Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
BaudhDhS, 4, 5, 3.1 japahomeṣṭiyantrāṇi kariṣyann ādito dvijaḥ /
BaudhDhS, 4, 5, 20.1 yathā kathaṃcit piṇḍānāṃ dvijas tisras tv aśītayaḥ /
BaudhDhS, 4, 5, 21.2 evaṃ pāpād bhayaṃ hanti dvijaś cāndrāyaṇaṃ caran //
BaudhDhS, 4, 5, 24.2 trīñśuklān mucyate pāpāt patanīyād ṛte dvijaḥ //
BaudhDhS, 4, 7, 9.1 bhojayitvā dvijān ante pāyasena sasarpiṣā /
BaudhDhS, 4, 8, 8.1 etān aṣṭau gaṇān hotuṃ na śaknoti yadi dvijaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 14.2 devānāṃ devayajñena dvijā gacchanti sāmyatām //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.8 devānāṃ devayajñena dvijā gacchanti sātmatām /
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.2 yo 'nadhītya dvijo vedam anyatra kurute śramam /
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
VasDhS, 4, 33.1 anirdaśāhe paraśave niyogād bhuktavān dvijaḥ /
VasDhS, 6, 13.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
VasDhS, 6, 27.1 śūdrānnenodarasthena yadi kaścin mṛto dvijaḥ /
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 23, 16.2 ya ātmatyāginaḥ kuryāt snehāt pretakriyāṃ dvijaḥ /
VasDhS, 25, 7.2 gatiṃ gantuṃ dvijāḥ śaktā yogāt samprāpnuvanti yām //
Ṛgveda
ṚV, 10, 61, 19.2 dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā //
Ṛgvedakhilāni
ṚVKh, 4, 2, 8.1 ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ /
Ṛgvidhāna
ṚgVidh, 1, 2, 2.1 tasmād dvijaḥ praśāntātmā japahomaparāyaṇaḥ /
ṚgVidh, 1, 3, 2.2 svādhyāyābhyasanasyādau prājāpatyaṃ cared dvijaḥ //
ṚgVidh, 1, 7, 2.2 tryahaṃ paraṃ canāśnīyāt prājāpatyaṃ caran dvijaḥ //
ṚgVidh, 1, 7, 3.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ṚgVidh, 1, 11, 4.1 savāsāḥ saśirasko 'psu snātvābhyukṣya japed dvijaḥ /
Buddhacarita
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 45.1 ācāryakaṃ yogavidhau dvijānāmaprāptamanyairjanako jagāma /
BCar, 1, 47.1 evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaścāpyabhinanditaśca /
BCar, 1, 84.2 anupagatajarāḥ payasvinīr gāḥ svayamadadātsutavṛddhaye dvijebhyaḥ //
BCar, 2, 36.2 juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca //
BCar, 7, 51.1 kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
BCar, 9, 80.1 tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam /
BCar, 11, 71.1 himāriketūdbhavasaṃbhavāntare yathā dvijo yāti vimokṣayaṃstanum /
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 17, 67.1 keśalomanakhaśmaśrudvijaprapatanaṃ śramaḥ /
Ca, Sū., 27, 53.1 pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ /
Ca, Sū., 29, 10.3 vītaṃsamiva saṃśritya vane śākuntikā dvijān //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Indr., 8, 13.1 asthiśvetā dvijā yasya puṣpitāḥ paṅkasaṃvṛtāḥ /
Ca, Indr., 12, 19.1 palālabusamāṃsāsthikeśalomanakhadvijān /
Ca, Indr., 12, 29.2 mṛgadvijānāṃ krūrāṇāṃ giro dīptāṃ diśaṃ prati //
Ca, Indr., 12, 76.2 matsyājadvijaśaṅkhānāṃ priyaṅgūnāṃ ghṛtasya ca //
Ca, Cik., 1, 20.2 iṣṭopakaraṇopetāṃ sajjavaidyauṣadhadvijām //
Ca, Cik., 3, 112.2 śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ //
Ca, Cik., 1, 4, 48.1 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ /
Ca, Cik., 1, 4, 53.2 dhruvam āviśati jñānāt tasmād vaidyo dvijaḥ smṛtaḥ //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 12.1 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam /
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 1, 63.57 mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ /
MBh, 1, 2, 10.3 sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ //
MBh, 1, 2, 11.1 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ /
MBh, 1, 2, 19.1 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ /
MBh, 1, 2, 105.6 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ /
MBh, 1, 2, 235.1 yo vidyāccaturo vedān sāṅgopaniṣadān dvijaḥ /
MBh, 1, 2, 236.17 adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ /
MBh, 1, 2, 238.1 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ /
MBh, 1, 4, 5.1 sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ /
MBh, 1, 7, 12.2 dvijānām agnihotreṣu yajñasatrakriyāsu ca //
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 11, 1.2 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ /
MBh, 1, 11, 3.4 tenaiva bahuśokto 'haṃ sarpake tvātmaṇai dvija /
MBh, 1, 11, 15.2 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija /
MBh, 1, 12, 5.2 nyavedayata tat sarvaṃ yathāvṛttaṃ pitur dvijaḥ /
MBh, 1, 13, 4.2 mahad ākhyānam āstīkaṃ yatraitat procyate dvija /
MBh, 1, 25, 2.4 aspṛśyā yājināṃ nityaṃ satyaṃ ca vada me dvija //
MBh, 1, 25, 26.4 pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam /
MBh, 1, 27, 4.3 śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija //
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 35, 10.1 utpannaḥ sa jaratkārustapasyugre rato dvijaḥ /
MBh, 1, 37, 14.2 dvijānām avamantāraṃ kurūṇām ayaśaskaram /
MBh, 1, 38, 16.1 pūjitaśca narendreṇa dvijo gauramukhastataḥ /
MBh, 1, 38, 34.2 gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ //
MBh, 1, 40, 5.2 śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ //
MBh, 1, 41, 15.3 śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija //
MBh, 1, 43, 35.2 saṃprayogo bhaven nāyaṃ mama moghastvayā dvija //
MBh, 1, 46, 16.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija /
MBh, 1, 46, 25.14 vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai /
MBh, 1, 46, 28.3 samāgamaṃ dvijendrasya pannagendrasya cādhvani //
MBh, 1, 46, 29.3 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau //
MBh, 1, 46, 30.2 dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ //
MBh, 1, 46, 31.2 yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca //
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti //
MBh, 1, 47, 11.1 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam /
MBh, 1, 48, 8.2 ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭastathā //
MBh, 1, 49, 13.3 tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati //
MBh, 1, 51, 3.2 vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato 'bhyuvāca /
MBh, 1, 51, 14.2 asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi //
MBh, 1, 51, 22.1 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama /
MBh, 1, 51, 23.4 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat //
MBh, 1, 53, 31.2 karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ /
MBh, 1, 53, 36.1 tajjuṣasvottamamate kathyamānaṃ mayā dvija /
MBh, 1, 54, 18.2 teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija //
MBh, 1, 55, 1.7 sampūjya ca dvijān sarvāṃstathānyān viduṣo janān //
MBh, 1, 57, 57.9 sahasrajanasampūrṇā naur mayā vāhyate dvija /
MBh, 1, 57, 68.10 dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ /
MBh, 1, 58, 38.1 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ /
MBh, 1, 63, 10.4 dvijakṣatriyaviṭśūdrā niryāntam anujagmire /
MBh, 1, 63, 19.2 cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān //
MBh, 1, 64, 30.2 ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam /
MBh, 1, 64, 34.1 śabdasaṃskārasaṃyuktaṃ bruvadbhiścāparair dvijaiḥ /
MBh, 1, 64, 40.1 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ /
MBh, 1, 66, 12.2 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ /
MBh, 1, 67, 18.7 evam ukto nṛpatinā dvijaḥ paramayantritaḥ /
MBh, 1, 67, 18.8 śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 71, 12.1 vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ /
MBh, 1, 73, 25.5 dvijapravaram āsādya vacanaṃ cedam abravīt //
MBh, 1, 76, 24.5 yadṛcchayāgnir dahati manasā hanti vai dvijaḥ //
MBh, 1, 77, 24.7 puṇye nakṣatrasaṃyoge muhūrte dvijapūjite //
MBh, 1, 78, 5.2 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ /
MBh, 1, 78, 5.3 gotranāmābhijanato vettum icchāmi taṃ dvijam //
MBh, 1, 78, 7.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MBh, 1, 78, 9.12 tasmād itaḥ palāyasva hitam icchasi ced dvija /
MBh, 1, 84, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām //
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 88, 25.2 anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām //
MBh, 1, 89, 55.12 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ /
MBh, 1, 99, 11.6 vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ /
MBh, 1, 101, 15.6 tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha /
MBh, 1, 104, 17.12 śakro māṃ viprarūpeṇa yadi vai yācate dvija /
MBh, 1, 104, 17.18 evam uktvā dvijaḥ svapne tatraivāntaradhīyata /
MBh, 1, 111, 34.3 varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam //
MBh, 1, 113, 10.11 abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ /
MBh, 1, 113, 10.16 viśrānto munim āsādya paryapṛcchad dvijastadā /
MBh, 1, 113, 10.32 svavyāpārām akṣamāṃ tām acittām ātmani dvijaḥ //
MBh, 1, 113, 12.12 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ /
MBh, 1, 114, 8.3 prāhuḥ putrā bahutarāḥ kartavyāḥ karmaviddvijāḥ /
MBh, 1, 116, 30.25 yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ /
MBh, 1, 122, 2.3 yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija //
MBh, 1, 122, 35.2 yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija /
MBh, 1, 145, 4.6 darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ /
MBh, 1, 145, 4.18 bhikṣitvā dvijageheṣu cintayantaśca mātaram //
MBh, 1, 145, 29.6 dvijaḥ /
MBh, 1, 146, 27.5 vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā /
MBh, 1, 146, 33.3 anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ /
MBh, 1, 148, 5.21 tiṣṭheha samaye 'smākam ityayācanta taṃ dvijāḥ /
MBh, 1, 151, 25.16 hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija /
MBh, 1, 151, 25.28 itastad utsavadinaṃ samīpe vartate dvijāḥ /
MBh, 1, 155, 6.1 tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ /
MBh, 1, 155, 12.1 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 155, 48.2 tayośca nāmanī cakrur dvijāḥ sampūrṇamānasāḥ //
MBh, 1, 164, 11.5 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ /
MBh, 1, 164, 14.2 tasmāt purohitaḥ kaścid guṇavān astu vo dvijaḥ /
MBh, 1, 166, 21.1 dadarśa taṃ dvijaḥ kaścid rājānaṃ prasthitaṃ punaḥ /
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 168, 10.3 tvannideśe sthitaḥ śaśvat pūjayiṣyāmyahaṃ dvijān //
MBh, 1, 179, 5.2 baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ /
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 179, 18.3 nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim /
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 181, 6.2 āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 181, 20.23 matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ /
MBh, 1, 184, 2.4 puruṣān draupadīhetor jānīdhvaṃ ke tvime dvijāḥ //
MBh, 1, 188, 16.2 tasmād etad ahaṃ manye dharmaṃ dvijavarottama //
MBh, 1, 190, 7.2 draṣṭuṃ vivāhaṃ paramapratītā dvijāśca paurāśca yathāpradhānāḥ //
MBh, 1, 192, 22.12 asahāyāśca me putrā lūnapakṣā iva dvijāḥ /
MBh, 1, 199, 25.25 jayeti dvijavākyena stūyamānaṃ nṛpaistathā /
MBh, 1, 199, 37.1 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 200, 9.12 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ /
MBh, 1, 202, 13.1 yajñair yajante ye kecid yājayanti ca ye dvijāḥ /
MBh, 1, 202, 22.1 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā /
MBh, 1, 205, 11.1 śrutvā caiva mahābāhur mā bhair ityāha taṃ dvijam /
MBh, 1, 206, 3.2 divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ //
MBh, 1, 207, 14.7 dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale /
MBh, 1, 208, 20.1 gāyantyo vai hasantyaśca lobhayantyaśca taṃ dvijam /
MBh, 1, 208, 20.5 kurvantyo lobhayantyaśca taṃ dvijaṃ paritaḥ sthitāḥ /
MBh, 1, 209, 2.2 ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija //
MBh, 1, 212, 1.40 ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ /
MBh, 1, 212, 1.45 yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ /
MBh, 1, 212, 1.334 dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya /
MBh, 2, 2, 10.1 arcayāmāsa devāṃśca dvijāṃśca yadupuṃgavaḥ /
MBh, 2, 3, 28.1 padmasaugandhikavatīṃ nānādvijagaṇāyutām /
MBh, 2, 5, 88.1 kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ /
MBh, 2, 11, 56.2 dvijānāṃ pariveṣṭārastasmin yajñe ca te 'bhavan //
MBh, 2, 11, 59.2 ratnaughatarpitaistuṣṭair dvijaiśca samudāhṛtam /
MBh, 2, 11, 70.3 bhava edhasva modasva dānaistarpaya ca dvijān //
MBh, 2, 28, 16.3 sahadevasya yajñārthaṃ ghaṭamānasya vai dvija //
MBh, 2, 29, 7.1 tathā madhyamikāyāṃśca vāṭadhānān dvijān atha /
MBh, 2, 30, 31.2 manoharāḥ prītikarā dvijānāṃ kurusattama //
MBh, 2, 30, 33.2 vedān iva mahābhāgān sākṣānmūrtimato dvijān //
MBh, 2, 33, 8.1 sā vedir vedasampannair devadvijamaharṣibhiḥ /
MBh, 2, 46, 3.1 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija /
MBh, 3, 1, 1.3 dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama //
MBh, 3, 2, 7.2 mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ /
MBh, 3, 2, 14.3 tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ /
MBh, 3, 2, 78.2 tapasā siddhim anviccha dvijānāṃ bharaṇāya vai //
MBh, 3, 4, 6.2 akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān //
MBh, 3, 4, 10.2 dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam //
MBh, 3, 6, 4.1 tatra te nyavasan vīrā vane bahumṛgadvije /
MBh, 3, 21, 11.2 vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam //
MBh, 3, 25, 2.2 samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam //
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 27, 11.2 vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān //
MBh, 3, 27, 12.2 nādhyagacchad balir loke tīrtham anyatra vai dvijāt //
MBh, 3, 31, 10.1 svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān /
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 3, 34, 81.1 vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam /
MBh, 3, 38, 36.1 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva /
MBh, 3, 44, 18.2 stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ //
MBh, 3, 47, 10.1 patīṃśca draupadī sarvān dvijāṃś caiva yaśasvinī /
MBh, 3, 48, 32.2 māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ //
MBh, 3, 49, 42.2 brahmakalpair dvijāgryaiśca tasmānnārhasi śocitum //
MBh, 3, 61, 6.3 nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān //
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 61, 72.2 tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ //
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 65, 1.3 dvijān prasthāpayāmāsa naladarśanakāṅkṣayā //
MBh, 3, 65, 6.1 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ /
MBh, 3, 65, 30.2 dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam //
MBh, 3, 65, 37.1 evam uktas tayā rājan sudevo dvijasattamaḥ /
MBh, 3, 67, 17.2 tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ //
MBh, 3, 68, 1.2 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ /
MBh, 3, 68, 14.2 tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam //
MBh, 3, 68, 17.1 viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam /
MBh, 3, 68, 18.3 yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama //
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 79, 5.1 ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ /
MBh, 3, 81, 77.1 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam /
MBh, 3, 81, 133.1 vratopanayanābhyāṃ vā upavāsena vā dvijaḥ /
MBh, 3, 82, 138.1 sakṛnnandāṃ samāsādya kṛtātmā bhavati dvijaḥ /
MBh, 3, 83, 86.2 adhītya dvijamadhye ca nirmalatvam avāpnuyāt //
MBh, 3, 86, 3.2 mṛgadvijasamākīrṇe tāpasālayabhūṣite //
MBh, 3, 86, 4.2 ramyatīrthā bahujalā payoṣṇī dvijasevitā //
MBh, 3, 87, 11.2 āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ //
MBh, 3, 87, 12.3 khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam //
MBh, 3, 88, 3.2 yatra sārasvatair iṣṭvā gacchantyavabhṛthaṃ dvijāḥ //
MBh, 3, 89, 16.2 brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama //
MBh, 3, 90, 6.2 tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama //
MBh, 3, 91, 20.2 manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ //
MBh, 3, 93, 8.2 saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān //
MBh, 3, 94, 21.2 lopāmudreti tasyāś ca cakrire nāma te dvijāḥ //
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 98, 1.3 karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama //
MBh, 3, 100, 4.1 cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam /
MBh, 3, 100, 6.3 kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn //
MBh, 3, 102, 9.1 taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama /
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 114, 5.2 uttaraṃ tīram etaddhi satataṃ dvijasevitam //
MBh, 3, 115, 12.2 sahasraṃ vājināṃ śulkam iti viddhi dvijottama //
MBh, 3, 115, 18.1 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ /
MBh, 3, 117, 17.2 dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ //
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 125, 11.1 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate /
MBh, 3, 127, 15.1 vayaś ca samatītaṃ me sabhāryasya dvijottama /
MBh, 3, 128, 10.2 tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija //
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 131, 3.3 matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ //
MBh, 3, 133, 5.3 na vai bālāḥ praviśantyatra viprā vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ //
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 135, 19.2 dvijānām anadhītā vai vedāḥ suragaṇārcita /
MBh, 3, 135, 32.1 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ /
MBh, 3, 138, 10.2 dvijānām anadhītā vai vedāḥ sampratibhāntviti //
MBh, 3, 143, 2.1 parigṛhya dvijaśreṣṭhāñśreṣṭhāḥ sarvadhanuṣmatām /
MBh, 3, 144, 15.2 dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ //
MBh, 3, 145, 19.3 madapramuditair nityaṃ nānādvijagaṇair yutām //
MBh, 3, 145, 23.2 dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ //
MBh, 3, 145, 39.1 ālokayanto mainākaṃ nānādvijagaṇāyutam /
MBh, 3, 149, 34.1 dvijānām amṛtaṃ dharmo hyekaś caivaikavarṇikaḥ /
MBh, 3, 153, 5.1 salohitā diśaś cāsan kharavāco mṛgadvijāḥ /
MBh, 3, 154, 61.2 stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ //
MBh, 3, 155, 32.1 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam /
MBh, 3, 155, 32.1 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam /
MBh, 3, 155, 66.1 vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ /
MBh, 3, 155, 75.1 raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ /
MBh, 3, 157, 3.3 na khalvāsīt punar yuddhaṃ tasya yakṣair dvijottama //
MBh, 3, 159, 11.3 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ //
MBh, 3, 164, 2.2 apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā //
MBh, 3, 164, 4.1 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ /
MBh, 3, 164, 48.1 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ /
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 174, 4.1 tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni /
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 176, 23.2 mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ //
MBh, 3, 176, 48.2 nakulaṃ sahadevaṃ ca vyādideśa dvijān prati //
MBh, 3, 177, 9.1 aiśvaryamadamatto 'ham avamanya tato dvijān /
MBh, 3, 177, 20.2 śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate /
MBh, 3, 178, 47.1 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham /
MBh, 3, 178, 48.1 tacchrutvā te dvijāḥ sarve bhrātaraścāsya te trayaḥ /
MBh, 3, 178, 49.1 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā /
MBh, 3, 179, 11.2 mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām //
MBh, 3, 180, 3.1 athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā /
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 181, 7.2 kathaṃ saṃyujyate pretya iha vā dvijasattama //
MBh, 3, 182, 1.3 māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām //
MBh, 3, 183, 7.1 kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ /
MBh, 3, 183, 19.2 āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ /
MBh, 3, 186, 38.2 nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ //
MBh, 3, 186, 39.2 bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ //
MBh, 3, 186, 100.2 śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā //
MBh, 3, 187, 4.2 vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama //
MBh, 3, 187, 6.2 ahaṃ dhātā vidhātā ca yajñaścāhaṃ dvijottama //
MBh, 3, 187, 12.1 agniś ca vaḍabāvaktro bhūtvāhaṃ dvijasattama /
MBh, 3, 187, 18.2 mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama //
MBh, 3, 187, 36.1 yacca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija /
MBh, 3, 187, 46.2 ekībhūto hi srakṣyāmi śarīrād dvijasattama //
MBh, 3, 188, 58.1 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ /
MBh, 3, 188, 60.2 pradhāvamānā vitrastā dvijāḥ kurukulodvaha //
MBh, 3, 188, 61.1 dasyuprapīḍitā rājan kākā iva dvijottamāḥ /
MBh, 3, 188, 64.3 śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye //
MBh, 3, 188, 81.1 nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ /
MBh, 3, 188, 89.1 kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ /
MBh, 3, 188, 93.2 utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ //
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 5.1 saṃstūyamāno viprendrair mānayāno dvijottamān /
MBh, 3, 189, 28.2 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam /
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 192, 3.2 etad icchāmyahaṃ śrotuṃ tattvena kathitaṃ dvija //
MBh, 3, 192, 22.2 prītas te 'ham alaulyena bhaktyā ca dvijasattama /
MBh, 3, 192, 22.3 avaśyaṃ hi tvayā brahman matto grāhyo varo dvija //
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 193, 8.2 vanaṃ samprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ //
MBh, 3, 196, 7.2 mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija //
MBh, 3, 196, 10.3 puṣṇanti cāpi mahatā snehena dvijasattama //
MBh, 3, 196, 12.1 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija /
MBh, 3, 197, 2.1 sāṅgopaniṣadān vedān adhīte dvijasattamaḥ /
MBh, 3, 197, 4.1 tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ /
MBh, 3, 197, 5.3 kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ //
MBh, 3, 197, 28.2 patiśuśrūṣayā dharmo yaḥ sa me rocate dvija //
MBh, 3, 197, 29.2 aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama //
MBh, 3, 197, 31.1 krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama /
MBh, 3, 197, 36.1 brahmacārī ca vedān yo 'dhīyīta dvijottamaḥ /
MBh, 3, 197, 38.2 indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama /
MBh, 3, 197, 40.1 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama /
MBh, 3, 197, 41.3 tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama //
MBh, 3, 197, 44.3 vinindan sa dvija ātmānaṃ kauśiko narasattama //
MBh, 3, 198, 1.3 vinindan sa dvija ātmānam āgaskṛta ivābabhau //
MBh, 3, 198, 9.2 dharmavyādham apṛcchacca sa cāsya kathito dvijaiḥ //
MBh, 3, 198, 10.3 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ //
MBh, 3, 198, 11.1 sa tu jñātvā dvijaṃ prāptaṃ sahasā sambhramotthitaḥ /
MBh, 3, 198, 12.2 abhivādaye tvā bhagavan svāgataṃ te dvijottama /
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 198, 15.1 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam /
MBh, 3, 198, 16.2 agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati //
MBh, 3, 198, 17.2 pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ //
MBh, 3, 198, 19.3 vartamānasya me dharme sve manyuṃ mā kṛthā dvija //
MBh, 3, 198, 20.2 prayatnācca gurū vṛddhau śuśrūṣe 'haṃ dvijottama //
MBh, 3, 198, 22.2 kṛtam anveti kartāraṃ purā karma dvijottama //
MBh, 3, 198, 27.2 svakarmaniratā varṇāś catvāro 'pi dvijottama //
MBh, 3, 198, 29.2 śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama //
MBh, 3, 198, 32.2 sadopavāsī ca tathā naktabhojī tathā dvija //
MBh, 3, 198, 49.1 karmaṇā yena teneha pāpād dvijavarottama /
MBh, 3, 198, 54.1 pāpānāṃ viddhyadhiṣṭhānaṃ lobham eva dvijottama /
MBh, 3, 198, 57.2 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama /
MBh, 3, 198, 80.2 paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ //
MBh, 3, 198, 93.2 prekṣanto lokavṛttāni vividhāni dvijottama /
MBh, 3, 198, 93.3 atipuṇyāni pāpāni tāni dvijavarottama //
MBh, 3, 198, 94.2 śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha //
MBh, 3, 199, 3.2 nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama //
MBh, 3, 199, 4.1 yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija /
MBh, 3, 199, 6.2 svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama //
MBh, 3, 199, 7.1 rājño mahānase pūrvaṃ rantidevasya vai dvija /
MBh, 3, 199, 8.2 atulā kīrtir abhavan nṛpasya dvijasattama /
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 199, 10.2 bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama //
MBh, 3, 199, 13.2 saudāsena purā rājñā mānuṣā bhakṣitā dvija /
MBh, 3, 199, 14.1 svadharma iti kṛtvā tu na tyajāmi dvijottama /
MBh, 3, 199, 18.3 ativādātimānābhyāṃ nivṛtto 'smi dvijottama //
MBh, 3, 199, 20.1 dhānyabījāni yānyāhur vrīhyādīni dvijottama /
MBh, 3, 199, 21.2 vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija //
MBh, 3, 199, 24.1 sattvaiḥ sattvāni jīvanti bahudhā dvijasattama /
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 199, 29.1 ahiṃsāyāṃ tu niratā yatayo dvijasattama /
MBh, 3, 199, 33.1 bahu loke viparyastaṃ dṛśyate dvijasattama /
MBh, 3, 200, 5.1 yat karotyaśubhaṃ karma śubhaṃ vā dvijasattama /
MBh, 3, 200, 15.2 vyādhayo vinivāryante mṛgā vyādhair iva dvija //
MBh, 3, 200, 42.2 asaṃkleśena lokasya vṛttiṃ lipseta vai dvija //
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 3, 202, 8.3 anyonyaṃ nātivartante sampac ca bhavati dvija //
MBh, 3, 204, 14.1 pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau /
MBh, 3, 204, 19.1 upahārān āharanto devatānāṃ yathā dvijāḥ /
MBh, 3, 204, 20.2 etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija //
MBh, 3, 204, 21.2 yajñā vedāś ca catvāraḥ sarvam etau mama dvija //
MBh, 3, 205, 5.2 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho /
MBh, 3, 205, 6.2 vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija //
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 3, 205, 23.2 saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija //
MBh, 3, 205, 29.2 vyādhas tvaṃ bhavitā krūra śūdrayonāviti dvija //
MBh, 3, 206, 5.3 śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ //
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 206, 12.2 taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ //
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 209, 9.2 prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ //
MBh, 3, 211, 5.2 āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham //
MBh, 3, 213, 40.3 āgamyāhavanīyaṃ vai tair dvijair mantrato hutam //
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 45.2 sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmyaham //
MBh, 3, 214, 11.3 rākṣasībhiś ca sampūrṇam anekaiś ca mṛgadvijaiḥ //
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 3, 241, 26.1 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ /
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 3, 258, 14.1 sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ /
MBh, 3, 279, 2.1 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān /
MBh, 3, 279, 3.2 padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat //
MBh, 3, 279, 15.2 tataḥ sarvān samānīya dvijān āśramavāsinaḥ /
MBh, 3, 280, 11.1 tataḥ sarvān dvijān vṛddhāñśvaśrūṃ śvaśuram eva ca /
MBh, 3, 282, 25.2 tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi /
MBh, 3, 283, 9.1 tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ /
MBh, 3, 284, 21.3 kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk //
MBh, 3, 287, 15.1 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ /
MBh, 3, 287, 29.2 kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam //
MBh, 3, 288, 2.1 eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti /
MBh, 3, 288, 4.1 lābho mamaiṣa rājendra yad vai pūjayatī dvijān /
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 3, 288, 9.1 aparādhe hi rājendra rājñām aśreyase dvijāḥ /
MBh, 3, 288, 12.3 pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ //
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 289, 20.1 tatas tām anavadyāṅgīṃ grāhayāmāsa vai dvijaḥ /
MBh, 3, 289, 23.1 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā /
MBh, 3, 294, 7.2 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ /
MBh, 3, 294, 8.2 naivānyaṃ sa dvijaśreṣṭhaḥ kāmayāmāsa vai varam //
MBh, 4, 1, 21.2 kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā //
MBh, 4, 6, 4.2 mantridvijān sūtamukhān viśastathā ye cāpi kecit pariṣatsamāsate //
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 6, 8.2 samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam //
MBh, 4, 6, 14.2 hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā /
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 12, 4.2 akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān //
MBh, 4, 40, 26.2 bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam //
MBh, 4, 63, 4.2 visarjayāmāsa tadā dvijāṃśca prakṛtīstathā //
MBh, 4, 64, 15.1 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ /
MBh, 5, 6, 2.1 dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ /
MBh, 5, 35, 39.1 bhrūṇahā gurutalpī ca yaśca syāt pānapo dvijaḥ /
MBh, 5, 37, 11.2 vṛṣalīpatir dvijo yaśca pānapaścaiva bhārata //
MBh, 5, 42, 26.1 anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ /
MBh, 5, 43, 1.2 ṛco yajūṃṣyadhīte yaḥ sāmavedaṃ ca yo dvijaḥ /
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 47, 52.1 yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt /
MBh, 5, 90, 13.2 na tvaṃ vākyaṃ bruvan yuktaścāṇḍāleṣu dvijo yathā //
MBh, 5, 94, 10.1 pratiṣidhyamāno 'pyasakṛt pṛcchatyeva sa vai dvijān /
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 105, 18.1 vibhavaścāsti me vipra vāsavāvarajo dvija /
MBh, 5, 107, 2.2 atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija //
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 107, 9.2 gandharvā gānti gāthā vai cittabuddhiharā dvija //
MBh, 5, 108, 5.2 niḥśvasanto mahānāgair arditāḥ suṣupur dvija //
MBh, 5, 109, 26.2 pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija //
MBh, 5, 110, 4.2 tam āha vinatāsūnur ārohasveti vai dvijam /
MBh, 5, 111, 1.2 ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau /
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 111, 12.1 sā tau tadābravīt tuṣṭā patagendradvijarṣabhau /
MBh, 5, 111, 20.1 yastvayā svayam evārthaḥ pratijñāto mama dvija /
MBh, 5, 112, 12.1 so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ /
MBh, 5, 113, 19.1 kośadhānyabalopetaṃ priyapauraṃ dvijapriyam /
MBh, 5, 114, 13.2 eṣā tāvanmama prajñā yathā vā manyase dvija //
MBh, 5, 114, 22.1 tvayyeva tāvat tiṣṭhantu hayā ityuktavān dvijaḥ /
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 116, 12.2 putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham //
MBh, 5, 117, 1.3 diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija //
MBh, 5, 123, 20.2 hatamitrau hatāmātyau lūnapakṣāviva dvijau //
MBh, 5, 139, 10.1 nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ /
MBh, 5, 153, 9.1 tataste brāhmaṇāścakrur ekaṃ senāpatiṃ dvijam /
MBh, 5, 164, 8.1 jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ /
MBh, 5, 172, 1.3 mantriṇaśca dvijāṃścaiva tathaiva ca purohitān /
MBh, 5, 173, 18.2 sāntvayāmāsa kāryaṃ ca pratijajñe dvijaiḥ saha //
MBh, 5, 179, 19.1 tatastatra dvijā rājaṃstāpasāśca vanaukasaḥ /
MBh, 5, 183, 12.1 tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān /
MBh, 6, 2, 18.1 atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ /
MBh, 6, 3, 22.1 dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ /
MBh, 6, 3, 38.1 pītalohitanīlaśca jvalatyagnir huto dvijaiḥ /
MBh, 6, BhaGī 17, 14.1 devadvijaguruprājñapūjanaṃ śaucamārjavam /
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 83, 3.2 bhīṣmaśca rathināṃ śreṣṭho bhāradvājaśca vai dvijaḥ //
MBh, 6, 108, 6.1 dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ /
MBh, 6, 112, 131.2 praṇedur bhakṣyam āsādya vikṛtāśca mṛgadvijāḥ //
MBh, 7, 57, 14.1 śokasthānaṃ tu tacchrutvā pārthasya dvijaketanaḥ /
MBh, 7, 58, 16.2 tān dvijānmadhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ //
MBh, 7, 69, 71.2 preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ //
MBh, 7, 85, 83.3 pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ //
MBh, 7, 127, 12.2 ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 133, 52.1 yadyevaṃ vakṣyase bhūyo mām apriyam iha dvija /
MBh, 7, 133, 53.3 atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija //
MBh, 7, 133, 62.1 yāṃśca tān stauṣi satataṃ duryodhanaripūn dvija /
MBh, 7, 133, 64.1 yāṃstān balavato nityaṃ manyase tvaṃ dvijādhama /
MBh, 7, 134, 4.2 śūro 'yaṃ samaraślāghī durmatiśca dvijādhamaḥ /
MBh, 7, 135, 33.1 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ /
MBh, 7, 164, 132.2 praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ //
MBh, 7, 164, 149.2 khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ //
MBh, 7, 165, 43.1 ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ /
MBh, 7, 166, 21.2 na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ //
MBh, 8, 1, 23.2 śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija //
MBh, 8, 4, 90.3 divyāni rājan nihitāni caiva droṇena vīradvijasattamena //
MBh, 8, 5, 53.2 dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ //
MBh, 8, 5, 55.2 tathāham api samprāpto lūnapakṣa iva dvijaḥ //
MBh, 8, 6, 39.2 iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha //
MBh, 8, 30, 54.2 dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate //
MBh, 8, 63, 38.1 īhāmṛgā vyāḍamṛgā maṅgalyāś ca mṛgadvijāḥ /
MBh, 9, 1, 1.3 alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija //
MBh, 9, 34, 21.1 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā /
MBh, 9, 34, 29.2 dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ //
MBh, 9, 34, 30.2 hayāṃśca nānāvidhadeśajātān yānāni dāsīśca tathā dvijebhyaḥ //
MBh, 9, 35, 2.1 tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān /
MBh, 9, 35, 52.2 dattvā ca vividhān dāyān pūjayitvā ca vai dvijān //
MBh, 9, 36, 13.1 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ /
MBh, 9, 36, 19.1 uccāvacāṃstathā bhakṣyān dvijebhyo vipradāya saḥ /
MBh, 9, 36, 26.1 pūjayitvā dvijāṃścaiva pūjitaśca tapodhanaiḥ /
MBh, 9, 36, 27.2 āplutya salile cāpi pūjayāmāsa vai dvijān //
MBh, 9, 36, 57.2 sarasvatītīrthavaraṃ nānādvijagaṇāyutam //
MBh, 9, 38, 17.1 sa tu gatvā tatastatra tīrtham auśanasaṃ dvijaḥ /
MBh, 9, 47, 61.1 tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ /
MBh, 9, 48, 9.1 rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya /
MBh, 9, 48, 9.2 upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān //
MBh, 9, 48, 15.2 tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ //
MBh, 9, 49, 4.1 devatāḥ pūjayannityam atithīṃśca dvijaiḥ saha /
MBh, 9, 49, 65.1 tatrāpyupaspṛśya tato mahātmā dattvā ca vittaṃ halabhṛd dvijebhyaḥ /
MBh, 10, 8, 54.1 atāḍayacchatānīkaṃ muktacakraṃ dvijastu saḥ /
MBh, 10, 8, 105.2 vyayojayata khaḍgena prāṇair dvijavaro narān //
MBh, 11, 5, 3.1 kaścinmahati saṃsāre vartamāno dvijaḥ kila /
MBh, 11, 5, 11.1 papāta sa dvijastatra nigūḍhe salilāśaye /
MBh, 12, 11, 2.1 kecid gṛhān parityajya vanam abhyagaman dvijāḥ /
MBh, 12, 18, 25.2 sadaiva yācamāno vai tathā śāmyati na dvijaḥ //
MBh, 12, 24, 6.1 tānyupādāya visrabdho bhakṣayāmāsa sa dvijaḥ /
MBh, 12, 29, 109.1 tarpayāmāsa somena devān vittair dvijān api /
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 36, 35.2 pāpānyajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ //
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 39, 12.2 āśīrvādān dvijair uktān pratigṛhya samantataḥ //
MBh, 12, 39, 17.1 tān sa saṃpūjayāmāsa kaunteyo vidhivad dvijān /
MBh, 12, 39, 20.1 haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī /
MBh, 12, 39, 26.1 ime prāhur dvijāḥ sarve samāropya vaco mayi /
MBh, 12, 39, 28.1 iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ /
MBh, 12, 39, 41.1 dvijāvamānād anyatra prādād varam anuttamam /
MBh, 12, 39, 49.2 śatrūñ jahi prajā rakṣa dvijāṃśca pratipālaya //
MBh, 12, 41, 13.1 dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi /
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 50, 4.2 yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta //
MBh, 12, 56, 12.2 devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi //
MBh, 12, 56, 26.1 etajjñātvā mahārāja namasyā eva te dvijāḥ /
MBh, 12, 59, 114.1 adaṇḍyā me dvijāśceti pratijānīṣva cābhibho /
MBh, 12, 60, 42.1 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ /
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 63, 1.3 śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya //
MBh, 12, 65, 19.2 dānāni ca yathākālaṃ dvijeṣu dadyur eva te //
MBh, 12, 72, 3.2 arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān //
MBh, 12, 73, 9.2 dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet /
MBh, 12, 73, 11.2 gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ //
MBh, 12, 74, 11.2 kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ //
MBh, 12, 76, 13.1 parjanyam iva bhūtāni mahādrumam iva dvijāḥ /
MBh, 12, 77, 12.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 4.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 80, 2.3 ādau chandāṃsi vijñāya dvijānāṃ śrutam eva ca //
MBh, 12, 99, 47.1 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ /
MBh, 12, 104, 10.1 yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ /
MBh, 12, 104, 10.2 tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ /
MBh, 12, 105, 25.3 hriyate sarvam evedaṃ kālena mahatā dvija //
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame /
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 121, 36.1 dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca /
MBh, 12, 124, 40.1 kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ /
MBh, 12, 125, 24.1 tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha /
MBh, 12, 125, 32.2 na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ //
MBh, 12, 126, 36.3 durlabhatvaṃ ca tasyaiva vedavākyam iva dvija //
MBh, 12, 132, 11.2 trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān //
MBh, 12, 136, 19.2 latājālaparicchanno nānādvijagaṇāyutaḥ //
MBh, 12, 138, 49.2 pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ //
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 66.2 pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija /
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 139, 85.3 tasmād abhakṣye bhakṣaṇād vā dvijendra doṣaṃ na paśyāmi yathedam āttha //
MBh, 12, 141, 13.1 sa vai kṣārakam ādāya dvijān hatvā vane sadā /
MBh, 12, 142, 11.1 evaṃ vilapatastasya dvijasyārtasya tatra vai /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 142, 19.1 sa tvaṃ saṃtānavān adya putravān api ca dvija /
MBh, 12, 142, 44.2 garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam //
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 149, 35.2 vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca //
MBh, 12, 159, 19.2 dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ //
MBh, 12, 159, 43.1 śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇīyād dvijakṣatāt /
MBh, 12, 162, 33.1 etat samprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā /
MBh, 12, 162, 38.1 tataḥ kadācid aparo dvijastaṃ deśam āgamat /
MBh, 12, 162, 43.2 abhijñāya dvijo vrīḍām agamad vākyam āha ca //
MBh, 12, 162, 46.2 anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija //
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 163, 4.1 sa kathaṃcit tatastasmāt sārthānmukto dvijastadā /
MBh, 12, 163, 21.1 tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat /
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 164, 26.2 darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā //
MBh, 12, 165, 2.2 na tatra vyājahārānyad gotramātrād ṛte dvijaḥ //
MBh, 12, 165, 15.1 tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ /
MBh, 12, 165, 16.1 viśeṣatastu kārttikyāṃ dvijebhyaḥ samprayacchati /
MBh, 12, 165, 22.1 tatastān rākṣasendraśca dvijān āha punar vacaḥ /
MBh, 12, 166, 4.2 taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvijaḥ //
MBh, 12, 166, 8.2 taṃ gatastatra me śaṅkā hanyāt taṃ sa dvijādhamaḥ //
MBh, 12, 173, 46.2 ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān //
MBh, 12, 173, 47.2 tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija //
MBh, 12, 176, 7.2 tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ //
MBh, 12, 181, 11.2 tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ //
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 12, 181, 13.2 kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ //
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 184, 9.1 guruṃ yastu samārādhya dvijo vedam avāpnuyāt /
MBh, 12, 192, 18.2 sākṣāt prītastadā dharmo darśayāmāsa taṃ dvijam //
MBh, 12, 192, 27.2 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija /
MBh, 12, 192, 43.3 yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija //
MBh, 12, 192, 73.2 yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija /
MBh, 12, 192, 75.3 dvijo dānaphalair yukto rājā satyaphalena ca //
MBh, 12, 192, 81.1 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ /
MBh, 12, 193, 25.2 yathaiva dvijaśārdūlastathaiva prāviśat tadā //
MBh, 12, 200, 25.1 itarāstu vyajāyanta gandharvāṃsturagān dvijān /
MBh, 12, 207, 2.2 puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ //
MBh, 12, 207, 2.2 puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ //
MBh, 12, 207, 11.2 sampravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ //
MBh, 12, 213, 15.2 sa vai parimitaprajñaḥ sa dānto dvija ucyate //
MBh, 12, 214, 13.1 abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ /
MBh, 12, 222, 7.2 tāṃ te 'haṃ sampravakṣyāmi yanmāṃ pṛcchasi vai dvija //
MBh, 12, 227, 3.2 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ //
MBh, 12, 227, 5.1 tiṣṭhatyeteṣu gṛhavān ṣaṭsu karmasu sa dvijaḥ /
MBh, 12, 229, 23.2 jānanti tānnamasyāmaste devāstāta te dvijāḥ //
MBh, 12, 230, 13.1 pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet /
MBh, 12, 236, 27.1 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 253, 14.1 agnīn paricaran samyak svādhyāyaparamo dvijaḥ /
MBh, 12, 253, 32.2 sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ //
MBh, 12, 253, 43.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija //
MBh, 12, 253, 50.2 manyamānastato dharmaṃ caṭakaprabhavaṃ dvija /
MBh, 12, 254, 16.2 yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ //
MBh, 12, 255, 26.1 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ /
MBh, 12, 256, 18.1 tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ /
MBh, 12, 259, 8.1 yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ /
MBh, 12, 260, 36.2 yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ //
MBh, 12, 260, 37.1 agnyādheye yad bhavati yacca some sute dvija /
MBh, 12, 261, 9.1 yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija /
MBh, 12, 261, 27.2 upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ //
MBh, 12, 263, 9.2 balibhir vividhaiścāpi pūjayāmāsa taṃ dvijaḥ //
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 33.1 devatātithiśeṣeṇa phalamūlāśano dvijaḥ /
MBh, 12, 263, 34.1 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ /
MBh, 12, 264, 3.1 rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavad dvijaḥ /
MBh, 12, 268, 14.1 rājñastad vacanaṃ śrutvā prītimān abhavad dvijaḥ /
MBh, 12, 273, 20.1 jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā /
MBh, 12, 281, 3.2 tayoḥ puṇyataraṃ dānaṃ tad dvijasya prayacchataḥ //
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 283, 2.3 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ //
MBh, 12, 285, 21.2 dvijānāṃ paricaryā ca śūdrakarma narādhipa //
MBh, 12, 285, 28.1 vaidehakaṃ śūdram udāharanti dvijā mahārāja śrutopapannāḥ /
MBh, 12, 286, 20.3 dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ //
MBh, 12, 286, 21.1 dvijānām api rājendra prajñāvantaḥ parā matāḥ /
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 26.1 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
MBh, 12, 289, 53.1 yogamārgaṃ tathāsādya yaḥ kaścid bhajate dvijaḥ /
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 12, 292, 23.1 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca /
MBh, 12, 293, 16.2 asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija //
MBh, 12, 297, 14.2 yonikarmaviśuddhaśca pātraṃ syād vedavid dvijaḥ //
MBh, 12, 302, 17.1 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija /
MBh, 12, 306, 6.1 tato māṃ bhagavān āha vitariṣyāmi te dvija /
MBh, 12, 306, 10.2 pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija //
MBh, 12, 306, 74.1 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ /
MBh, 12, 313, 16.2 abhyanujñām atha prāpya samāvarteta vai dvijaḥ //
MBh, 12, 313, 31.2 dhāryante yā dvijaistāta mokṣaśāstraviśāradaiḥ //
MBh, 12, 315, 9.1 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ /
MBh, 12, 319, 21.1 aho buddhisamādhānaṃ vedābhyāsarate dvije /
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 324, 30.1 varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam /
MBh, 12, 324, 31.1 dvijottama mahābhāga gamyatāṃ vacanānmama /
MBh, 12, 324, 32.2 mānitāste tu viprendrās tvaṃ tu gaccha dvijottama //
MBh, 12, 324, 37.2 prāptā gatir ayajvārhā dvijaśāpānmahātmanā //
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 326, 80.2 te sahāyā bhaviṣyanti surakārye mama dvija //
MBh, 12, 326, 110.1 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ /
MBh, 12, 327, 12.1 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 331, 42.2 priyabhakto hi bhagavān paramātmā dvijapriyaḥ //
MBh, 12, 332, 20.2 bhaviṣyanti trilokasthāsteṣāṃ svastītyato dvija //
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 12, 335, 36.2 tvatto me mānasaṃ janma prathamaṃ dvijapūjitam //
MBh, 12, 336, 42.1 barhiṣadbhyaśca saṃkrāntaḥ sāmavedāntagaṃ dvijam /
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 342, 10.1 kecinmokṣaṃ praśaṃsanti kecid yajñaphalaṃ dvijāḥ /
MBh, 12, 344, 7.3 uvāsa kila tāṃ rātriṃ saha tena dvijena vai //
MBh, 12, 346, 3.2 samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyaṇam //
MBh, 12, 348, 20.1 eṣa tatraiva gacchāmi yatra tiṣṭhatyasau dvijaḥ /
MBh, 12, 349, 4.1 ābhimukhyād abhikramya snehāt pṛcchāmi te dvija /
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 12, 351, 6.2 etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija /
MBh, 12, 352, 3.3 ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 13, 2, 54.2 nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ //
MBh, 13, 2, 76.1 uṭajāt tu tatastasmānniścakrāma sa vai dvijaḥ /
MBh, 13, 5, 9.1 tataścintām upagataḥ śakraḥ katham ayaṃ dvijaḥ /
MBh, 13, 6, 31.1 purūravāśca rājarṣir dvijair abhihitaḥ purā /
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 7, 18.1 salilāśī bhaved yaśca sadāgniḥ saṃskṛto dvijaḥ /
MBh, 13, 8, 19.2 sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ //
MBh, 13, 8, 23.2 āśīviṣān iva kruddhān dvijān upacaret sadā //
MBh, 13, 10, 6.2 bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam //
MBh, 13, 10, 47.3 avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija //
MBh, 13, 10, 55.1 itastvam adhamām anyāṃ mā yoniṃ prāpsyase dvija /
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 10, 61.2 upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt //
MBh, 13, 11, 10.1 strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca /
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 12, 34.1 teṣāṃ ca vairam utpannaṃ kālayogena vai dvija /
MBh, 13, 14, 43.2 sevite dvijaśārdūlair vedavedāṅgapāragaiḥ //
MBh, 13, 14, 161.2 varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ /
MBh, 13, 16, 6.1 dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca /
MBh, 13, 16, 34.2 ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ //
MBh, 13, 20, 3.1 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim /
MBh, 13, 20, 5.1 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ /
MBh, 13, 20, 13.2 brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija //
MBh, 13, 20, 43.2 kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ //
MBh, 13, 20, 64.2 nānilo 'gnir na varuṇo na cānye tridaśā dvija /
MBh, 13, 21, 16.2 ātmānaṃ sparśayāmyadya pāṇiṃ gṛhṇīṣva me dvija //
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 24, 22.1 ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ /
MBh, 13, 24, 26.1 kṣātradharmiṇam apyājau ketayet kulajaṃ dvijam /
MBh, 13, 24, 34.1 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha /
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 29, 12.1 tatastu triśate kāle labhate dvijatām api /
MBh, 13, 29, 14.2 atimānātivādau tam āviśanti dvijādhamam //
MBh, 13, 31, 57.2 putro gṛtsamadasyāpi sucetā abhavad dvijaḥ //
MBh, 13, 32, 23.2 sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān //
MBh, 13, 32, 25.1 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā /
MBh, 13, 32, 33.1 tasmāt tvam api kaunteya pitṛdevadvijātithīn /
MBh, 13, 33, 17.3 parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ //
MBh, 13, 36, 17.2 garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ //
MBh, 13, 36, 19.3 dvijān saṃpūjayāmāsa mahendratvam avāpa ca //
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 42, 21.1 āvayor anṛtaṃ prāha yastasyātha dvijasya vai /
MBh, 13, 43, 6.2 naro rahasi pāpātmā pāpakaṃ karma vai dvija //
MBh, 13, 43, 10.2 nākhyātam iti jānantaste tvām āhustathā dvija //
MBh, 13, 43, 12.1 tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija /
MBh, 13, 47, 22.1 traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu /
MBh, 13, 48, 6.2 jyeṣṭho yavīyān api yo dvijasya śuśrūṣavān dānaparāyaṇaḥ syāt //
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 51, 22.1 anargheyā mahārāja dvijā varṇamahattamāḥ /
MBh, 13, 55, 30.1 bhaviṣyatyeṣa te kāmaḥ kuśikāt kauśiko dvijaḥ /
MBh, 13, 57, 14.1 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ /
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
MBh, 13, 57, 30.2 dhenuṃ tilānāṃ dadato dvijāya lokā vasūnāṃ sulabhā bhavanti //
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 57, 40.1 sugandhacitrāstaraṇopapannaṃ dadyānnaro yaḥ śayanaṃ dvijāya /
MBh, 13, 58, 19.2 tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā //
MBh, 13, 58, 24.2 kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije //
MBh, 13, 58, 34.2 āśīviṣān iva kruddhāṃstān upācarata dvijān //
MBh, 13, 60, 24.2 parjanyam iva bhūtāni mahādrumam iva dvijāḥ //
MBh, 13, 61, 43.2 dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije //
MBh, 13, 61, 92.2 tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān //
MBh, 13, 64, 11.1 pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati /
MBh, 13, 66, 10.1 tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate /
MBh, 13, 67, 11.1 evam ukte tu vacane dharmarājena sa dvijaḥ /
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 69, 12.1 apaśyat parimārgaṃśca tāṃ yāṃ paragṛhe dvijaḥ /
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 20.2 gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ //
MBh, 13, 72, 26.1 mahat phalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum /
MBh, 13, 73, 5.1 ye doṣā yādṛśāścaiva dvijayajñopaghātake /
MBh, 13, 76, 6.2 dattvā tamaḥ praviśati dvijaṃ kleśena yojayet //
MBh, 13, 76, 35.1 tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 86, 18.1 ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam /
MBh, 13, 90, 1.3 dvijebhyaḥ kuruśārdūla tanme vyākhyātum arhasi //
MBh, 13, 90, 11.1 etān iha vijānīyād apāṅkteyān dvijādhamān /
MBh, 13, 90, 18.2 ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān //
MBh, 13, 90, 33.1 tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān /
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 95, 29.2 kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ /
MBh, 13, 95, 31.2 bhare sutān bhare śiṣyān bhare devān bhare dvijān /
MBh, 13, 95, 46.3 tasmāt sakṛd idānīṃ tvaṃ brūhi yannāma te dvija //
MBh, 13, 95, 81.2 uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ //
MBh, 13, 96, 2.2 rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ //
MBh, 13, 96, 40.2 agnihotram anādṛtya sukhaṃ svapatu sa dvijaḥ /
MBh, 13, 97, 9.2 sa sāyakān dvijo viddhvā reṇukām idam abravīt //
MBh, 13, 97, 19.2 dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate //
MBh, 13, 99, 32.1 taḍāgakṛd vṛkṣaropī iṣṭayajñaśca yo dvijaḥ /
MBh, 13, 102, 20.2 dvijeṣvadharmayuktāni sa karoti narādhamaḥ //
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 13, 103, 5.1 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate /
MBh, 13, 104, 5.3 somam uddhvaṃsayāmāsa taṃ somaṃ ye 'piban dvijāḥ //
MBh, 13, 104, 27.1 dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam /
MBh, 13, 105, 21.3 ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ //
MBh, 13, 107, 19.1 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām /
MBh, 13, 107, 40.2 yaścānadhyāyakāle 'pi mohād abhyasyati dvijaḥ /
MBh, 13, 107, 41.1 pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān /
MBh, 13, 107, 115.2 dvijacchedaṃ na kurvīta bhuktvā na ca samācaret //
MBh, 13, 109, 15.2 yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān //
MBh, 13, 109, 17.2 bhojayecca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ //
MBh, 13, 112, 40.1 adhītya caturo vedān dvijo mohasamanvitaḥ /
MBh, 13, 113, 10.1 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam /
MBh, 13, 113, 15.1 dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ /
MBh, 13, 113, 19.2 dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate //
MBh, 13, 120, 2.2 ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanastadā //
MBh, 13, 122, 7.2 tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ //
MBh, 13, 125, 7.1 rakṣastu vācā sampūjya praśnaṃ papraccha taṃ dvijam /
MBh, 13, 128, 32.2 tathopanayanaṃ caiva dvijāyaivopapadyate //
MBh, 13, 128, 37.1 guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ /
MBh, 13, 128, 45.1 eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ /
MBh, 13, 128, 58.1 tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ /
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 8.2 adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ //
MBh, 13, 129, 25.1 vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ /
MBh, 13, 129, 25.2 ātmanyevātmano bhāvaṃ samāsajyāṭati dvijaḥ //
MBh, 13, 129, 47.1 eṣa cakracarair devi devalokacarair dvijaiḥ /
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 131, 3.1 vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet /
MBh, 13, 131, 7.1 karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ /
MBh, 13, 131, 7.2 jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ //
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 22.2 abhojyānnāni cāśnāti sa dvijatvāt pateta vai //
MBh, 13, 131, 28.1 daivatadvijasatkartā sarvātithyakṛtavrataḥ /
MBh, 13, 131, 34.2 upanīto vrataparo dvijo bhavati satkṛtaḥ //
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet //
MBh, 13, 131, 45.2 śūdro 'pyāgamasampanno dvijo bhavati saṃskṛtaḥ //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 131, 51.2 nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ //
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
MBh, 13, 132, 38.1 nyāyopetā guṇopetā devadvijaparāḥ sadā /
MBh, 13, 133, 10.1 apare mānavā devi pradānakṛpaṇā dvijaiḥ /
MBh, 13, 133, 24.1 na stambhī na ca mānī yo devatādvijapūjakaḥ /
MBh, 13, 133, 54.2 śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān /
MBh, 13, 137, 6.2 nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ //
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 137, 13.3 karmaṇā manasā vācā na matto 'sti varo dvijaḥ //
MBh, 13, 137, 19.2 devo vā mānuṣo vāpi tasmājjyeṣṭho dvijād aham //
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
MBh, 13, 139, 2.2 katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām //
MBh, 13, 142, 6.2 ityuktāste dvijān prāhur jayateha kapān iti /
MBh, 13, 142, 17.3 praśaśaṃsur dvijāṃścaiva brahmāṇaṃ ca yaśasvinam //
MBh, 13, 144, 2.2 śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha /
MBh, 13, 144, 9.2 mā te manyur mahābāho bhavatvatra dvijān prati //
MBh, 13, 144, 25.1 agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat /
MBh, 13, 144, 31.1 tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ /
MBh, 13, 144, 48.2 apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā //
MBh, 13, 152, 9.2 caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ //
MBh, 13, 153, 4.1 dvijebhyo balamukhyebhyo naigamebhyaśca sarvaśaḥ /
MBh, 14, 5, 1.3 kathaṃ ca jātarūpeṇa samayujyata sa dvija //
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 14, 16, 1.3 keśavārjunayoḥ kā nu kathā samabhavad dvija //
MBh, 14, 16, 18.2 āsasāda dvijaṃ kaṃcid dharmāṇām āgatāgamam //
MBh, 14, 17, 39.2 yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija //
MBh, 14, 19, 49.2 ityuktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ /
MBh, 14, 27, 6.1 na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ /
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 29, 17.2 dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata //
MBh, 14, 35, 5.2 kathayasva pravakṣyāmi yatra te saṃśayo dvija //
MBh, 14, 35, 17.1 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ /
MBh, 14, 35, 28.1 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ /
MBh, 14, 42, 12.2 ahaṃkāraprasūtāni tāni vakṣyāmyahaṃ dvijāḥ //
MBh, 14, 46, 5.2 sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha //
MBh, 14, 48, 6.3 na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ //
MBh, 14, 53, 2.3 tathā rudrān vasūṃścāpi viddhi matprabhavān dvija //
MBh, 14, 53, 4.2 gandharvāpsarasaścaiva viddhi matprabhavān dvija //
MBh, 14, 55, 23.1 dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija /
MBh, 14, 57, 6.1 so 'haṃ dvijebhyaḥ praṇato viprād doṣam avāptavān /
MBh, 14, 57, 24.2 krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ //
MBh, 14, 57, 35.2 dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān //
MBh, 14, 63, 10.2 ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ //
MBh, 14, 90, 20.2 cakruste vidhivad rājaṃstathaivābhiṣavaṃ dvijāḥ //
MBh, 14, 90, 25.2 nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ //
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
MBh, 14, 91, 24.3 yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ //
MBh, 14, 92, 6.1 sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān /
MBh, 14, 92, 9.1 tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ /
MBh, 14, 92, 18.1 iti pṛṣṭo dvijaistaiḥ sa prahasya nakulo 'bravīt /
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 14, 92, 20.1 ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ /
MBh, 14, 92, 22.1 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ /
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 2.2 uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā //
MBh, 14, 93, 11.1 athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā /
MBh, 14, 93, 16.1 ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ /
MBh, 14, 93, 17.1 sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam /
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 93, 28.2 dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama //
MBh, 14, 93, 29.1 sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ /
MBh, 14, 93, 52.1 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija /
MBh, 14, 93, 62.2 agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija //
MBh, 14, 93, 74.1 gopradānasahasrāṇi dvijebhyo 'dānnṛgo nṛpaḥ /
MBh, 14, 93, 80.2 ārohata yathākāmaṃ dharmo 'smi dvija paśya mām //
MBh, 14, 93, 82.1 ityuktavākyo dharmeṇa yānam āruhya sa dvijaḥ /
MBh, 14, 93, 86.1 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ /
MBh, 15, 9, 20.1 mantriṇaścaiva kurvīthā dvijān vidyāviśāradān /
MBh, 15, 24, 17.2 vyarājanta dvijaśreṣṭhaistatra tatra tapodhanaiḥ /
MBh, 15, 24, 21.2 yājakāśca yathoddeśaṃ dvijā ye cānuyāyinaḥ //
MBh, 15, 30, 7.1 tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ /
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 15, 34, 11.1 prādhītadvijaghoṣaiśca kvacit kvacid alaṃkṛtam /
MBh, 15, 36, 4.2 yudhiṣṭhiro narapatir nyavasat sajano dvija //
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 47, 19.1 yo yad icchati yāvacca tāvat sa labhate dvijaḥ /
MBh, 16, 2, 3.3 bhojāśca dvijavarya tvaṃ vistareṇa vadasva me //
MBh, 18, 5, 5.3 etad icchāmyahaṃ śrotuṃ procyamānaṃ tvayā dvija //
Manusmṛti
ManuS, 1, 108.2 tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //
ManuS, 2, 11.1 yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ /
ManuS, 2, 27.2 baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate //
ManuS, 2, 53.1 upaspṛśya dvijo nityam annam adyāt samāhitaḥ /
ManuS, 2, 63.1 uddhṛte dakṣiṇe pāṇāv upavīty ucyate dvijaḥ /
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 2, 103.2 sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ //
ManuS, 2, 108.2 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
ManuS, 2, 140.1 upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ /
ManuS, 2, 164.1 anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ /
ManuS, 2, 167.2 yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham //
ManuS, 2, 168.1 yo 'nadhītya dvijo vedam anyatra kurute śramam /
ManuS, 2, 169.2 tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt //
ManuS, 2, 181.1 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
ManuS, 3, 4.2 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
ManuS, 3, 83.2 na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam //
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 3, 134.1 jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare /
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 140.2 sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ //
ManuS, 3, 141.1 sambhojanī sābhihitā paiśācī dakṣiṇā dvijaiḥ /
ManuS, 3, 167.1 etān vigarhitācārān apāṅkteyān dvijādhamān /
ManuS, 3, 170.1 avratair yad dvijair bhuktaṃ parivettrādibhis tathā /
ManuS, 3, 181.2 bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije //
ManuS, 3, 188.1 nimantrito dvijaḥ pitrye niyatātmā bhavet sadā /
ManuS, 3, 189.1 nimantritān hi pitara upatiṣṭhanti tān dvijān /
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 3, 239.2 rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān //
ManuS, 3, 253.2 yathā brūyus tathā kuryād anujñātas tato dvijaiḥ //
ManuS, 3, 255.2 sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu sampadaḥ //
ManuS, 4, 1.1 caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijaḥ /
ManuS, 4, 8.1 caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām /
ManuS, 4, 13.1 ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ /
ManuS, 4, 26.1 sasyānte navasasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
ManuS, 4, 27.1 nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ /
ManuS, 4, 51.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
ManuS, 4, 52.1 pratyagniṃ pratisūryaṃ ca pratisomodakadvijam /
ManuS, 4, 96.1 puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ /
ManuS, 4, 100.2 brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi //
ManuS, 4, 110.1 pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam /
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
ManuS, 4, 117.2 tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ //
ManuS, 4, 127.2 svādhyāyabhūmiṃ cāśuddhām ātmānaṃ cāśuciṃ dvijaḥ //
ManuS, 4, 128.2 brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ //
ManuS, 4, 169.1 na kadācid dvije tasmād vidvān avagured api /
ManuS, 4, 190.1 atapās tv anadhīyānaḥ pratigraharucir dvijaḥ /
ManuS, 4, 192.1 na vāry api prayacchet tu baiḍālavratike dvije /
ManuS, 4, 196.2 śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ //
ManuS, 4, 223.1 nādyācchūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ /
ManuS, 5, 17.1 na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān /
ManuS, 5, 19.2 palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ //
ManuS, 5, 33.1 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
ManuS, 5, 42.1 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ManuS, 5, 43.1 gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ /
ManuS, 5, 101.1 asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
ManuS, 5, 140.2 vaiśyavacchaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam //
ManuS, 6, 1.1 evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ /
ManuS, 6, 27.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
ManuS, 6, 37.1 anadhītya dvijo vedān anutpādya tathā sutān /
ManuS, 6, 40.1 yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam /
ManuS, 6, 85.1 anena kramayogena parivrajati yo dvijaḥ /
ManuS, 6, 91.1 caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
ManuS, 6, 94.2 vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ //
ManuS, 8, 38.2 tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet //
ManuS, 8, 68.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
ManuS, 8, 68.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
ManuS, 8, 87.1 devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
ManuS, 8, 341.1 dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake /
ManuS, 8, 392.1 prativeśyānuveśyau ca kalyāṇe viṃśatidvije /
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 9, 65.1 ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ /
ManuS, 9, 84.1 yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ /
ManuS, 10, 6.1 strīṣv anantarajātāsu dvijair utpāditān sutān /
ManuS, 10, 41.1 svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ /
ManuS, 10, 46.1 ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ /
ManuS, 10, 46.2 te ninditair vartayeyur dvijānām eva karmabhiḥ //
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 32.2 tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ //
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 47.2 na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //
ManuS, 11, 89.1 iyaṃ viśuddhir uditā pramāpyākāmato dvijam /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 102.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
ManuS, 11, 103.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 118.1 etad eva vrataṃ kuryur upapātakino dvijāḥ /
ManuS, 11, 140.2 ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye //
ManuS, 11, 154.1 śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ /
ManuS, 11, 155.2 prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret //
ManuS, 11, 158.1 māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ /
ManuS, 11, 170.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 175.1 maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ /
ManuS, 11, 179.1 yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ /
ManuS, 11, 192.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ManuS, 11, 193.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ManuS, 11, 199.1 śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ /
ManuS, 11, 212.2 tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ //
ManuS, 11, 214.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ManuS, 11, 225.2 brahmacārī vratī ca syād gurudevadvijārcakaḥ //
ManuS, 11, 257.1 mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 126.1 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /
Rāmāyaṇa
Rām, Bā, 1, 29.1 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ /
Rām, Bā, 1, 79.1 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt /
Rām, Bā, 2, 12.1 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam /
Rām, Bā, 2, 13.1 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ /
Rām, Bā, 9, 19.1 asmākam api mukhyāni phalānīmāni vai dvija /
Rām, Bā, 9, 23.1 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ /
Rām, Bā, 10, 8.2 ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit //
Rām, Bā, 10, 9.2 labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃpatiḥ //
Rām, Bā, 10, 13.2 sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ //
Rām, Bā, 10, 15.1 āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam /
Rām, Bā, 10, 26.1 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam /
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 11, 20.1 tato dvijās te dharmajñam astuvan pārthivarṣabham /
Rām, Bā, 12, 5.2 tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān //
Rām, Bā, 12, 28.1 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt /
Rām, Bā, 13, 4.1 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ /
Rām, Bā, 13, 15.1 divase divase tatra saṃstare kuśalā dvijāḥ /
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 13, 22.3 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ //
Rām, Bā, 50, 24.2 praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam //
Rām, Bā, 52, 9.3 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija //
Rām, Bā, 54, 10.1 hataputrabalo dīno lūnapakṣa iva dvijaḥ /
Rām, Bā, 68, 5.1 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me /
Rām, Bā, 68, 10.2 saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ //
Rām, Bā, 71, 23.1 vittam anyac ca subahu dvijebhyo raghunandanaḥ /
Rām, Ay, 1, 18.2 vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ //
Rām, Ay, 2, 8.2 saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān //
Rām, Ay, 3, 5.2 yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau //
Rām, Ay, 5, 13.2 yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ //
Rām, Ay, 6, 7.2 vimalakṣaumasaṃvīto vācayāmāsa ca dvijān //
Rām, Ay, 8, 3.2 yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ //
Rām, Ay, 13, 3.2 abhiṣekāya rāmasya dvijendrair upakalpitam //
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 29, 9.2 taṃ te gajasahasreṇa dadāmi dvijapuṃgava //
Rām, Ay, 29, 14.2 kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ //
Rām, Ay, 29, 21.2 dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat //
Rām, Ay, 29, 22.1 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ /
Rām, Ay, 40, 13.1 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā /
Rām, Ay, 40, 15.1 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
Rām, Ay, 40, 18.2 ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ //
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 40, 26.1 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ /
Rām, Ay, 41, 3.2 yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ //
Rām, Ay, 58, 3.2 apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau //
Rām, Ay, 61, 3.1 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan /
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 64, 16.1 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
Rām, Ay, 66, 45.1 tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ /
Rām, Ay, 74, 12.2 mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ //
Rām, Ay, 88, 4.1 paśyemam acalaṃ bhadre nānādvijagaṇāyutam /
Rām, Ay, 88, 16.1 bahupuṣpaphale ramye nānādvijagaṇāyute /
Rām, Ay, 89, 11.1 tāṃś cātivalguvacaso rathāṅgāhvayanā dvijāḥ /
Rām, Ay, 103, 14.1 anāhāro nirāloko dhanahīno yathā dvijaḥ /
Rām, Ay, 107, 10.1 agrato guravas tatra vasiṣṭhapramukhā dvijāḥ /
Rām, Ay, 111, 20.1 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
Rām, Ār, 4, 36.1 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 6, 1.2 sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ //
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 9, 9.3 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau //
Rām, Ār, 10, 55.2 tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā //
Rām, Ār, 10, 76.1 snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ /
Rām, Ār, 12, 19.1 prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ /
Rām, Ār, 13, 5.2 ācacakṣe dvijas tasmai sarvabhūtasamudbhavam //
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Rām, Ār, 41, 39.2 udarastho dvijān hanti svagarbho 'śvatarīm iva //
Rām, Ār, 41, 42.2 jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ //
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 45, 18.2 vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā //
Rām, Ār, 45, 20.2 ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija //
Rām, Ār, 50, 32.1 utpātavātābhihatā nānādvijagaṇāyutāḥ /
Rām, Ār, 50, 34.1 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ /
Rām, Ār, 54, 30.2 sarvakālamadaiś cāpi dvijaiḥ samupasevitām //
Rām, Ār, 58, 6.1 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam /
Rām, Ār, 60, 46.1 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam /
Rām, Ār, 63, 9.2 tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam //
Rām, Ār, 63, 21.1 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ /
Rām, Ār, 64, 6.2 sītayā kāni coktāni tasmin kāle dvijottama //
Rām, Ār, 64, 32.2 sthūlān hatvā mahārohīn anu tastāra taṃ dvijam //
Rām, Ār, 69, 8.2 ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ //
Rām, Ki, 1, 26.2 puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām //
Rām, Ki, 1, 45.1 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ /
Rām, Ki, 25, 26.2 ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān //
Rām, Ki, 66, 36.2 mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam //
Rām, Su, 1, 3.1 dvijān vitrāsayan dhīmān urasā pādapān haran /
Rām, Su, 12, 8.2 mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām //
Rām, Su, 12, 10.1 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ /
Rām, Su, 12, 32.1 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ /
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 13, 13.2 nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ //
Rām, Su, 16, 23.2 tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam //
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 36, 26.2 sa dīpta iva kālāgnir jajvālābhimukho dvijam //
Rām, Su, 39, 14.2 mattadvijasamāghuṣṭaṃ nānādrumalatāyutam //
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Yu, 4, 41.2 pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ //
Rām, Yu, 31, 7.2 dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ //
Rām, Yu, 38, 5.1 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām /
Rām, Yu, 51, 19.2 chidram anye prapadyante krauñcasya kham iva dvijāḥ //
Rām, Yu, 53, 28.1 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ /
Rām, Yu, 83, 32.2 dvijāśca nedur ghorāśca saṃcacāla ca medinī //
Rām, Yu, 114, 10.1 apayāte tvayi tadā samudbhrāntamṛgadvijam /
Rām, Yu, 116, 35.1 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ /
Rām, Yu, 116, 64.2 dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ //
Rām, Utt, 2, 24.2 jighṛkṣur abravīt kanyāṃ bāḍham ityeva sa dvijaḥ //
Rām, Utt, 7, 6.2 nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam //
Rām, Utt, 9, 10.1 etasminn antare rāma pulastyatanayo dvijaḥ /
Rām, Utt, 10, 1.1 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane /
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Rām, Utt, 33, 3.1 sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ /
Rām, Utt, 52, 3.2 praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ //
Rām, Utt, 52, 6.1 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam /
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 58, 4.1 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ /
Rām, Utt, 64, 2.1 tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ /
Rām, Utt, 65, 1.1 tathā tu karuṇaṃ tasya dvijasya paridevitam /
Rām, Utt, 65, 3.1 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ /
Rām, Utt, 65, 5.1 ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ /
Rām, Utt, 65, 6.2 raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi //
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 69, 2.2 duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija //
Rām, Utt, 69, 22.2 anyeṣām agatir hyatra kumbhayonim ṛte dvijam //
Rām, Utt, 70, 2.2 śveto vaidarbhako rājā kathaṃ tad amṛgadvijam //
Rām, Utt, 74, 3.1 kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam /
Rām, Utt, 79, 20.2 vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ //
Rām, Utt, 81, 8.2 kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Rām, Utt, 81, 16.2 umāpatir dvijān sarvān uvācedam ilāṃ prati //
Rām, Utt, 81, 18.1 tathā vadati deveśe dvijāste susamāhitāḥ /
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //
Rām, Utt, 82, 2.2 dvijāṃśca sarvapravarān aśvamedhapuraskṛtān //
Rām, Utt, 82, 4.2 dvijān sarvān samāhūya darśayāmāsa rāghavam //
Rām, Utt, 82, 12.1 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ /
Rām, Utt, 82, 17.2 naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān //
Rām, Utt, 90, 15.1 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam /
Saundarānanda
SaundĀ, 2, 35.2 pālanācca dvijān brahma nirudvignān amīmapat //
SaundĀ, 2, 51.1 taṃ vinirdidiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ /
SaundĀ, 8, 19.2 punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ //
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 16.2 evaṃ śocaṃ dvijaḥ kṛtvā ājānukṣālayet pade //
Agnipurāṇa
AgniPur, 1, 15.2 ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija //
AgniPur, 4, 12.1 vakṣye paraśurāmasya cāvatāraṃ śṛṇu dvija /
AgniPur, 6, 17.2 dvijādīnarcayitvātha rājā daśarathastadā //
AgniPur, 10, 32.2 sumitrāṃ prāptarājyo 'tha dvijādīn so 'bhyapūjayat //
AgniPur, 13, 21.2 aṣṭāśītisahasrāṇi bhojayan pūrvavat dvijān //
AgniPur, 13, 22.2 kaṅko dvijo hy avijñāto rājā bhīmo 'tha sūpakṛt //
AgniPur, 15, 1.3 dhṛtarāṣṭro vanamagād gāndhārī ca pṛthā dvija //
AgniPur, 19, 23.1 dvijauṣadhīnāṃ candraś ca apāṃ tu varuṇo nṛpaḥ /
AgniPur, 20, 21.1 bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija /
AgniPur, 248, 1.2 catuṣpādaṃ dhanurvedaṃ vede pañcavidhaṃ dvija /
AgniPur, 248, 19.1 svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija /
AgniPur, 248, 34.1 etaducchedamicchanti jñātavyaṃ hi tvayā dvija /
AgniPur, 249, 1.2 pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsair gadāyudhān /
Amarakośa
AKośa, 2, 253.2 śakuntipakṣiśakuniśakuntaśakunadvijāḥ //
AKośa, 2, 287.2 sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn /
AHS, Sū., 25, 40.1 vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ /
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Śār., 6, 33.1 śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca /
AHS, Śār., 6, 65.2 devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān //
AHS, Nidānasthāna, 5, 2.1 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā /
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 7, 55.2 sautrāmaṇyāṃ dvijamukhe yā hutāśe ca hvayate //
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
AHS, Utt., 4, 16.1 jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam /
AHS, Utt., 4, 25.1 ākrośinaṃ śīghragatiṃ devadvijabhiṣagdviṣam /
AHS, Utt., 5, 5.2 carmapittadvijanakhā varge 'smin sādhayed ghṛtam //
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 13, 72.1 śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca /
AHS, Utt., 21, 12.2 dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ //
AHS, Utt., 21, 13.2 dantabhede dvijāstodabhedaruksphuṭanānvitāḥ //
AHS, Utt., 21, 17.2 śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ //
AHS, Utt., 21, 27.1 mahāsuṣira ityukto viśīrṇadvijabandhanaḥ /
AHS, Utt., 21, 64.2 oṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale //
AHS, Utt., 22, 14.2 sasnehaṃ daśamūlāmbu gaṇḍūṣaḥ pracaladdvije //
AHS, Utt., 22, 96.2 anuśīlayan pratidinaṃ svastho 'pi dṛḍhadvijo bhavati //
AHS, Utt., 22, 107.2 gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye //
AHS, Utt., 35, 27.1 dvijān abhyarcya taiḥ puṣye kalpayed agadottamam /
AHS, Utt., 39, 112.1 dvijā nāśnanti tam ato daityadehasamudbhavam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 16.1 uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ /
BKŚS, 2, 34.1 sa kadācid dvijādibhyaḥ saviṣādo nyavedayat /
BKŚS, 2, 51.1 teṣu nirvacaneṣv eko dvijaḥ śāṇḍilyanāmakaḥ /
BKŚS, 2, 55.1 brahman kathaya viśrabdham anujñāto dvijair api /
BKŚS, 2, 61.1 yathājñāpayasīty uktvā badhnan parikaraṃ dvijān /
BKŚS, 2, 77.2 śanair mukharaśāṇḍilyapramukhā niryayur dvijāḥ //
BKŚS, 4, 119.1 mameti kathite pitrā māṃ prārthayata sa dvijaḥ /
BKŚS, 5, 47.2 ādityaśarmā svapnasya dvijaḥ phalam avarṇayat //
BKŚS, 5, 65.2 bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ //
BKŚS, 5, 76.2 ityādibhir dvijāś cainaṃ mantravādyair avardhayan //
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 14, 14.1 vegavān ekadā snātaḥ prīṇitāgnisuradvijaḥ /
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 16, 30.2 dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama //
BKŚS, 17, 163.1 agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām /
BKŚS, 17, 169.1 dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ /
BKŚS, 18, 251.1 atha devadvijagurūn arcitvā maṅgalojjvale /
BKŚS, 18, 616.1 devadvijagurūṃs tatra sadurgatavanīpakān /
BKŚS, 18, 664.1 atha bohittham āsthāya pūjitadvijadevatāḥ /
BKŚS, 20, 106.1 mokṣasvargārthakāmāś ca śrūyante bahavo dvijāḥ /
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 20, 273.1 tatas tenoktam atraiva grāme gṛhapatir dvijaḥ /
BKŚS, 20, 275.1 tenoktam āgatāv āvām avantiviṣayād dvijau /
BKŚS, 21, 159.1 tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau /
BKŚS, 22, 188.1 sā taṃ kurubhakaṃ tyaktvā mārgayantī ca taṃ dvijam /
BKŚS, 23, 23.1 mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau /
BKŚS, 24, 13.2 dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ //
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /
BKŚS, 28, 10.1 mayā vratakam uddiśya pūjitā devatādvijāḥ /
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
Divyāvadāna
Divyāv, 4, 69.1 yathā kṣetre ca bījena pratyakṣastvamiha dvija /
Harivaṃśa
HV, 4, 2.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā /
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
HV, 10, 54.3 vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena vā dvija //
HV, 13, 51.3 sarvakāmasamṛddheṣu dvijās tān bhāvayanty uta //
HV, 13, 52.2 tavaiva vaṃśe yā dattā śukasya mahiṣī dvija //
HV, 14, 1.2 āsan pūrvayuge tāta bharadvājātmajā dvijāḥ /
HV, 15, 3.1 brahmadatto 'bhavad rājā yas teṣāṃ saptamo dvijaḥ /
HV, 15, 50.1 kṛtasvastyayano viprair hutvāgnīn vācya ca dvijān /
HV, 16, 3.2 sanatkumāranirdiṣṭān apaśyaṃ sapta vai dvijān //
HV, 16, 8.2 na cāśakyanta te tābhyāṃ tadā vārayituṃ dvijāḥ //
HV, 16, 9.1 pitṛvartī tu yas teṣāṃ nityaṃ śrāddhāhniko dvijaḥ /
HV, 16, 13.3 ārjavāt sa tu vatsaṃ taṃ pratijagrāha vai dvijaḥ //
HV, 16, 14.1 mithyopacarya te taṃ tu gurum anyāyato dvijāḥ /
HV, 18, 29.1 te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi /
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kirātārjunīya
Kir, 1, 40.2 niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kumārasaṃbhava
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
Kātyāyanasmṛti
KātySmṛ, 1, 5.1 tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
KātySmṛ, 1, 6.2 te 'pi tatra pramodante tṛptās tu dvijapūjanāt //
KātySmṛ, 1, 7.1 tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
KātySmṛ, 1, 15.2 dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ //
KātySmṛ, 1, 344.1 devabrāhmaṇasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
KātySmṛ, 1, 351.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
KātySmṛ, 1, 351.1 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
KātySmṛ, 1, 423.2 preṣyān vārddhuṣikāṃś caiva grāhayecchūdravad dvijān //
KātySmṛ, 1, 427.1 mātāpitṛdvijagurubālastrīrājaghātinām /
KātySmṛ, 1, 721.1 pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 9.2 na bhuñjate dvijāstacca rasadānanivṛttaye //
Kūrmapurāṇa
KūPur, 1, 1, 16.2 aṣṭādaśa purāṇāni śrutvā saṃkṣepato dvijāḥ //
KūPur, 1, 1, 37.1 asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
KūPur, 1, 1, 95.1 etad vijñāya bhāvena yathāvadakhilaṃ dvija /
KūPur, 1, 1, 100.1 vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
KūPur, 1, 1, 113.1 pariṣvaktasya devena dvijendrasyātha dehataḥ /
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 2, 98.1 caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
KūPur, 1, 3, 5.2 na gārhasthyaṃ gṛhī tyaktvā saṃnyased buddhimān dvijaḥ //
KūPur, 1, 3, 9.1 prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ /
KūPur, 1, 3, 10.2 andhaḥ paṅgurdaridro vā viraktaḥ saṃnyased dvijaḥ //
KūPur, 1, 3, 12.1 ekasminnathavā samyag vartetāmaraṇaṃ dvijaḥ /
KūPur, 1, 3, 20.1 anyathā yadi karmāṇi kuryānnityamapi dvijaḥ /
KūPur, 1, 4, 47.1 etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
KūPur, 1, 5, 22.1 ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ /
KūPur, 1, 7, 6.2 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ //
KūPur, 1, 7, 12.3 ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ //
KūPur, 1, 7, 49.1 tataḥ sa bhagavān brahmā samprāpya dvijapuṅgavāḥ /
KūPur, 1, 10, 6.1 tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
KūPur, 1, 11, 329.1 ananyamānaso nityaṃ japed ā maraṇād dvijaḥ /
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 15, 78.1 tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān /
KūPur, 1, 15, 84.1 ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ /
KūPur, 1, 15, 118.2 cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha //
KūPur, 1, 15, 139.2 samāgamyopatasthustaṃ bhānumantamiva dvijāḥ //
KūPur, 1, 15, 145.1 tato devagaṇāḥ sarve marīcipramukhā dvijāḥ /
KūPur, 1, 17, 9.1 surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ /
KūPur, 1, 17, 11.1 tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ /
KūPur, 1, 18, 22.1 yasmānmama sutāḥ sarve bhavato māyayā dvija /
KūPur, 1, 20, 22.2 aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ //
KūPur, 1, 22, 23.1 vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ /
KūPur, 1, 22, 46.2 kanyā jagṛhire sarvā gandharvadayitā dvijāḥ //
KūPur, 1, 23, 11.2 vṛṣṇer nivṛttir utpanno daśārhastasya tu dvijāḥ //
KūPur, 1, 24, 42.1 pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ /
KūPur, 1, 25, 43.2 maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ //
KūPur, 1, 26, 11.1 ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ /
KūPur, 1, 26, 16.1 tasmāt sā parihartavyā nindā paśupatau dvijāḥ /
KūPur, 1, 28, 17.1 āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ /
KūPur, 1, 28, 18.1 uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
KūPur, 1, 28, 19.1 puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
KūPur, 1, 28, 20.2 sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ //
KūPur, 1, 28, 27.2 dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ //
KūPur, 1, 31, 2.1 snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
KūPur, 1, 31, 10.1 dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ /
KūPur, 1, 33, 23.1 te praṇamya mahātmānaṃ jagmuḥ pailādayo dvijāḥ /
KūPur, 1, 33, 34.3 śrāvayed vā dvijān śāntān so 'pi yāti parāṃ gatim //
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 1, 34, 44.2 nimitteṣu ca sarveṣu apramatto dvijo bhavet //
KūPur, 1, 37, 12.2 atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt //
KūPur, 1, 38, 25.2 varṇāśramavibhāgena svadharmo muktaye dvijāḥ //
KūPur, 1, 38, 42.1 śatajid rajasastasya jajñe putraśataṃ dvijāḥ /
KūPur, 1, 39, 3.2 tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ //
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 1, 40, 11.1 dhanañjayo mahāpadmastathā karkoṭako dvijāḥ /
KūPur, 1, 41, 25.1 anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ /
KūPur, 1, 41, 27.1 alātacakravad yānti vātacakreritā dvijāḥ /
KūPur, 1, 42, 1.3 kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ //
KūPur, 1, 42, 13.1 tatra te yānti niyatā dvijā vai brahmacāriṇaḥ /
KūPur, 1, 42, 15.2 mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ //
KūPur, 1, 43, 11.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ //
KūPur, 1, 44, 29.1 sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ /
KūPur, 1, 44, 40.1 maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ /
KūPur, 1, 45, 38.1 āsāṃ nadyupanadyaśca śataśo dvijapuṅgavāḥ /
KūPur, 1, 46, 27.2 rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ //
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 49, 27.2 ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ //
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 2, 1, 7.2 vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṅgavāḥ //
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 9, 2.2 nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 11, 100.1 athavā śatarudrīyaṃ japed ā maraṇād dvijaḥ /
KūPur, 2, 11, 104.2 sarve taranti saṃsāramīśvarānugrahād dvijāḥ //
KūPur, 2, 11, 105.2 dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ //
KūPur, 2, 11, 144.1 śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān /
KūPur, 2, 12, 7.1 sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 12, 15.1 dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
KūPur, 2, 12, 16.1 sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ /
KūPur, 2, 12, 21.1 na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam /
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 13, 31.1 taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ /
KūPur, 2, 14, 43.1 brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ /
KūPur, 2, 14, 59.1 puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
KūPur, 2, 14, 60.1 chandāṃsyūrdhvam athobhyasyecchuklapakṣeṣu vai dvijaḥ /
KūPur, 2, 14, 69.1 pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam /
KūPur, 2, 14, 82.1 yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
KūPur, 2, 14, 83.1 na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 16, 8.1 grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 16, 24.2 muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ //
KūPur, 2, 16, 25.2 puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ //
KūPur, 2, 16, 38.1 yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
KūPur, 2, 16, 86.1 parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
KūPur, 2, 16, 90.1 na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
KūPur, 2, 16, 93.2 na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ //
KūPur, 2, 17, 2.1 ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
KūPur, 2, 17, 21.2 udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ //
KūPur, 2, 17, 39.1 prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā /
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 17, 44.1 bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ /
KūPur, 2, 18, 53.2 vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ //
KūPur, 2, 18, 55.2 sādhayed vividhānarthān kuṭumbārthe tato dvijaḥ //
KūPur, 2, 18, 100.1 pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan /
KūPur, 2, 18, 111.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
KūPur, 2, 18, 112.1 pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
KūPur, 2, 18, 113.1 hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
KūPur, 2, 18, 118.1 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
KūPur, 2, 18, 121.1 tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
KūPur, 2, 19, 7.2 vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ //
KūPur, 2, 19, 25.1 tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
KūPur, 2, 21, 1.2 snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
KūPur, 2, 21, 13.1 mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ /
KūPur, 2, 21, 20.2 bhojayeddhavyakavyeṣu alābhāditarān dvijān //
KūPur, 2, 21, 28.2 yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ //
KūPur, 2, 21, 36.1 anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
KūPur, 2, 21, 38.2 āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ //
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 22, 1.3 saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet //
KūPur, 2, 22, 8.1 āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam /
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
KūPur, 2, 22, 12.1 tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
KūPur, 2, 22, 20.1 tato nivṛtte madhyāhne luptalomanakhān dvijān /
KūPur, 2, 22, 25.1 teṣūpaveśayed etān āsanaṃ spṛśya sa dvijam /
KūPur, 2, 22, 30.2 tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam //
KūPur, 2, 22, 32.2 tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ //
KūPur, 2, 22, 54.1 atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
KūPur, 2, 22, 66.1 nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ /
KūPur, 2, 22, 68.1 yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
KūPur, 2, 22, 83.2 āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
KūPur, 2, 22, 86.1 api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ /
KūPur, 2, 22, 95.1 darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
KūPur, 2, 23, 3.1 śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
KūPur, 2, 23, 43.1 ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
KūPur, 2, 23, 44.2 aśaucaṃ kṣatriye proktaṃ krameṇa dvijapuṅgavāḥ //
KūPur, 2, 23, 46.1 asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
KūPur, 2, 23, 49.2 daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ //
KūPur, 2, 23, 53.1 pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ /
KūPur, 2, 23, 61.1 dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
KūPur, 2, 23, 69.1 ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
KūPur, 2, 23, 80.2 pretāya ca gṛhadvāri caturthe bhojayed dvijān //
KūPur, 2, 24, 2.1 śasyānte navaśasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
KūPur, 2, 24, 3.1 nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
KūPur, 2, 24, 11.1 agnihotrāt paro dharmo dvijānāṃ neha vidyate /
KūPur, 2, 25, 5.1 kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ /
KūPur, 2, 25, 5.2 tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ //
KūPur, 2, 25, 14.1 caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām /
KūPur, 2, 26, 26.2 janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ //
KūPur, 2, 26, 29.2 ārādhayed dvijamukhe na tasyāsti punarbhavaḥ //
KūPur, 2, 26, 32.1 dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
KūPur, 2, 26, 37.1 dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ /
KūPur, 2, 26, 38.2 dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ //
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 26, 78.2 jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān //
KūPur, 2, 27, 9.1 darśena paurṇamāsena yajet niyataṃ dvijaḥ /
KūPur, 2, 27, 16.2 tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ //
KūPur, 2, 27, 34.2 gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu //
KūPur, 2, 28, 2.1 agnīn ātmani saṃsthāpya dvijaḥ pravrajito bhavet /
KūPur, 2, 28, 8.1 yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
KūPur, 2, 30, 7.1 mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ /
KūPur, 2, 30, 10.1 yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
KūPur, 2, 30, 11.1 avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
KūPur, 2, 30, 21.1 aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ /
KūPur, 2, 30, 22.2 śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ //
KūPur, 2, 31, 65.2 carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān //
KūPur, 2, 32, 9.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
KūPur, 2, 32, 10.1 snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
KūPur, 2, 32, 18.2 patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
KūPur, 2, 32, 35.1 ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ /
KūPur, 2, 32, 50.2 śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ //
KūPur, 2, 32, 51.3 kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ //
KūPur, 2, 33, 26.2 cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ //
KūPur, 2, 33, 28.1 cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
KūPur, 2, 33, 31.2 prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret //
KūPur, 2, 33, 34.3 śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam //
KūPur, 2, 33, 35.2 śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati /
KūPur, 2, 33, 39.1 mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
KūPur, 2, 33, 51.1 punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ /
KūPur, 2, 33, 57.1 nāstikyaṃ yadi kurvīta prājāpatyaṃ cared dvijaḥ /
KūPur, 2, 33, 63.1 ucchiṣṭo yadyanācāntaś cāṇḍālādīn spṛśed dvijaḥ /
KūPur, 2, 33, 65.1 caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
KūPur, 2, 33, 71.1 surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 33, 88.1 devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
KūPur, 2, 33, 101.1 brahmacaryam adhaḥśayyām upavāsaṃ dvijārcanam /
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
KūPur, 2, 36, 22.2 bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ //
KūPur, 2, 36, 44.2 tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati //
KūPur, 2, 37, 35.2 samprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ /
KūPur, 2, 37, 38.2 tāḍayāṃcakrire daṇḍair loṣṭibhir muṣṭibhir dvijāḥ //
KūPur, 2, 37, 137.2 teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṅgavāḥ //
KūPur, 2, 37, 164.2 śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim //
KūPur, 2, 39, 41.1 kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
KūPur, 2, 41, 12.2 ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ //
KūPur, 2, 43, 9.2 pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ //
KūPur, 2, 44, 115.2 tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ //
KūPur, 2, 44, 121.2 praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 2, 4.1 asyaikādaśasāhasre granthamānamiha dvijāḥ /
LiPur, 1, 2, 54.2 tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā //
LiPur, 1, 3, 4.1 jagadyoniṃ mahābhūtaṃ sthūlaṃ sūkṣmaṃ dvijottamāḥ /
LiPur, 1, 3, 11.1 śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ /
LiPur, 1, 3, 20.1 tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ /
LiPur, 1, 3, 22.1 āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ /
LiPur, 1, 3, 39.2 sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ //
LiPur, 1, 4, 5.2 catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ //
LiPur, 1, 4, 34.1 triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa dvijottamāḥ /
LiPur, 1, 4, 35.2 manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ //
LiPur, 1, 4, 36.2 caturyugasahasraṃ vai kalpaścaiko dvijottamāḥ //
LiPur, 1, 5, 1.3 dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 5, 36.1 apramādaś ca vinayo vyavasāyo dvijottamāḥ /
LiPur, 1, 7, 13.2 śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare /
LiPur, 1, 7, 15.1 kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ /
LiPur, 1, 7, 23.2 manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ /
LiPur, 1, 7, 26.1 kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ /
LiPur, 1, 7, 56.1 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ /
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 8, 4.1 prasādasya svarūpaṃ yatsvasaṃvedyaṃ dvijottamāḥ /
LiPur, 1, 8, 7.1 yogo nirodho vṛtteṣu cittasya dvijasattamāḥ /
LiPur, 1, 8, 20.1 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane /
LiPur, 1, 8, 27.2 karmaṇā prajayā nāsti dravyeṇa dvijasattamāḥ //
LiPur, 1, 8, 35.1 sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ /
LiPur, 1, 8, 45.2 tridhā dvijairyamaḥ prokto mando madhyottamas tathā //
LiPur, 1, 8, 58.2 ādau catuṣṭayasyeha proktā śāntiriha dvijāḥ //
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 8, 69.1 buddheretāḥ dvijāḥ saṃjñā mahataḥ parikīrtitāḥ /
LiPur, 1, 8, 111.2 recakaṃ pūrakaṃ tyaktvā kumbhakaṃ ca dvijottamāḥ //
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
LiPur, 1, 9, 13.2 pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ //
LiPur, 1, 9, 21.2 vindante yoginastasmādābrahmabhuvanaṃ dvijāḥ //
LiPur, 1, 9, 22.2 aupasargikam eteṣu guṇeṣu guṇitaṃ dvijāḥ //
LiPur, 1, 9, 23.2 paiśāce pārthivaṃ cāpyaṃ rākṣasānāṃ pure dvijāḥ //
LiPur, 1, 10, 1.2 satāṃ jitātmanāṃ sākṣāddvijātīnāṃ dvijottamāḥ /
LiPur, 1, 10, 2.1 dayāvatāṃ dvijaśreṣṭhās tathā caiva tapasvinām /
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 10, 35.2 bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ //
LiPur, 1, 10, 38.1 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ /
LiPur, 1, 10, 49.2 pūjyaḥ pañcāsyarūpeṇa pavitraiḥ pañcabhirdvijaiḥ //
LiPur, 1, 10, 52.1 pūjyo liṅge na saṃdehaḥ sarvadā śraddhayā dvijaiḥ /
LiPur, 1, 11, 10.1 tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ /
LiPur, 1, 15, 11.2 asnātāśī sahasreṇa ajapī ca tathā dvijaḥ //
LiPur, 1, 15, 18.2 rudragāyatriyā grāhyaṃ gomūtraṃ kāpilaṃ dvijāḥ //
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 15, 30.1 tathānyāni ca pāpāni mānasāni dvijo yadi /
LiPur, 1, 15, 32.1 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye //
LiPur, 1, 16, 17.1 śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim /
LiPur, 1, 21, 32.1 namo'stviṣṭāya pūrtāya agniṣṭomadvijāya ca /
LiPur, 1, 21, 90.1 śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ /
LiPur, 1, 23, 37.1 drakṣyanti taddvijā yuktā dhyānatatparamānasāḥ /
LiPur, 1, 23, 46.2 tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ //
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 24, 68.1 tadāpyahaṃ bhaviṣyāmi nāmnā vedaśirā dvijaḥ /
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 29, 18.2 niṣedurgajavaccānyā provāca dvijapuṅgavāḥ //
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 29, 53.2 taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam //
LiPur, 1, 29, 54.1 sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam /
LiPur, 1, 30, 3.1 rudrādhyāyena puṇyena namasta ityādinā dvijāḥ /
LiPur, 1, 30, 19.1 tataḥ sadāśivaḥ svayaṃ dvijaṃ nihantumāgatam /
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 30, 28.1 tasmānmṛtyuñjayaṃ caiva bhaktyā sampūjaye dvijāḥ /
LiPur, 1, 31, 17.2 kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ //
LiPur, 1, 33, 2.2 śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt //
LiPur, 1, 35, 9.1 dadhīcaś cyāvaniś cogro gauravādātmano dvijaḥ /
LiPur, 1, 35, 12.2 papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ //
LiPur, 1, 35, 16.2 mṛtasaṃjīvanaṃ tasmāllabdhametanmayā dvija //
LiPur, 1, 35, 26.2 liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija //
LiPur, 1, 36, 20.1 śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati //
LiPur, 1, 36, 37.1 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata /
LiPur, 1, 36, 40.2 na bibhemi jagatyasmin devadaityadvijādapi //
LiPur, 1, 36, 41.3 svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt //
LiPur, 1, 36, 52.2 dvijenaikena yoddhuṃ hi pravṛttasya mahābalāḥ //
LiPur, 1, 36, 71.1 prasīda parameśāna durlabhā durjanairdvija /
LiPur, 1, 39, 19.2 rasollāsaḥ kālayogāt tretākhye naśyate dvija //
LiPur, 1, 39, 52.2 dvijāstadā praśaṃsanti tatastvāhiṃsakaṃ mune //
LiPur, 1, 40, 12.2 āsanasthā dvijāndṛṣṭvā na calantyalpabuddhayaḥ //
LiPur, 1, 40, 13.1 tāḍayanti dvijendrāṃś ca śūdrā vai svalpabuddhayaḥ /
LiPur, 1, 40, 13.2 āsye nidhāya vai hastaṃ karṇaṃ śūdrasya vai dvijāḥ //
LiPur, 1, 40, 14.2 uccāsanasthān śūdrāṃś ca dvijamadhye dvijarṣabha //
LiPur, 1, 40, 16.2 na prekṣante garvitāś ca śūdrā dvijavarān dvija //
LiPur, 1, 40, 17.1 sevāvasaram ālokya dvāre tiṣṭhanti vai dvijāḥ /
LiPur, 1, 40, 20.1 nindanti vedavidyāṃ ca dvijāḥ karmāṇi vai kalau /
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
LiPur, 1, 42, 2.1 atha tasyaivamaniśaṃ tatparasya dvijasya tu /
LiPur, 1, 42, 5.2 tadaiva muniśārdūlaścotsasarja klamaṃ dvijaḥ //
LiPur, 1, 42, 35.1 śrāvayedvā dvijān bhaktyā mayā sārdhaṃ sa modate /
LiPur, 1, 44, 45.2 munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ //
LiPur, 1, 45, 9.1 adhastādatra caiteṣāṃ dvijāḥ sapta talāni tu /
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 51, 27.1 dvijāḥ kanakanandāyāstīre vai prāci dakṣiṇe /
LiPur, 1, 51, 27.2 vanaṃ dvijasahasrāḍhyaṃ mṛgapakṣisamākulam //
LiPur, 1, 53, 33.1 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ /
LiPur, 1, 53, 38.1 dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ /
LiPur, 1, 53, 42.1 janaloko maharlokāttathā koṭidvayaṃ dvijāḥ /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 53, 49.1 pratyaṇḍaṃ dvijaśārdūlāsteṣāṃ heturmaheśvaraḥ /
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 54, 6.2 sarvaiḥ sāyamanaiḥ sauro hyudayo dṛśyate dvijāḥ //
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 1, 54, 40.1 yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā /
LiPur, 1, 54, 41.2 abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ //
LiPur, 1, 54, 43.1 anācchādya dvijaḥ kuryāddhūmaṃ yaścābhicārikam /
LiPur, 1, 54, 53.1 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ /
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 55, 23.2 ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ //
LiPur, 1, 55, 28.1 takṣakaś ca tathā nāga elāpatras tathā dvijāḥ /
LiPur, 1, 55, 76.1 varṣantaś ca tapantaś ca hlādayantaś ca vai dvijāḥ /
LiPur, 1, 57, 37.1 evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ /
LiPur, 1, 62, 2.3 mārkaṇḍeyaḥ purā prāha mahyaṃ śuśrūṣave dvijāḥ //
LiPur, 1, 63, 29.1 tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ /
LiPur, 1, 64, 25.2 lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ //
LiPur, 1, 64, 52.1 pureṣu rākṣasānāṃ ca praṇādaṃ viṣamaṃ dvijāḥ /
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 64, 86.2 rakṣāmyenaṃ dvijaṃ bālaṃ phullendīvaralocanam //
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 65, 5.1 chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ /
LiPur, 1, 65, 44.1 rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ /
LiPur, 1, 65, 48.2 taṇḍisaṃjñaṃ dvijaṃ tasmāllabdhavāndvijasattamāḥ //
LiPur, 1, 65, 172.2 aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ //
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 66, 55.3 cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ //
LiPur, 1, 69, 93.2 ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ //
LiPur, 1, 70, 66.2 yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ //
LiPur, 1, 70, 110.1 prathamaḥ sāṃpratasteṣāṃ kalpo'yaṃ vartate dvijāḥ /
LiPur, 1, 70, 146.1 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 71, 33.1 daityeśvarairmahābhāgaiḥ sadāraiḥ sasutairdvijāḥ /
LiPur, 1, 71, 69.1 tasmādavadhyatāṃ prāptā nānyathā dvijapuṅgavāḥ /
LiPur, 1, 71, 70.2 pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ //
LiPur, 1, 71, 102.2 trātā netā jagatyasmindvijānāṃ dvijavatsala //
LiPur, 1, 71, 102.2 trātā netā jagatyasmindvijānāṃ dvijavatsala //
LiPur, 1, 71, 141.1 abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ /
LiPur, 1, 72, 80.1 dviśikhas triśikhaścaiva tathā pañcaśikho dvijāḥ /
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 72, 180.1 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati /
LiPur, 1, 75, 4.2 guruprakāśakaṃ jñānamityanye munayo dvijāḥ //
LiPur, 1, 75, 19.1 liṅgaṃ tu dvividhaṃ prāhurbāhyamābhyantaraṃ dvijāḥ /
LiPur, 1, 75, 19.2 bāhyaṃ sthūlaṃ muniśreṣṭhāḥ sūkṣmamābhyantaraṃ dvijāḥ //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 77, 37.2 śrīparvate mahāpuṇye tasya prānte ca vā dvijāḥ //
LiPur, 1, 77, 57.2 dvijās triṣavaṇaṃ snātvā śivatīrthe sakṛnnaraḥ //
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 1, 78, 6.2 ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ //
LiPur, 1, 78, 23.1 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ /
LiPur, 1, 79, 4.1 prasaṃgāccaiva sampūjya bhaktihīnairapi dvijāḥ /
LiPur, 1, 79, 5.1 ucchiṣṭaḥ pūjayanyāti paiśācaṃ tu dvijādhamaḥ /
LiPur, 1, 79, 5.2 saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ //
LiPur, 1, 80, 7.2 dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ //
LiPur, 1, 80, 33.1 praphullāṃbujavṛndādyais tathā dvijavarairapi /
LiPur, 1, 83, 17.1 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ /
LiPur, 1, 83, 37.2 śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 48.1 dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ /
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ /
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ //
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 85, 200.1 aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ /
LiPur, 1, 85, 231.1 śrāvayecca dvijāñchuddhānpañcākṣaravidhikramam /
LiPur, 1, 86, 12.2 buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ //
LiPur, 1, 86, 14.1 śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ /
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
LiPur, 1, 86, 56.1 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ /
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 86, 135.1 netre ca dakṣiṇe vāme somaṃ hṛdi vibhuṃ dvijāḥ /
LiPur, 1, 86, 141.2 tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ //
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 86, 150.2 jarāyukto dvijo bhūtvā śraddhayā ca guroḥ kramāt //
LiPur, 1, 86, 152.1 āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ /
LiPur, 1, 87, 3.3 prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān //
LiPur, 1, 87, 5.2 jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ //
LiPur, 1, 88, 4.1 tataḥ ṣoḍaśadhā caiva punardvādaśadhā dvijāḥ /
LiPur, 1, 89, 15.1 ata ūrdhvaṃ gṛhastheṣu śīlīneṣu careddvijāḥ /
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 55.1 varjayetsarvayatnena vāso 'nyair vidhṛtaṃ dvijāḥ /
LiPur, 1, 89, 79.1 asaṃcayād dvijānāṃ ca snānamātreṇa nānyathā /
LiPur, 1, 89, 90.1 pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca vā dvijāḥ /
LiPur, 1, 89, 93.2 tretāprabhṛti nārīṇāṃ māsi māsyārtavaṃ dvijāḥ //
LiPur, 1, 90, 20.1 prāṇāyāmena śuddhātmā virajā jāyate dvijāḥ /
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
LiPur, 1, 91, 65.2 ātmānaṃ vidyate yastu sa sarvaṃ vindate dvijāḥ //
LiPur, 1, 92, 31.1 punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam /
LiPur, 1, 92, 143.1 aviśabdena pāpastu vedoktaḥ kathyate dvijaiḥ /
LiPur, 1, 92, 190.1 śrāvayedvā dvijānsarvān kṛtaśaucān jitendriyān /
LiPur, 1, 94, 24.2 varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ //
LiPur, 1, 95, 7.1 prahrāda vīra duṣputra dvijadevārtikāraṇam /
LiPur, 1, 95, 26.1 dvijaśāpacchalenaivam avatīrṇo'si līlayā /
LiPur, 1, 95, 30.1 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ /
LiPur, 1, 95, 31.1 śrāvayedvā dvijānsarvān viṣṇuloke mahīyate /
LiPur, 1, 96, 67.1 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ /
LiPur, 1, 97, 39.1 kuliśena yathā chinno dvidhā girivaro dvijāḥ /
LiPur, 1, 98, 194.2 tasmānnāmnāṃ sahasreṇa pūjayed anagho dvijāḥ //
LiPur, 1, 100, 7.2 taddeśe caiva vikhyātaṃ śubhaṃ kanakhalaṃ dvijāḥ //
LiPur, 1, 102, 9.2 jagāmānugrahaṃ kartuṃ dvijarūpeṇa cāśramam //
LiPur, 1, 102, 10.1 sā ca dṛṣṭvā mahādevaṃ dvijarūpeṇa saṃsthitam /
LiPur, 1, 103, 17.2 pippalaś ca sahasreṇa saṃnādaś ca tathā dvijāḥ //
LiPur, 1, 103, 67.2 śrāvayedvā dvijāñchuddhānvedavedāṅgapāragān //
LiPur, 1, 103, 69.1 tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ /
LiPur, 1, 104, 2.3 dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ //
LiPur, 1, 105, 15.2 devānāmupakārārthaṃ dvijānāṃ brahmavādinām //
LiPur, 1, 106, 5.1 bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ /
LiPur, 1, 106, 22.2 utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ //
LiPur, 1, 107, 7.2 smṛtvā smṛtvā punaḥ kṣīramupamanyurapi dvijāḥ /
LiPur, 1, 107, 31.1 evamuktvā sthitaṃ vīkṣya kṛtāñjalipuṭaṃ dvijam /
LiPur, 1, 108, 5.1 namaścakāra taṃ dṛṣṭvā dhaumyāgrajamaho dvijāḥ /
LiPur, 1, 108, 8.2 muneḥ prasādānmānyo 'sau kṛṣṇaḥ pāśupate dvijāḥ //
LiPur, 2, 1, 9.1 purā tretāyuge kaścit kauśiko nāma vai dvijaḥ /
LiPur, 2, 1, 13.1 tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā /
LiPur, 2, 1, 32.1 kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ /
LiPur, 2, 1, 36.2 kauśikādīn dvijānadya vāsayadhvaṃ yathāsukham //
LiPur, 2, 3, 19.2 saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija //
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 6, 31.3 na śrotriyā dvijā gāvo guravo 'tithayaḥ sadā /
LiPur, 2, 6, 91.2 aṅganābhiḥ sadā pūjyā balibhirvividhairdvijāḥ //
LiPur, 2, 7, 16.2 kaściddvijo mahāprājñastapastaptvā kathañcana //
LiPur, 2, 7, 24.1 tasminyāte dvijānāṃ tu na mantrāḥ pratipedire /
LiPur, 2, 7, 27.2 tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ //
LiPur, 2, 8, 8.1 purā kaściddvijaḥ śakto dhundhumūka iti śrutaḥ /
LiPur, 2, 8, 23.1 ekaśayyāsanagato dhaundhumūko dvijādhamaḥ /
LiPur, 2, 11, 4.1 puruṣaṃ śaṅkaraṃ prāhurgaurīṃ ca prakṛtiṃ dvijāḥ /
LiPur, 2, 18, 56.2 bhasmācchanno dvijo vidvān mahāpātakasaṃbhavaiḥ //
LiPur, 2, 19, 37.2 smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca //
LiPur, 2, 20, 3.1 strīśūdrāṇāṃ dvijendraiśca pūjayā tatphalaṃ bhavet /
LiPur, 2, 20, 31.2 yogyā evaṃ dvijāḥ sarve śivabhaktiparāyaṇāḥ //
LiPur, 2, 20, 37.1 prabuddhastu dvijo yastu sa śuddhaḥ sādhayatyapi /
LiPur, 2, 24, 36.2 daivataiśca dvijaiścaiva sarvakarmārthasiddhaye //
LiPur, 2, 42, 1.3 dvijāya vā śivāyātha dātavyaḥ pūjya pūrvavat //
LiPur, 2, 43, 9.1 tena tānpūjayitvātha dvijebhyo dāpayeddhanam /
LiPur, 2, 45, 90.1 kālaṃ gate dvije bhūmau khaneccāpi dahettu vā /
LiPur, 2, 46, 16.1 sveṣu sveṣu ca pakṣeṣu pradhānāste yathā dvijāḥ /
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 52, 9.1 ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ /
LiPur, 2, 55, 40.1 dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim /
Matsyapurāṇa
MPur, 1, 10.2 puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ /
MPur, 2, 21.1 yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ /
MPur, 4, 28.1 vāmadevastu bhagavānasṛjanmukhato dvijān /
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 6, 10.2 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ //
MPur, 7, 24.1 vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ /
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 8, 3.1 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ /
MPur, 9, 39.2 brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ //
MPur, 11, 56.1 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ /
MPur, 16, 18.1 nimantritānhi pitara upatiṣṭhanti tāndvijān /
MPur, 16, 33.2 dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ //
MPur, 17, 53.1 dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ /
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 69.2 māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ //
MPur, 18, 8.1 tata ekādaśāhe tu dvijānekādaśaiva tu /
MPur, 18, 8.2 kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān //
MPur, 18, 13.2 saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ //
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 21, 2.3 vṛddhadvijasya dāyādā viprā jātismarāḥ purā //
MPur, 21, 26.1 vṛddhadvijo yastadvākyātsarvaṃ jñāsyasyaśeṣataḥ /
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā /
MPur, 22, 47.2 smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ //
MPur, 23, 19.1 rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ /
MPur, 25, 16.2 vṛṣaparvaṇaḥ samīpe'sau śakyo draṣṭuṃ tvayā dvijaḥ //
MPur, 26, 22.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MPur, 29, 27.2 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 32, 5.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MPur, 32, 6.1 śobhanaṃ bhīru satyaṃ cetkathaṃ sa jñāyate dvijaḥ /
MPur, 32, 6.2 gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam //
MPur, 33, 1.3 putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ //
MPur, 34, 4.2 dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān //
MPur, 38, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām //
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 44, 3.2 ādityo dvijarūpeṇa kārtavīryamupasthitaḥ /
MPur, 47, 196.2 eṣa vai gururasmākamantarepsurayaṃ dvijaḥ //
MPur, 47, 229.1 yajñe cāhūya tau proktau tyajetāmasurān dvijau /
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 49, 47.1 medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ /
MPur, 51, 12.3 yaḥ khalvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ //
MPur, 51, 19.2 samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ //
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 51, 26.2 dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ //
MPur, 51, 32.1 ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ /
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
MPur, 52, 25.1 tasmādagnidvijamukhānkṛtvā sampūjayedimān /
MPur, 53, 64.2 vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam //
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 54, 20.2 upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 55, 11.1 sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu /
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 55, 28.2 śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet //
MPur, 56, 5.1 kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān /
MPur, 56, 10.1 dvijānāmudakumbhāṃśca pañcaratnasamanvitān /
MPur, 57, 10.1 namo'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ /
MPur, 57, 22.1 bhūṣaṇairdvijadāmpatyamalaṃkṛtya guṇānvitam /
MPur, 57, 22.2 candro'yaṃ dvijarūpeṇa sabhārya iti kalpayet //
MPur, 58, 12.2 kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ //
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 61, 48.2 dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya //
MPur, 63, 12.2 evaṃ sampūjya vidhivaddvijadāmpatyam arcayet /
MPur, 64, 14.2 dattvā dvijāya karakamudakānnasamanvitam /
MPur, 68, 39.2 kathayitvā dvijaśreṣṭha tatraivāntaradhīyata //
MPur, 70, 55.1 tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam /
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 72, 40.1 pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam /
MPur, 74, 12.1 tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān /
MPur, 75, 5.1 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān /
MPur, 78, 6.1 ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān /
MPur, 79, 3.2 tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān //
MPur, 80, 6.2 tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān //
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 93, 50.2 yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ //
MPur, 93, 58.2 sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ //
MPur, 95, 26.1 punaśca kārttike māse prāpte saṃtarpayeddvijān /
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 96, 20.2 anyānyapi yathāśaktyā bhojayecchaktito dvijān //
MPur, 96, 22.1 nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava /
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 7.1 dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam /
MPur, 98, 10.1 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca /
MPur, 99, 3.2 dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho //
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 105, 15.2 nimitteṣu ca sarveṣu hyapramatto bhaveddvijaḥ //
MPur, 110, 15.2 adhītya ca dvijo'pyetannirmalaḥ svargamāpnuyāt //
MPur, 112, 22.2 dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā //
MPur, 115, 10.2 dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ /
MPur, 115, 10.2 dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ /
MPur, 116, 6.1 suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām /
MPur, 122, 1.3 kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ //
MPur, 122, 19.1 teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ /
MPur, 126, 70.2 saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ //
MPur, 126, 71.2 agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ //
MPur, 131, 50.1 vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu /
MPur, 140, 54.1 śaratejaḥparītāni purāṇi dvijapuṃgavāḥ /
MPur, 141, 60.2 teṣāṃ te dharmasāmarthyātsmṛtāḥ sāyujyagā dvijaiḥ //
MPur, 142, 16.1 ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ /
MPur, 142, 30.2 ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ //
MPur, 143, 23.1 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ /
MPur, 144, 101.2 ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ //
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
MPur, 161, 54.1 vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ /
MPur, 163, 83.1 ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ /
MPur, 167, 28.2 apaśyaddevakukṣisthānyājakāñchataśo dvijān //
MPur, 174, 40.1 sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam /
MPur, 174, 49.2 dvijarājaparikṣiptaṃ devarājavirājitam //
Nāradasmṛti
NāSmṛ, 1, 2, 37.1 mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ /
NāSmṛ, 2, 1, 168.2 vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ //
NāSmṛ, 2, 15/16, 24.1 dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ /
NāSmṛ, 2, 18, 48.1 svakarmaṇi dvijas tiṣṭhed vṛttim āhārayet kṛtām /
Nāṭyaśāstra
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 2, 52.1 sarvaṃ raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
NāṭŚ, 2, 53.1 sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam /
NāṭŚ, 2, 54.1 nīlaprāyaṃ prayatnena kṛsaraṃ ca dvijāśanam /
NāṭŚ, 3, 1.2 gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ //
NāṭŚ, 4, 29.1 aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ /
NāṭŚ, 4, 82.1 yatra tatkaraṇaṃ jñeyaṃ vikṣiptākṣiptakaṃ dvijāḥ /
NāṭŚ, 4, 112.1 ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ /
NāṭŚ, 4, 122.1 recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
NāṭŚ, 4, 151.1 punastathaiva kartavyau siṃhākarṣitake dvijāḥ /
NāṭŚ, 4, 160.1 pādau ca valitāviddhau madaskhalitake dvijāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 3, 4.2 viṣasyeva jugupseta sanmānasya sadā dvijaḥ //
PABh zu PāśupSūtra, 4, 1, 20.1 tathā ca vedavit paṅktimātmavit punate dvijaḥ /
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 29, 75.2 devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Śār., 3, 7.2 pīnaprasannavadanāṃ praklinnātmamukhadvijām /
Su, Cik., 3, 43.1 jīrṇasya tu manuṣyasya varjayeccalitān dvijān /
Su, Cik., 40, 15.3 dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ //
Su, Utt., 39, 270.2 sampūjayeddvijān gāśca devamīśānamambikām //
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 1, 2, 15.1 parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija /
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
ViPur, 1, 2, 26.1 anādir bhagavān kālo nānto 'sya dvija vidyate /
ViPur, 1, 2, 47.2 śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija //
ViPur, 1, 3, 20.1 triṃśatkoṭyas tu sampūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija /
ViPur, 1, 3, 21.2 manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija //
ViPur, 1, 3, 28.1 dvitīyasya parārdhasya vartamānasya vai dvija /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 5, 33.2 sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija //
ViPur, 1, 5, 46.2 pibanto jajñire vācaṃ gandharvās tena te dvija //
ViPur, 1, 6, 10.2 yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija //
ViPur, 1, 7, 14.2 ātmānam eva kṛtavān prājāpatye manuṃ dvija //
ViPur, 1, 7, 37.1 naimittikaḥ prākṛtikas tathaivātyantiko dvija /
ViPur, 1, 8, 6.1 bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija /
ViPur, 1, 8, 25.1 jaladhir dvija govindas tadvelā śrīr mahāmate /
ViPur, 1, 9, 15.1 māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ /
ViPur, 1, 9, 106.2 kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam //
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 10, 7.1 vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija /
ViPur, 1, 10, 14.2 tasmāt svāhā sutāṃllebhe trīn udāraujaso dvija //
ViPur, 1, 10, 19.2 te ubhe brahmavādinyau yoginyau cāpy ubhe dvija //
ViPur, 1, 11, 3.1 sunītir nāma yā rājñas tasyābhūn mahiṣī dvija /
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 1, 12, 2.1 kṛtakṛtyam ivātmānaṃ manyamānas tato dvija /
ViPur, 1, 12, 51.3 uttānapādatanayaṃ dvijavarya jagatpatiḥ //
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 13, 30.1 tataś ca munayo reṇuṃ dadṛśuḥ sarvato dvija /
ViPur, 1, 15, 100.1 tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija /
ViPur, 1, 15, 144.1 daityendradīpito vahniḥ sarvāṅgopacito dvija /
ViPur, 1, 17, 48.2 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ /
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 1, 18, 38.2 cintayāmy aripakṣe 'pi jīvantvete tathā dvijāḥ //
ViPur, 1, 18, 41.3 samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam //
ViPur, 1, 20, 1.2 evaṃ saṃcintayan viṣṇum abhedenātmano dvija /
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 1, 20, 30.2 jīvasīty āha vatseti bāṣpārdranayano dvija //
ViPur, 1, 20, 33.1 tadrājyabhūtiṃ samprāpya karmaśuddhikarīṃ dvija /
ViPur, 1, 20, 38.2 dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija //
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 1, 22, 34.1 kālena na vinā brahmā sṛṣṭiniṣpādako dvija /
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 1, 22, 50.2 saṃsārakarṣaṇoptau te yānti nirbījatāṃ dvija //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 2, 5.1 jambūplakṣāhvayau dvīpau śālmalaścāparo dvija /
ViPur, 2, 2, 13.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvija //
ViPur, 2, 2, 48.1 bhadrāśve bhagavān viṣṇur āste hayaśirā dvija /
ViPur, 2, 4, 13.1 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
ViPur, 2, 4, 62.2 tathā raivatakaḥ śyāmastathaivāmbhogirirdvija /
ViPur, 2, 4, 79.1 adhamottamau na teṣvāstāṃ na vadhyavadhakau dvija /
ViPur, 2, 5, 1.3 saptatistu sahasrāṇi dvijocchrāyo 'pi kathyate //
