Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 28.2 tāstu dvividhāḥ sthāvarā jaṅgamāś ca //
Su, Sū., 1, 36.2 manasyanye śarīre 'nye teṣāṃ tu dvividhā kriyā //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 11, 6.1 sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 25.1 tatra śastravisrāvaṇaṃ dvividhaṃ pracchānaṃ sirāvyadhanaṃ ca //
Su, Sū., 24, 3.1 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca /
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 24, 5.4 punaś ca dvividhāḥ śārīrā mānasāś ca /
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 26, 4.1 taddvividhaṃ śārīram āgantukaṃ ca //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 26, 10.2 tattu dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Sū., 26, 23.1 dvividhaṃ pañcagatimattvagādivraṇavastuṣu /
Su, Sū., 27, 3.1 śalyaṃ dvividham avabaddham anavabaddhaṃ ca //
Su, Sū., 40, 5.4 tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ /
Su, Sū., 40, 10.9 āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 42, 7.1 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca /
Su, Sū., 45, 7.3 teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti /
Su, Sū., 46, 53.4 te punardvividhā jāṅgalā ānūpāśceti /
Su, Sū., 46, 112.1 matsyāstu dvividhā nādeyāḥ sāmudrāśca //
Su, Sū., 46, 142.1 dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca /
Su, Nid., 15, 4.1 tatra bhaṅgajātam anekavidhamanusāryamāṇaṃ dvividhamevopapadyate sandhimuktaṃ kāṇḍabhagnaṃ ca /
Su, Śār., 5, 24.1 saṃdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca //
Su, Cik., 1, 6.1 tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ vaiśeṣikaṃ ca /
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 35, 18.1 tatra dvividho bastiḥ nairūhikaḥ snaihikaśca /
Su, Cik., 40, 21.2 taddvividhaṃ śirovirecanaṃ snehanaṃ ca /
Su, Cik., 40, 21.3 taddvividham api pañcadhā /
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 49.2 nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ /
Su, Ka., 2, 3.1 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate /
Su, Ka., 8, 94.1 kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ /
Su, Utt., 20, 4.1 kṛmikarṇapratināhau vidradhirdvividhastathā /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /