Occurrences

Carakasaṃhitā
Saundarānanda
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Āyurvedadīpikā
Bhramarāṣṭaka
Caurapañcaśikā

Carakasaṃhitā
Ca, Cik., 2, 3, 26.1 mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ /
Saundarānanda
SaundĀ, 4, 4.1 sā hāsahaṃsā nayanadvirephā pīnastanātyunnatapadmakośā /
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
SaundĀ, 7, 11.2 lelihyamānaiśca madhu dvirephaiḥ svanadvanaṃ tasya mano nunoda //
Amarakośa
AKośa, 2, 250.2 dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ //
Kirātārjunīya
Kir, 8, 35.2 śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //
Kir, 8, 47.2 yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 27.2 anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā //
KumSaṃ, 3, 27.2 niveśayāmāsa madhur dvirephān nāmākṣarāṇīva manobhavasya //
KumSaṃ, 3, 30.1 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
KumSaṃ, 3, 36.1 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
KumSaṃ, 3, 42.1 niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram /
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
KumSaṃ, 7, 16.1 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 77.2 iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam //
Liṅgapurāṇa
LiPur, 1, 80, 7.2 dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ //
LiPur, 1, 92, 13.2 aśokapunnāgaśataiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ //
LiPur, 1, 92, 19.2 kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham //
LiPur, 1, 92, 28.1 puṣpotkarānilavighūrṇitavāriramyaṃ ramyadvirephavinipātitamañjugulmam /
Śatakatraya
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 6.2 mattadvirephaparipītamadhuprasekaścittaṃ vidārayati kasya na kovidāraḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.1 praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.1 raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 368.1 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 28.1 mattadvirephavanamālikayā nivītau vinyastayāsitacatuṣṭayabāhumadhye /
BhāgPur, 3, 28, 15.1 mattadvirephakalayā parītaṃ vanamālayā /
BhāgPur, 8, 8, 18.1 tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 171.2 puṣpaṃdhayo dvirepho 'lir madhukṛnmadhupo dvibhaḥ //
Skandapurāṇa
SkPur, 13, 110.2 raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapattraiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Caurapañcaśikā
CauP, 1, 34.1 adyāpi tadvadanapaṅkajagandhalubdhabhrāmyaddvirephacayacumbitagaṇḍadeśām /