Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Harivaṃśa
Viṣṇupurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ //
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 13, 1, 2.2 somaṃ dadhāno 'pa oṣadhīr gāś catuṣpado dvipada āveśayeha //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 18.3 puraścakre dvipadaḥ puraścakre catuṣpadaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 8, 1, 1.0 ātithyena ha vai devā dvipadaśca catuṣpadaśca paśūnāpuḥ //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
Kāṭhakasaṃhitā
KS, 10, 11, 52.0 dvipadaś caiva catuṣpadaś ca paśūn avarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 25.0 dvipadas tena //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 31.2 aśvinau dvyakṣareṇa dvipado manuṣyān udajayatāṃ tān ujjeṣam /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
Harivaṃśa
HV, 2, 46.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /