Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Meghadūta
Suśrutasaṃhitā
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Āryāsaptaśatī
Dhanurveda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 86.1 dviradaradamayīmatho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām /
BCar, 5, 82.1 guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradair apāvriyante /
BCar, 13, 19.1 varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
Mahābhārata
MBh, 1, 89, 55.18 hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān /
MBh, 1, 128, 4.58 patanti dviradā bhūmau vajraghātād ivācalāḥ /
MBh, 1, 192, 7.158 pañcabhir dviradair mattair niruddha iva kesarī /
MBh, 2, 19, 20.2 paryagni kurvaṃśca nṛpaṃ dviradasthaṃ purohitāḥ //
MBh, 2, 19, 27.1 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān /
MBh, 4, 12, 27.2 tato vyāghraiśca siṃhaiśca dviradaiścāpyayodhayat //
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 19, 19.1 nīlāñjanacayaprakhyo madāndho dvirado babhau /
MBh, 7, 25, 16.2 tataḥ papāta dvirado vajrāhata ivācalaḥ //
MBh, 7, 25, 31.2 jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam //
MBh, 7, 25, 39.2 tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ //
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 25, 57.1 tato dhvanir dviradarathāśvapārthivair bhayād dravadbhir janito 'tibhairavaḥ /
MBh, 7, 26, 5.1 sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi /
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 27, 28.1 tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam /
MBh, 7, 29, 40.1 hatair manuṣyaisturagaiśca sarvataḥ śarābhivṛṣṭair dviradaiśca pātitaiḥ /
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 50, 28.2 mattadviradavikrāntaṃ śālapotam ivodgatam //
MBh, 7, 63, 13.2 dviradānāṃ prabhinnānāṃ sahasrāṇi caturdaśa //
MBh, 7, 64, 9.1 tato rathasahasreṇa dviradānāṃ śatena ca /
MBh, 7, 80, 24.1 śalasya tu mahārāja rājato dvirado mahān /
MBh, 7, 96, 7.1 mattadviradasaṃkāśaṃ mattadviradagāminam /
MBh, 7, 96, 7.1 mattadviradasaṃkāśaṃ mattadviradagāminam /
MBh, 7, 97, 16.2 dviradānāṃ sahasreṇa dvisāhasraiśca vājibhiḥ //
MBh, 7, 97, 20.1 avadhīcca rathānīkaṃ dviradānāṃ ca tad balam /
MBh, 7, 100, 27.2 nalinī dviradeneva samantād vipraloḍitā //
MBh, 7, 102, 36.1 vyūḍhorasko mahāskandho mattadviradavikramaḥ /
MBh, 7, 102, 76.2 prādravan dviradāḥ sarve nadanto bhairavān ravān //
MBh, 7, 106, 24.1 tasya tānīṣuvarṣāṇi mattadviradagāminaḥ /
MBh, 7, 117, 20.2 dviradāviva saṃkruddhau vāśitārthe madotkaṭau //
MBh, 7, 128, 19.2 nalinī dviradeneva samantāt phullapaṅkajā //
MBh, 7, 131, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 131, 111.1 tato rathasahasreṇa dviradānāṃ śataistribhiḥ /
MBh, 7, 131, 116.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 136, 6.2 nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ //
MBh, 7, 150, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 164, 35.2 anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ //
MBh, 7, 165, 88.2 kathaṃcit saṃkaṭānmukto mattadviradavikramaḥ //
MBh, 7, 167, 27.1 hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam /
MBh, 8, 5, 10.2 saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ /
MBh, 8, 8, 25.1 taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ /
MBh, 8, 8, 38.1 tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ /
MBh, 8, 8, 41.2 jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu //
MBh, 8, 13, 3.1 māgadho 'thāpy atikrānto dviradena pramāthinā /
MBh, 8, 15, 8.1 dviradān prahataprothān vipatākadhvajāyudhān /
MBh, 8, 15, 16.1 rathadviradapattyaśvān ekaḥ pramathase bahūn /
MBh, 8, 16, 35.2 pattibhiś ca samāplutya dviradāḥ syandanās tathā //
MBh, 8, 16, 38.1 rūpāṇy atyarthakāmyāni dviradāśvanṛṇāṃ nṛpa /
MBh, 8, 17, 6.2 dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ /
MBh, 8, 17, 6.3 pracchādyamāno dviradair meghair iva divākaraḥ //
MBh, 8, 17, 12.1 tasyāvarjitanāgasya dviradād utpatiṣyataḥ /
MBh, 8, 17, 14.2 taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt //
MBh, 8, 17, 27.1 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ /
MBh, 8, 21, 2.1 dviradarathanarāśvaśaṅkhaśabdaiḥ parihṛṣitā vividhaiś ca śastrapātaiḥ /
MBh, 8, 21, 2.2 dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te //
MBh, 8, 21, 3.2 dviradarathahayā mahāhave varapuruṣaiḥ puruṣāś ca vāhanaiḥ //
MBh, 8, 21, 5.2 dviradanarahayāḥ sahasraśo rudhiranadīpravahās tadābhavan //
MBh, 8, 21, 11.2 tvaritam atirathā ratharṣabhaṃ dviradarathāśvapadātibhiḥ saha //
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 33, 53.1 vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ /
MBh, 8, 36, 12.2 viṣāṇābhihatās te ca bhrājante dviradā yathā //
MBh, 8, 40, 93.1 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ /
MBh, 8, 40, 109.2 dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ /
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 65, 30.2 catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna /
MBh, 9, 6, 29.1 madrarājo mahārāja siṃhadviradavikramaḥ /
MBh, 9, 10, 23.1 dviradās turagāścārtāḥ pattayo rathinastathā /
MBh, 9, 17, 2.1 duryodhanastu dviradam āruhyācalasaṃnibham /
MBh, 9, 19, 11.1 tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya /
MBh, 9, 56, 32.1 tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā /
MBh, 9, 56, 61.2 tataḥ sutaste pratilabhya cetanāṃ samutpapāta dvirado yathā hradāt //
MBh, 10, 8, 107.1 vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ /
MBh, 12, 56, 5.1 yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā /
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 13, 84, 33.1 atha tān dviradaḥ kaścit surendradviradopamaḥ /
MBh, 13, 84, 33.1 atha tān dviradaḥ kaścit surendradviradopamaḥ /
MBh, 13, 84, 34.1 śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ /
Rāmāyaṇa
Rām, Ki, 11, 27.2 viṣāṇenollikhan darpāt taddvāraṃ dvirado yathā //
Rām, Ki, 13, 10.2 ghorān ekacarān vanyān dviradān kūlaghātinaḥ //
Rām, Su, 7, 4.1 caturviṣāṇair dviradaistriviṣāṇaistathaiva ca /
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Yu, 84, 15.1 sa taṃ dviradam āruhya virūpākṣo mahārathaḥ /
Rām, Utt, 7, 19.1 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā /
Rām, Utt, 7, 19.2 dviradena yathā vyāghrā vyāghreṇa dvīpino yathā //
Saundarānanda
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
Amarakośa
AKośa, 2, 500.2 dantī dantāvalo hastī dvirado 'nekapo dvipaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
Daśakumāracarita
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 2, 25.2 upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame //
Kir, 6, 7.1 dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ /
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kumārasaṃbhava
KumSaṃ, 8, 64.2 lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ //
Kāvyālaṃkāra
KāvyAl, 1, 58.1 madaklinnakapolānāṃ dviradānāṃ catuḥśatī /
Meghadūta
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Suśrutasaṃhitā
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 343.2 kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 7.1 taṃ niḥsarantaṃ salilād anudruto hiraṇyakeśo dviradaṃ yathā jhaṣaḥ /
Bhāratamañjarī
BhāMañj, 5, 233.1 sā senā pāṇḍuputrāṇāṃ mattadviradadurgamā /
BhāMañj, 7, 107.1 sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ /
BhāMañj, 7, 486.1 kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
BhāMañj, 7, 562.1 prāpustamāṃsi vaipulyaṃ khaḍgeṣu dviradeṣu ca /
Kathāsaritsāgara
KSS, 2, 3, 10.1 ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
KSS, 2, 5, 10.1 ihatyaśca mahāmātro dviradeṅgitavittadā /
Rasaratnasamuccaya
RRS, 12, 111.2 pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam //
Āryāsaptaśatī
Āsapt, 2, 230.2 hṛdayadviradālānastambhaṃ tasyās tadūruyugam //
Āsapt, 2, 640.2 dviradasya durjanasya ca madaṃ cakāraiva dānam api //
Dhanurveda
DhanV, 1, 180.2 āghrāya gandhaṃ dviradaścātimatto madaṃ tyajet //
Kokilasaṃdeśa
KokSam, 2, 57.2 spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 38.1 dviradāḥ parvatākārā hayāśca dviradopamāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 38.1 dviradāḥ parvatākārā hayāśca dviradopamāḥ /