Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 87.2 khagamo nāmabhītena tāḍitaḥ phaṇinā dvijaḥ //
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 1, 89.2 kṣatriyasya vrataṃ dhairyaṃ dvijānāṃ bhūṣaṇaṃ kṛpā //
BhāMañj, 1, 90.3 āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā //
BhāMañj, 1, 91.2 prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ //
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 465.2 purā rāmahate kṣattre dvijairjātā narādhipāḥ //
BhāMañj, 1, 502.2 avardhatātithigurudvijapūjāvidhāyinī //
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 809.2 brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ //
BhāMañj, 1, 824.2 dvijaṃ bāṣpākulaṃ kuntī śucaḥ papraccha kāraṇam //
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 1, 838.2 dvijakāryeṣu saṃnaddhā kuntī prāyādvṛkodaram //
BhāMañj, 1, 841.2 dvijakāryasamudyuktāṃ praśaṃsandharmanandanaḥ //
BhāMañj, 1, 858.2 kadācidāyayau vipragehamabhyāgato dvijaḥ //
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 873.2 pratiparva dvijair indorarcitevādhidevatā //
BhāMañj, 1, 884.1 ityuktvāntarhite vyāse dvijānāmantrya pāṇḍavāḥ /
BhāMañj, 1, 962.2 taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati //
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 969.1 dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ /
BhāMañj, 1, 997.1 kṛtavīryaḥ purā rājā bhṛgūnagrabhujo dvijān /
BhāMañj, 1, 1016.1 vrajanto dvijasārthena samāje jagatībhujām /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1062.1 kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ /
BhāMañj, 1, 1076.1 dvijena manyurasmākaṃ kṛtaṃ yenāticāpalam /
BhāMañj, 1, 1079.1 dṛṣṭvā tānkrodhasaṃrabdhāndrupadaḥ śaraṇaṃ dvijān /
BhāMañj, 1, 1080.1 tato vihasya vijayo vinivārya raṇāddvijān /
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 1, 1237.1 sa gatvā puṇyatīrthāni sevamānaḥ saha dvijaiḥ /
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 1, 1327.1 yuvāṃ vadānyau samprāptaḥ śrutveti dvijabhāṣitam /
BhāMañj, 5, 94.2 provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ //
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 13, 17.1 taṃ kadāciddvijaḥ kaścidajñānāvāptakilbiṣam /
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 72.2 hiraṇmayasya śakuneste śrutvā bhāṣitaṃ dvijāḥ //
BhāMañj, 13, 77.2 vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ //
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 477.2 śakro 'pi tadgirā prāpya prayayau dvijaveśabhṛt //
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 521.1 rakṣitā nyastaśastrāṇāṃ dvijānāṃ yoṣitāṃ tathā /
BhāMañj, 13, 691.1 iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ /
BhāMañj, 13, 692.2 śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam //
BhāMañj, 13, 698.2 putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ //
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
BhāMañj, 13, 730.1 maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam /
BhāMañj, 13, 733.2 vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ //
BhāMañj, 13, 749.1 iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ /
BhāMañj, 13, 817.1 tālurandhrasamutthaṃ tattejo dvijamahībhujoḥ /
BhāMañj, 13, 859.1 atithidvijabhṛtyānāṃ śeṣamaśnāti yaḥ sadā /
BhāMañj, 13, 980.2 svecchācāro dvijo yogī vilokya kapilo 'bravīt //
BhāMañj, 13, 982.1 ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām /
BhāMañj, 13, 1204.1 gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam /
BhāMañj, 13, 1207.1 sthitvā tatra nirāhāro dināni katiciddvijaḥ /
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1445.1 tacchrutvā kṣatriyo neha kaścitsarve dvijā vayam /
BhāMañj, 13, 1477.2 cacāra kṛtakṛtyaḥ kṣmāṃ pūjyamāno nṛpairdvijaiḥ //
BhāMañj, 13, 1718.1 purā vane dvijaḥ kaścidgṛhīto rakṣasā balāt /
BhāMañj, 14, 134.1 satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
BhāMañj, 14, 188.1 dvijebhyo dīyamāneṣu hemaratneṣu bhūbhujā /
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
BhāMañj, 14, 197.1 kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ /
BhāMañj, 14, 204.1 dvijalakṣasahasrāṇāmiha bhojanabhūmiṣu /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
BhāMañj, 15, 51.2 prātardattvā yathākāmaṃ dvijebhyo ratnakāñcanam //
BhāMañj, 17, 5.1 prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit /