Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gopathabrāhmaṇa
GB, 1, 2, 9, 1.0 ekapād dvipada iti //
Arthaśāstra
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 41.1 nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ //
Buddhacarita
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 7, 19.1 ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya /
Mahābhārata
MBh, 1, 85, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarvam evaṃbhūtā garbhabhūtā bhavanti //
MBh, 1, 85, 20.1 catuṣpadā dvipadāḥ ṣaṭpadāśca tathābhūtā garbhabhūtā bhavanti /
MBh, 1, 200, 9.28 dvipadasya ca dharmasya kramadharmasya pāragaḥ /
MBh, 12, 286, 20.2 jaṅgamānām api tathā dvipadāḥ paramā matāḥ /
MBh, 12, 286, 20.3 dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ //
MBh, 13, 26, 24.2 trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet //
Rāmāyaṇa
Rām, Ār, 15, 32.1 na pitryam anuvartante mātṛkaṃ dvipadā iti /
Bhallaṭaśataka
BhallŚ, 1, 70.2 kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe //
Divyāvadāna
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Kātyāyanasmṛti
KātySmṛ, 1, 29.1 dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate /
KātySmṛ, 1, 389.2 catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca //
Matsyapurāṇa
MPur, 39, 11.2 catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti //
MPur, 39, 20.1 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 165.0 anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam //
Garuḍapurāṇa
GarPur, 1, 46, 20.2 madhye catuṣpado brahmā dvipadās tvaryamādayaḥ //
GarPur, 1, 46, 21.2 tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 102.2 sarveṣāṃ sakulyānāṃ dvipadacatuṣpadadhānyahiraṇyādi dadyāt //
Skandapurāṇa
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 26.2 sāraṅgair mallakaiścaiva dvipadaiśca catuṣpadaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /