Occurrences

Sāmavidhānabrāhmaṇa
Suśrutasaṃhitā
Rājanighaṇṭu
Tantrāloka
Janmamaraṇavicāra

Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
Suśrutasaṃhitā
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 94.2 dvikabhedāḥ pañcadaśa paryāyaiḥ pañcabhistathā //
Tantrāloka
TĀ, 7, 5.2 khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake //
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
Janmamaraṇavicāra
JanMVic, 1, 44.0 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā //