Occurrences

Sātvatatantra

Sātvatatantra
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
SātT, 2, 24.1 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ /
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 2, 57.2 trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe //
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //
SātT, 3, 39.2 avatārisvarūpaṃ me yathā varṇayato dvija //
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 4, 13.2 tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija //
SātT, 4, 49.2 dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ //
SātT, 5, 22.1 suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam /
SātT, 5, 27.1 bhāvayed dveṣahīnena kāyavāṅmanasā dvija /
SātT, 5, 27.2 uttamān mānayed bhaktyā samān mitratayā dvija //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 48.2 yogirājadvijasraṣṭā yogacaryāpradarśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 55.1 vibhur dharmabhṛtāṃ śreṣṭho vedaśīrṣo dvijātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 83.2 dvijaśāpasamucchannadaṇḍakāraṇyakarmakṛt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 206.1 svadhāmā sūnṛtāsūnuḥ satyatejo dvijātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /
SātT, 7, 2.1 vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija /
SātT, 8, 4.1 hitvānyadevatāpūjāṃ balidānādinā dvija /
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 36.2 sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija //
SātT, 9, 3.2 pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija //
SātT, 9, 8.2 yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija //
SātT, 9, 11.2 gato 'haṃ vāsudevasya caraṇe śaraṇaṃ dvija //