, 18, 28.2 śarair viśakalīkurvaṃścakre vyaśvarathadvipān //
MBh, 7, 18, 36.1 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ /
MBh, 7, 19, 15.1 droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ /
MBh, 7, 19, 38.1 samucchritapatākānāṃ gajānāṃ paramadvipaiḥ /
MBh, 7, 19, 43.1 tomarābhihatāḥ kecid bāṇaiśca paramadvipāḥ /
MBh, 7, 21, 9.2 rathadvipanarāśvaiśca sarvataḥ paryavārayan //
MBh, 7, 24, 9.2 kṛtavarmā ca śaineyaṃ matto mattam iva dvipam //
MBh, 7, 24, 19.2 yathā mahāyūthapayor dvipayoḥ samprabhinnayoḥ //
MBh, 7, 24, 21.2 matsyānāṃ kekayaiḥ sārdham abhītāśvarathadvipam //
MBh, 7, 24, 46.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 25, 18.2 saṃbhrāntāśvadviparathā padātīn avamṛdnatī //
MBh, 7, 25, 35.1 tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham /
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 25, 46.2 cekitāno dhṛṣṭaketur yuyutsuścārdayan dvipam //
MBh, 7, 25, 48.1 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ /
MBh, 7, 26, 8.1 śakrasakhyād dvipabalair vayasā cāpi vismitam /
MBh, 7, 26, 22.2 hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ //
MBh, 7, 27, 29.1 samprāptam api neyeṣa parāvṛttaṃ mahādvipam /
MBh, 7, 27, 30.1 sa tu nāgo dviparathān hayāṃścārujya māriṣa /
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 31, 17.2 patitān pothayāṃcakrur dvipāḥ sthūlanaḍān iva //
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 35, 44.2 prātiṣṭhanta samutsṛjya tvarayanto hayadvipān //
MBh, 7, 40, 21.1 saubhadraścādravat senāṃ nighnann aśvarathadvipān /
MBh, 7, 42, 17.1 saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ /
MBh, 7, 45, 5.2 utsṛjyotsṛjya samiyustvarayanto hayadvipān //
MBh, 7, 45, 12.2 āsasāda raṇe kārṣṇir matto mattam iva dvipam //
MBh, 7, 51, 13.1 sa tu hatvā sahasrāṇi dvipāśvarathasādinām /
MBh, 7, 56, 25.1 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ /
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 67, 37.2 ājaghāna bhṛśaṃ kruddhastottrair iva mahādvipam //
MBh, 7, 68, 30.1 loḍayantam anīkāni dvipaṃ padmasaro yathā /
MBh, 7, 68, 36.1 śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ /
MBh, 7, 68, 39.1 śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ /
MBh, 7, 68, 40.3 sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ //
MBh, 7, 68, 51.1 śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ /
MBh, 7, 70, 9.1 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ /
MBh, 7, 71, 6.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 74, 45.2 rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ //
MBh, 7, 78, 33.2 tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ //
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 84, 11.2 tasmād rathavrajānmukto vanadāhād iva dvipaḥ //
MBh, 7, 85, 7.1 dīrghabāhur abhikruddhastottrārdita iva dvipaḥ /
MBh, 7, 85, 26.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 96, 18.1 nihatān āhave paśya padātyaśvarathadvipān /
MBh, 7, 99, 11.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 100, 31.1 śataśaścāparān yodhān sadvipāṃśca rathān raṇe /
MBh, 7, 106, 28.2 vivyādha balavān kruddhastottrair iva mahādvipam //
MBh, 7, 107, 22.2 karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam //
MBh, 7, 107, 37.2 iṣupātam atikramya petur aśvanaradvipāḥ //
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 7, 113, 17.1 sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ /
MBh, 7, 113, 25.3 nipātitadhvajarathaṃ hatavājinaradvipam //
MBh, 7, 114, 94.1 tad balaṃ bharataśreṣṭha savājidvipamānavam /
MBh, 7, 116, 9.2 niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 117, 41.1 dvipāviva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau /
MBh, 7, 117, 45.2 udyamya nyahanad rājanmatto mattam iva dvipam //
MBh, 7, 117, 50.3 mahādvipeneva vane mattena hariyūthapam //
MBh, 7, 117, 59.2 mahādvipam ivāraṇye mṛgendra iva karṣati //
MBh, 7, 118, 33.1 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam /
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 122, 50.1 upāramata tat sainyaṃ sarathāśvanaradvipam /
MBh, 7, 123, 32.1 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ /
MBh, 7, 123, 37.1 cāmarair vyajanaiścitrair dhvajaiścāśvarathadvipaiḥ /
MBh, 7, 123, 39.1 nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha /
MBh, 7, 127, 26.1 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam /
MBh, 7, 128, 25.1 śataśaścāparān yodhān sadvipāśvarathān raṇe /
MBh, 7, 131, 114.1 nimeṣāntaramātreṇa sāśvasūtarathadvipām /
MBh, 7, 133, 41.2 sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam /
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 140, 5.2 droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam //
MBh, 7, 146, 47.1 ubhayoḥ senayor madhye narāśvadvipavāhinī /
MBh, 7, 149, 15.2 ājaghne niśitair bāṇaistottrair iva mahādvipam //
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 152, 15.2 mattayor vāśitāhetor dvipayor iva kānane //
MBh, 7, 152, 31.1 pāñcālāḥ sṛñjayāścaiva vājinaḥ paramadvipāḥ /
MBh, 7, 165, 78.1 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ /
MBh, 7, 167, 15.2 saṃchinnā nemiṣu gatā mṛditāśca hayadvipaiḥ //
MBh, 7, 170, 39.1 dvipāśvasyandanebhyaśca kṣitiṃ sarve 'varohata /
MBh, 7, 171, 51.1 sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ /
MBh, 8, 3, 1.4 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ //
MBh, 8, 8, 1.2 te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe /
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 9.1 rathā rathair vinihatā mattā mattair dvipair dvipāḥ /
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 8, 8, 25.1 taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ /
MBh, 8, 8, 26.1 tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ /
MBh, 8, 8, 30.1 samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau /
MBh, 8, 8, 44.1 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam /
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 12, 36.1 tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān /
MBh, 8, 12, 38.2 krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe //
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 12, 60.1 teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn /
MBh, 8, 13, 6.2 rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api //
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 8, 13, 9.2 narāśvamātaṅgasahasranāditai rathottamenābhyapatad dvipottamam //
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 13.2 kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat //
MBh, 8, 13, 14.1 sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ /
MBh, 8, 13, 19.1 athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 14, 12.1 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ /
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 16, 33.1 dhvajāḥ śirāṃsi chatrāṇi dvipahastā nṛṇāṃ bhujāḥ /
MBh, 8, 17, 11.1 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ /
MBh, 8, 17, 105.1 apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ /
MBh, 8, 21, 8.1 tad atirucirabhīmam ābabhau puruṣavarāśvarathadvipākulam /
MBh, 8, 21, 33.1 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam /
MBh, 8, 21, 34.1 niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ /
MBh, 8, 27, 58.2 āheyo viṣavān ugro narāśvadvipasaṃghahā //
MBh, 8, 29, 26.2 āsādayiṣyāmy aham ugravīryaṃ dvipottamaṃ mattam ivābhimattaḥ //
MBh, 8, 31, 19.2 mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ /
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 33, 51.1 pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ /
MBh, 8, 37, 32.1 sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān /
MBh, 8, 40, 40.2 vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ //
MBh, 8, 40, 109.2 dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ /
MBh, 8, 43, 6.1 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ /
MBh, 8, 43, 63.2 dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān //
MBh, 8, 43, 70.1 eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam /
MBh, 8, 45, 41.2 tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ /
MBh, 8, 46, 17.2 ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ //
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 8, 51, 15.1 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ /
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 29.1 gatyā daśamyā te gatvā jaghnur vājirathadvipān /
MBh, 8, 51, 48.1 śīrṇapravarayodhādya hatavājinaradvipā /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 58, 7.1 dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ /
MBh, 8, 58, 9.2 āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ /
MBh, 8, 59, 12.1 tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan /
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi vā bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 62, 46.1 kuṇindaputraprahito 'paradvipaḥ śukaṃ sasūtāśvarathaṃ vyapothayat /
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 8, 62, 48.1 vṛko dvipasthaṃ girirājavāsinaṃ bhṛśaṃ śarair dvādaśabhiḥ parābhinat /
MBh, 8, 63, 42.2 īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ //
MBh, 8, 65, 9.2 yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā //
MBh, 8, 65, 9.2 yadārjunaṃ mattam iva dvipo dvipaṃ samabhyayād ādhirathir jighāṃsayā //
MBh, 8, 66, 4.2 anyonyam āsādayatoḥ pṛṣatkair viṣāṇaghātair dvipayor ivograiḥ //
MBh, 9, 3, 23.2 dhanaṃjayam apaśyāma caturdantam iva dvipam //
MBh, 9, 8, 46.1 hayān dvipāṃstvarayanto yodhā jagmuḥ samantataḥ /
MBh, 9, 10, 3.2 nānāśastrasamāvāpe vyatiṣaktarathadvipe //
MBh, 9, 10, 27.2 avārayaccharaistīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 9, 11, 3.1 saśūlam iva haryakṣaṃ vane mattam iva dvipam /
MBh, 9, 11, 5.1 prekṣantaḥ sarvatastau hi yodhā yodhamahādvipau /
MBh, 9, 12, 26.2 vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān //
MBh, 9, 14, 29.2 pratyudyayau rathenaiva matto mattam iva dvipam //
MBh, 9, 18, 47.1 rathāśvadvipahīnāṃstu tān bhīmo gadayā balī /
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 19, 13.1 sa taṃ dvipaṃ sahasābhyāpatantam avidhyad arkapratimaiḥ pṛṣatkaiḥ /
MBh, 9, 19, 14.2 sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve //
MBh, 9, 19, 17.2 utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale //
MBh, 9, 19, 21.2 hāhākārair nādayantaḥ sma yuddhe dvipaṃ samantād rurudhur narāgryāḥ //
MBh, 9, 20, 16.1 sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ /
MBh, 9, 22, 60.1 tatastu draupadeyāśca te ca mattā mahādvipāḥ /
MBh, 9, 22, 84.2 sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ //
MBh, 9, 22, 86.1 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ /
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā //
MBh, 9, 24, 20.1 so 'tividdho maheṣvāsastottrārdita iva dvipaḥ /
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 25, 36.2 dorbhyāṃ śabdaṃ tataścakre trāsayāno mahādvipān //
MBh, 9, 27, 45.2 bhṛśam abhyahanat kruddhastottrair iva mahādvipam //
MBh, 9, 54, 18.1 tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau /
MBh, 9, 54, 27.1 anyonyam abhidhāvantau mattāviva mahādvipau /
MBh, 9, 56, 38.2 matto dvipa iva kruddhaḥ pratikuñjaradarśanāt //
MBh, 9, 63, 6.1 bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ /
MBh, 10, 7, 15.2 dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ //
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 8, 39.1 yodhān aśvān dvipāṃścaiva prāchinat sa varāsinā /
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 10, 8, 85.1 bandhanāni ca rājendra saṃchidya turagā dvipāḥ /
MBh, 10, 8, 114.1 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe /
MBh, 11, 17, 14.2 siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ //
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 12, 14, 7.1 nandayaitānmahārāja mattān iva mahādvipān /
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 220, 13.2 adhirūḍho dvipaśreṣṭham ityuvāca śatakratuḥ //
MBh, 12, 290, 58.3 rajastamasi saṃmagnaṃ paṅke dvipam ivāvaśam //
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
Manusmṛti
ManuS, 7, 192.1 syandanāśvaiḥ same yudhyed anūpe naudvipais tathā /
Rāmāyaṇa
Rām, Bā, 6, 22.1 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ /
Rām, Ay, 20, 29.2 patiṣyanti dvipā bhūmau meghā iva savidyutaḥ //
Rām, Ay, 22, 7.1 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ /
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 35, 16.1 tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam /
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 42, 5.2 vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān //
Rām, Ay, 52, 2.1 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam /
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ay, 82, 21.1 śūnyasaṃvaraṇārakṣām ayantritahayadvipām /
Rām, Ay, 86, 36.1 sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān /
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ār, 27, 10.2 ājaghāna raṇe rāmaṃ totrair iva mahādvipam //
Rām, Ār, 31, 5.2 varjayanti narā dūrān nadīpaṅkam iva dvipāḥ //
Rām, Ār, 65, 18.2 bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān //
Rām, Ār, 67, 14.2 siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ //
Rām, Ār, 69, 28.1 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ /
Rām, Ki, 18, 45.2 uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ //
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Su, 1, 13.2 salilaṃ samprasusrāva madaṃ matta iva dvipaḥ //
Rām, Su, 9, 9.2 kareṇubhir yathāraṇye parikīrṇo mahādvipaḥ //
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Yu, 3, 9.1 prahṛṣṭā muditā laṅkā mattadvipasamākulā /
Rām, Yu, 19, 2.1 sthitān paśyasi yān etānmattān iva mahādvipān /
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 30, 15.1 vitrāsayanto vihagāṃstrāsayanto mṛgadvipān /
Rām, Yu, 45, 9.2 na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ //
Rām, Yu, 53, 28.1 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ /
Rām, Yu, 58, 28.1 tataḥ sa śailābhinipātabhagno mahodarastena saha dvipena /
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 77, 5.2 babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ //
Rām, Yu, 87, 6.2 saṃcacāla mahī sarvā savarāhamṛgadvipā //
Rām, Utt, 7, 25.1 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ /
Rām, Utt, 32, 24.1 sa tatra strīparivṛtaṃ vāśitābhir iva dvipam /
Rām, Utt, 54, 4.1 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān /
Saundarānanda
SaundĀ, 5, 1.1 athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ /
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
Amarakośa
AKośa, 2, 500.2 dantī dantāvalo hastī dvirado 'nekapo dvipaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Cikitsitasthāna, 14, 91.2 pibed vā nīlinīsarpir mātrayā dvipalīnayā //
Bodhicaryāvatāra
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 36.2 krodhād unmūlitālāno yātaḥ prati vanadvipam //
BKŚS, 10, 90.1 gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ /
Daśakumāracarita
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
Divyāvadāna
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 13, 305.3 kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ //
Kirātārjunīya
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kir, 7, 24.1 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām /
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kir, 15, 24.2 hatadvipanagaṣṭhyūtarudhirāmbunadākule //
Kir, 16, 8.1 rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni /
Kir, 17, 13.2 viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya //
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kumārasaṃbhava
KumSaṃ, 1, 6.1 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
Kātyāyanasmṛti
KātySmṛ, 1, 245.2 prāṅnyāye sa ca vijñeyo dvipāt saṃpratipattiṣu //
Liṅgapurāṇa
LiPur, 1, 89, 26.2 yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate //
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /
Matsyapurāṇa
MPur, 133, 63.2 draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam //
MPur, 153, 54.1 dvipādhirūḍho daityendro hatadundubhinā tataḥ /
Tantrākhyāyikā
TAkhy, 1, 446.1 kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha //
Viṣṇupurāṇa
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
Śatakatraya
ŚTr, 1, 8.1 yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 15.1 vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 341.2 dvipaṃ ca mūlaṃ daśakaṃ daśamūlaṃ daśāṅghrikam //
AṣṭNigh, 1, 343.2 kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 11.2 vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ //
BhāgPur, 3, 17, 24.2 vijagāhe mahāsattvo vārdhiṃ matta iva dvipaḥ //
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
BhāgPur, 4, 14, 5.1 evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ /
BhāgPur, 8, 7, 18.2 saṃbhrāntamīnonmakarāhikacchapāt timidvipagrāhatimiṅgilākulāt //
BhāgPur, 11, 7, 29.2 na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ //
Bhāratamañjarī
BhāMañj, 1, 1034.2 doṣṇā jayadvipālānaśobhināṃ bandināṃ giraḥ //
BhāMañj, 1, 1148.2 pārthebhyaḥ prāhiṇotkṛṣṇo dhanaṃ bahuhayadvipam //
BhāMañj, 1, 1298.1 subhadrāpataye tasmai dāsīhayarathadvipaiḥ /
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 6, 312.1 airāvaṇagataḥ so 'tha prabhinnairdigdvipaiḥ saha /
BhāMañj, 6, 368.2 jaghāna madasaṃrabdhānpañcānana iva dvipān //
BhāMañj, 7, 96.2 prerito bhagadattena kruddho 'dhāvaddvipādhipaḥ //
BhāMañj, 7, 176.2 tato vijayadāyādaḥ kesarīva madadvipam //
BhāMañj, 7, 517.1 tasmiñjayadvipālāne viśrāntisadane kṣiteḥ /
BhāMañj, 8, 96.2 hatadvipaghaṭākūṭakuṭīṣu nibhṛtaṃ sthitāḥ //
Garuḍapurāṇa
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
Hitopadeśa
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Kathāsaritsāgara
KSS, 2, 3, 4.2 anināya ca saṃyamya sadā mattān vanadvipān //
KSS, 2, 3, 25.2 sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ //
Rasaratnasamuccaya
RRS, 12, 114.2 dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho'bhyadhatta //
Rasendracintāmaṇi
RCint, 8, 58.1 śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
Rasendracūḍāmaṇi
RCūM, 16, 48.2 pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
RājNigh, Siṃhādivarga, 13.2 karikaraṭiviṣāṇikuñjarās te radanimadābalasammadadvipāś ca //
Tantrāloka
TĀ, 16, 67.1 itthamekādisaptāntajanmāsau dvividho dvipāt /
Ānandakanda
ĀK, 1, 7, 95.2 rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye //
Āryāsaptaśatī
Āsapt, 2, 36.1 ayi sarale saralataror madamuditadvipakapolapāleś ca /
Āsapt, 2, 489.2 vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati //
Kokilasaṃdeśa
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
Rasataraṅgiṇī
RTar, 2, 9.1 sairibhājāvikarabhagokharadvipavājinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 36.1 vicitrotpalasaṃghātair ṛkṣadvipasamākulā //
Sātvatatantra
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //