Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 172.1 jāraṇā dvividhā bālajāraṇā vṛddhajāraṇā /
ĀK, 1, 15, 210.1 punarnavākhyā dvividhā lohitā dhavalā tathā /
ĀK, 1, 19, 192.1 pakvaṃ tadannaṃ dvividhaṃ kiṭṭasāraprabhedataḥ /
ĀK, 1, 19, 192.2 kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet //
ĀK, 1, 20, 97.2 bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ //
ĀK, 1, 22, 1.1 vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ /
ĀK, 1, 25, 93.1 samukhā nirmukhā ceti jāraṇā dvividhā matā /
ĀK, 1, 26, 181.1 prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /
ĀK, 2, 1, 90.1 mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam /
ĀK, 2, 1, 193.2 gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //
ĀK, 2, 1, 207.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //
ĀK, 2, 1, 237.2 rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //
ĀK, 2, 1, 338.1 saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /
ĀK, 2, 2, 11.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet /
ĀK, 2, 6, 1.2 khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
ĀK, 2, 7, 2.1 rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /