Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.4 tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 4.2, 3.5 tatrārthāpattir dvividhā dṛṣṭā śrutā ca /
SKBh zu SāṃKār, 23.2, 1.12 tacca dvividhaṃ bāhyam ābhyantaraṃ ceti /
SKBh zu SāṃKār, 23.2, 1.18 vairāgyam api dvividhaṃ bāhyam ābhyantaraṃ ca /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 52.2, 1.4 tasmād bhāvākhyo liṅgākhyaśca dvividhaḥ pravartate sarga iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 66.2, 1.7 prakṛter dvividhaṃ prayojanaṃ śabdaviṣayopalabdhir guṇapuruṣāntaropalabdhiśca /