ViPur, 2, 5, 11.2 vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija //
ViPur, 2, 6, 13.2 agamyagāmī yaśca syāt te yānti lavaṇaṃ dvija //
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
ViPur, 2, 6, 20.2 vikretā brāhmaṇo yāti tameva narakaṃ dvija //
ViPur, 2, 6, 22.2 sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ //
ViPur, 2, 6, 27.1 yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ //
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 7, 4.2 nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija //
ViPur, 2, 8, 22.1 vahnipādastathā bhānuṃ dineṣvāviśati dvija /
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 34.2 trayodaśārdham ṛkṣāṇām ahnā tu carate dvija /
ViPur, 2, 8, 43.2 ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
ViPur, 2, 8, 83.1 sudhāmā śaṅkhapāccaiva kardamasyātmajau dvija /
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 2, 8, 104.2 dhruve ca sarvajyotīṃṣi jyotiṣvambhomuco dvija //
ViPur, 2, 8, 118.2 dvijabhūpāḥ parām ṛddhimavāpurdivi ceha ca //
ViPur, 2, 9, 17.1 ubhayaṃ puṇyamatyarthaṃ nṛṇāṃ pāpaharaṃ dvija /
ViPur, 2, 9, 18.1 yattu meghaiḥ samutsṛṣṭaṃ vāri tatprāṇināṃ dvija /
ViPur, 2, 9, 19.2 sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate //
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 2, 11, 8.2 ṛgyajuḥsāmabhūto 'ntaḥ saviturdvija tiṣṭhati //
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 2, 11, 21.2 parivartatyahorātrakāraṇaṃ savitā dvija //
ViPur, 2, 11, 23.1 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 12, 43.1 tasmānna vijñānam ṛte 'sti kiṃcit kvacitkadācid dvija vastujātam /
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 22.2 āsīccetaḥ samāsaktaṃ na yayāvanyato dvija //
ViPur, 2, 13, 36.1 tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ /
ViPur, 2, 13, 41.1 apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ /
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 73.2 evam uktvābhavanmaunī sa vahañchibikāṃ dvijaḥ /
ViPur, 2, 13, 74.2 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
ViPur, 2, 13, 81.2 ātmanyeva na doṣāya śabdo 'hamiti yo dvija //
ViPur, 2, 14, 1.3 praśrayāvanato bhūtvā tamāha nṛpatirdvijam //
ViPur, 2, 14, 7.1 pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija /
ViPur, 2, 14, 11.1 tanmahyaṃ praṇatāya tvaṃ yacchreyaḥ paramaṃ dvija /
ViPur, 2, 15, 13.2 kadannāni dvijaitāni miṣṭamannaṃ prayaccha me /
ViPur, 2, 15, 15.2 ityuktā tena sā patnī miṣṭamannaṃ dvijasya yat /
ViPur, 2, 15, 17.3 api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija //
ViPur, 2, 15, 18.2 āgamyate ca bhavatā yatas tacca dvijocyatām //
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 2, 15, 22.1 manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
ViPur, 2, 15, 33.2 naṣṭo mohastavākarṇya vacāṃsyetāni me dvija //
ViPur, 2, 15, 34.2 ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ViPur, 2, 16, 4.2 uvāca kasmādekānte sthīyate bhavatā dvija //
ViPur, 2, 16, 10.3 vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija //
ViPur, 2, 16, 20.2 tathā brahma tato muktimavāpa paramāṃ dvijaḥ //
ViPur, 3, 1, 42.1 manvantare tu samprāpte tathā vaivasvate dvija /
ViPur, 3, 2, 22.1 teṣāmindro mahāvīryo bhaviṣyatyadbhuto dvija //
ViPur, 3, 2, 34.1 haritā lohitā devāstathā sumanaso dvija /
ViPur, 3, 2, 50.1 caturdaśabhiretaistu gatairmanvantarairdvija /
ViPur, 3, 4, 25.2 bāṣkalaścāparāstisraḥ saṃhitāḥ kṛtavāndvija /
ViPur, 3, 5, 3.1 yājñavalkyastu tasyābhūdbrahmarātasuto dvija /
ViPur, 3, 5, 5.1 pūrvam evaṃ munigaṇaiḥ samayo 'bhūtkṛto dvija /
ViPur, 3, 5, 8.1 athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ /
ViPur, 3, 5, 11.2 mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija //
ViPur, 3, 5, 13.1 yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija /
ViPur, 3, 6, 11.1 pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ /
ViPur, 3, 6, 11.2 jājaliḥ kumudādiśca tṛtīyaḥ śaunako dvija //
ViPur, 3, 6, 32.1 prājāpatyā śrutirnityā tadvikalpāstvime dvija //
ViPur, 3, 7, 9.2 purā mamāgato vatsa sakhā kāliṅgako dvijaḥ /
ViPur, 3, 7, 11.1 sa pṛṣṭaśca mayā bhūyaḥ śraddadhānena vai dvijaḥ /
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 3, 8, 23.2 kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
ViPur, 3, 8, 24.1 sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ /
ViPur, 3, 8, 25.1 grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ /
ViPur, 3, 8, 26.1 dānāni dadyādicchāto dvijebhyaḥ kṣatriyo 'pi hi /
ViPur, 3, 8, 38.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 3, 12, 20.2 naikavastraḥ pravarteta dvijavācanake jape //
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
ViPur, 3, 13, 20.1 ayujo bhojayetkāmaṃ dvijānādye tato dine /
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
ViPur, 3, 14, 4.1 śrāddhārhamāgataṃ dravyaṃ viśiṣṭamathavā dvijam /
ViPur, 3, 15, 5.1 mitradhruk kunakhī klībaḥ śyāvadantastathā dvijaḥ /
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
ViPur, 3, 15, 12.2 animantrya dvijāngehamāgatānbhojayedyatīn //
ViPur, 3, 15, 13.1 pādaśaucādinā gehamāgatānpūjayeddvijān //
ViPur, 3, 15, 14.2 pitṝṇāmayujo yugmāndevānāmicchayā dvijān //
ViPur, 3, 15, 25.2 anujñāto dvijaistaistu trikṛtvaḥ puruṣarṣabha //
ViPur, 3, 17, 2.1 mayāpyetadaśeṣeṇa kathitaṃ bhavato dvija /
ViPur, 3, 17, 5.2 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija /
ViPur, 3, 17, 6.1 trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ /
ViPur, 3, 17, 9.1 devāsuramabhūdyuddhaṃ divyamabdaṃ purā dvija /
ViPur, 3, 18, 2.1 tato digambaro muṇḍo barhipatradharo dvija /
ViPur, 3, 18, 12.2 tena darśayatā daityāḥ svadharmāṃstyājitā dvija //
ViPur, 3, 18, 23.1 anyānapyanyapāṣaṇḍaprakārairbahubhirdvija /
ViPur, 3, 18, 25.1 kecidvinindāṃ vedānāṃ devānāmapare dvija /
ViPur, 3, 18, 34.1 tato devāsuraṃ yuddhaṃ punarevābhavaddvija /
ViPur, 3, 18, 35.1 saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija /
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 3, 18, 57.3 pāṣaṇḍinamapaśyetāmāyāntaṃ saṃmukhaṃ dvija //
ViPur, 3, 18, 96.1 eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija /
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 6, 7.1 taṃ ca bhagavān abjayoniḥ aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat //
ViPur, 4, 15, 48.2 avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija //
ViPur, 4, 19, 7.1 yataḥ kaṇvāyanā dvijā babhūvuḥ //
ViPur, 4, 19, 32.1 yataḥ kaṇvāyanā dvijāḥ //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 113.1 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /
ViPur, 5, 1, 69.2 tathaiva vasudevo 'pi putramarpitavāndvija //
ViPur, 5, 2, 4.1 tato grahagaṇaḥ samyakpracacāra divi dvija /
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
ViPur, 5, 3, 24.2 kaṃsāyāvedayāmāsurdevakīprasavaṃ dvija //
ViPur, 5, 6, 3.1 tato hāhākṛtaḥ sarvo gopagopījano dvija /
ViPur, 5, 6, 27.2 kākabhāsasamākīrṇaṃ vrajasthānamabhūddvija //
ViPur, 5, 8, 13.1 tato gāvo nirābādhāstasmiṃstālavane dvija /
ViPur, 5, 10, 45.1 dvijāṃśca bhojayāmāsuḥ śataśo 'tha sahasraśaḥ //
ViPur, 5, 10, 47.2 bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija //
ViPur, 5, 11, 6.3 vātavarṣaṃ mahābhīmamabhāvāya gavāṃ dvija //
ViPur, 5, 12, 4.1 garuḍaṃ ca dadarśoccairantardhānagataṃ dvija /
ViPur, 5, 15, 23.2 ityājñaptastadākrūro mahābhāgavato dvija /
ViPur, 5, 16, 11.1 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija /
ViPur, 5, 17, 23.1 haṃsakundendudhavalaṃ nīlāmbaradharaṃ dvija /
ViPur, 5, 21, 21.2 ahorātraiścatuḥṣaṣṭyā tadadbhutamabhūddvija //
ViPur, 5, 23, 1.2 gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ityuktavāndvija /
ViPur, 5, 23, 1.2 gārgyaṃ goṣṭhyāṃ dvijaṃ śyālaḥ ṣaṇḍa ityuktavāndvija /
ViPur, 5, 27, 5.1 matsyabandhaiśca matsyo 'sau matsyairanyaiḥ saha dvija /
ViPur, 5, 28, 9.2 rukmiṇo nagaraṃ jagmurnāmnā bhojakaṭaṃ dvija //
ViPur, 5, 28, 15.1 tato jahāsa svanavatkaliṅgādhipatirdvija /
ViPur, 5, 28, 26.1 tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija /
ViPur, 5, 29, 19.1 hatvā muruṃ hayagrīvaṃ tathā pañcajanaṃ dvija /
ViPur, 5, 30, 51.2 prayayau pārijātārthamindro yodhayituṃ dvija //
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
ViPur, 5, 31, 9.2 harṣamutpādayāmāsa dvārakāvāsināṃ dvija //
ViPur, 5, 32, 22.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye 'nyato dvija //
ViPur, 5, 32, 23.1 dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija /
ViPur, 5, 33, 33.2 parasparaṃ kṣatiparau paramāmarṣiṇau dvija //
ViPur, 5, 34, 19.1 yuyudhe ca balenāsya hastyaśvabalinā dvija /
ViPur, 5, 35, 11.1 tataste tadvacaḥ śrutvā bhīṣmadroṇādayo dvija /
ViPur, 5, 35, 37.1 adyāpyāghūrṇitākāraṃ lakṣyate tatpuraṃ dvija /
ViPur, 5, 36, 8.1 tena vikṣobhitaścābdhirudvelo dvija jāyate /
ViPur, 5, 37, 12.1 musalasyātha lohasya cūrṇitasyāndhakairdvija /
ViPur, 5, 37, 36.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija //
ViPur, 5, 37, 42.1 cāruvarmā cārukaśca tathākrūrādayo dvija /
ViPur, 5, 37, 62.1 saṃmānayandvijavaco durvāsā yaduvāca ha /
ViPur, 5, 38, 77.2 prasanne tvayyaparyāptaṃ kim asmākamiti dvija //
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 1, 22.2 paṇārdhārdhārdhamātre 'pi kariṣyati tadā dvija //
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 2, 4.1 dadṛśus te muniṃ tatra jāhnavīsalile dvija /
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 2, 21.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
ViPur, 6, 2, 22.2 jayanti te nijāṃllokān kleśena mahatā dvijāḥ //
ViPur, 6, 2, 23.1 dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān /
ViPur, 6, 2, 28.2 kurvatī samavāpnoti tatsālokyaṃ yato dvijāḥ //
ViPur, 6, 2, 35.1 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ /
ViPur, 6, 2, 37.2 apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ //
ViPur, 6, 2, 38.3 yathāgataṃ dvijā jagmur vyāsoktikṣatasaṃśayāḥ //
ViPur, 6, 3, 4.2 sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija /
ViPur, 6, 3, 5.1 parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija /
ViPur, 6, 3, 21.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija //
ViPur, 6, 3, 22.1 dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ /
ViPur, 6, 3, 23.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija /
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
ViPur, 6, 4, 11.1 ity eṣa kalpasaṃhārād antarapralayo dvija /
ViPur, 6, 4, 33.2 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
ViPur, 6, 4, 49.2 upacāras tathāpyeṣa tasyeśasya dvijocyate //
ViPur, 6, 5, 25.2 ajñānināṃ pravartante karmalopās tato dvija //
ViPur, 6, 5, 45.2 pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
ViPur, 6, 5, 71.1 aśabdagocarasyāpi tasya vai brahmaṇo dvija /
ViPur, 6, 6, 8.1 kṛtadhvajasya putro 'bhūt khyātaḥ keśidhvajo dvija /
ViPur, 6, 6, 32.1 tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija /
ViPur, 6, 6, 33.1 sa cācaṣṭa yathānyāyaṃ dvija keśidhvajāya tat /
ViPur, 6, 7, 105.2 avāpa siddhim atyantatāpakṣayaphalāṃ dvija //
ViPur, 6, 8, 8.1 tvatprasādān mayā jñātaṃ jñeyair anyair alaṃ dvija /
ViPur, 6, 8, 26.1 śabdādibhiś ca sahitaṃ brahmāṇḍam akhilaṃ dvija /
ViPur, 6, 8, 45.1 tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija /
ViPur, 6, 8, 51.2 yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate //
Viṣṇusmṛti
ViSmṛ, 2, 9.1 dvijānāṃ yajanādhyayane //
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
ViSmṛ, 19, 1.1 mṛtaṃ dvijaṃ na śūdreṇa nirhārayet //
ViSmṛ, 19, 2.1 na śūdraṃ dvijena //
ViSmṛ, 19, 4.1 na dvijaṃ pitaram api śūdrāḥ //
ViSmṛ, 22, 10.1 savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 16.1 śūdrāśauce dvijo bhuktvā prājāpatyaṃ caret //
ViSmṛ, 22, 17.1 śūdraś ca dvijāśauce snānam ācaret //
ViSmṛ, 22, 63.1 dvijaḥ śūdrapretānugamanaṃ kṛtvā sravantīm āsādya tannimagnaḥ triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 64.1 dvijapretasyāṣṭaśatam //
ViSmṛ, 26, 4.1 na tveva dvijaḥ śūdrayā //
ViSmṛ, 26, 5.1 dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet /
ViSmṛ, 28, 39.1 etenaiva teṣāṃ dvijatvam //
ViSmṛ, 28, 40.1 prāṅ mauñjībandhanād dvijaḥ śūdrasamo bhavati //
ViSmṛ, 28, 51.1 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
ViSmṛ, 51, 4.1 sarveṣv eteṣu dvijānāṃ prāyaścittānte bhūyaḥ saṃskāraṃ kuryāt //
ViSmṛ, 51, 65.1 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ViSmṛ, 51, 66.1 gṛhe gurāvaraṇye vā nivasann ātmavān dvijaḥ /
ViSmṛ, 53, 9.1 yat karotyekarātreṇa vṛṣalīsevanād dvijaḥ /
ViSmṛ, 54, 26.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ViSmṛ, 54, 27.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ViSmṛ, 55, 8.1 prāṇāyāmaṃ dvijaḥ kuryāt sarvapāpāpanuttaye /
ViSmṛ, 55, 8.2 dahyante sarvapāpāni prāṇāyāmair dvijasya tu //
ViSmṛ, 55, 13.1 sahasrakṛtvas tvabhyasya bahir etat trikaṃ dvijaḥ /
ViSmṛ, 93, 7.1 na vāryapi prayaccheta baiḍālavratike dvije /
ViSmṛ, 93, 9.2 śaṭho mithyāvinītaśca bakavrataparo dvijaḥ //
ViSmṛ, 100, 1.2 ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā //
Yājñavalkyasmṛti
YāSmṛ, 1, 10.1 brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ /
YāSmṛ, 1, 18.2 prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet //
YāSmṛ, 1, 39.2 brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ //
YāSmṛ, 1, 41.1 madhunā payasā caiva sa devāṃs tarpayed dvijaḥ /
YāSmṛ, 1, 44.2 pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ //
YāSmṛ, 1, 48.2 tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ //
YāSmṛ, 1, 98.1 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
YāSmṛ, 1, 120.1 śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet /
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
YāSmṛ, 1, 126.1 eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ /
YāSmṛ, 1, 174.2 jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān //
YāSmṛ, 1, 179.1 prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā /
YāSmṛ, 1, 209.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
YāSmṛ, 1, 238.2 kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet //
YāSmṛ, 1, 255.2 tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije //
YāSmṛ, 1, 257.2 prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet //
YāSmṛ, 1, 278.2 bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ //
YāSmṛ, 1, 305.1 dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ /
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 83.2 tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ //
YāSmṛ, 2, 166.2 dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret //
YāSmṛ, 2, 296.1 abhakṣyeṇa dvijaṃ dūṣyo daṇḍya uttamasāhasam /
YāSmṛ, 3, 26.1 brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit /
YāSmṛ, 3, 35.1 kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ /
YāSmṛ, 3, 61.2 bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ //
YāSmṛ, 3, 192.2 upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ //
YāSmṛ, 3, 310.1 yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ /
YāSmṛ, 3, 334.1 ya idaṃ śrāvayed vidvān dvijān parvasu parvasu /
Śatakatraya
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Abhidhānacintāmaṇi
AbhCint, 2, 18.2 kaumudīkumudinībhadakṣajārohiṇīdvijaniśauṣadhīpatiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 356.2 bharadvājo dvijo brāhmo vyāghrāṭaḥ khañjarīṭakaḥ //
AṣṭNigh, 1, 388.1 aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 13.1 ataḥ puṃbhir dvijaśreṣṭhā varṇāśramavibhāgaśaḥ /
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 1, 4, 26.1 evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ /
BhāgPur, 1, 5, 25.1 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ /
BhāgPur, 1, 7, 19.2 astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ //
BhāgPur, 1, 7, 49.3 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ //
BhāgPur, 1, 7, 55.3 maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam //
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 10, 19.1 aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ /
BhāgPur, 1, 12, 6.1 kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ /
BhāgPur, 1, 12, 28.1 takṣakādātmano mṛtyuṃ dvijaputropasarjitāt /
BhāgPur, 1, 12, 36.1 āhūto bhagavān rājñā yājayitvā dvijairnṛpam /
BhāgPur, 1, 16, 1.2 tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
BhāgPur, 1, 19, 3.2 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ //
BhāgPur, 1, 19, 14.2 nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte //
BhāgPur, 1, 19, 15.2 dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ //
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 3, 2, 27.2 yamunopavane kūjaddvijasaṃkulitāṅghripe //
BhāgPur, 3, 7, 27.3 vada naḥ sargasaṃvyūhaṃ gārbhasvedadvijodbhidām //
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 19, 33.3 kṣattānandaṃ paraṃ lebhe mahābhāgavato dvija //
BhāgPur, 3, 19, 37.2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahmavadhād api dvijāḥ //
BhāgPur, 3, 20, 30.2 sunāsāṃ sudvijāṃ snigdhahāsalīlāvalokanām //
BhāgPur, 3, 21, 40.1 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ /
BhāgPur, 3, 21, 41.1 mattadvijagaṇair ghuṣṭaṃ mattabhramaravibhramam /
BhāgPur, 3, 22, 11.1 tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā /
BhāgPur, 3, 23, 10.2 rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ /
BhāgPur, 4, 2, 20.2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ //
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 2, 27.1 tasyaivaṃ vadataḥ śāpaṃ śrutvā dvijakulāya vai /
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 6, 13.1 āhvayantam ivoddhastair dvijān kāmadughair drumaiḥ /
BhāgPur, 4, 7, 51.1 ātmamāyāṃ samāviśya so 'haṃ guṇamayīṃ dvija /
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
BhāgPur, 4, 13, 29.2 aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ /
BhāgPur, 4, 14, 6.1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
BhāgPur, 4, 14, 30.1 iti te 'satkṛtāstena dvijāḥ paṇḍitamāninā /
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
BhāgPur, 4, 21, 37.2 dedīpyamāne 'jitadevatānāṃ kule svayaṃ rājakulāddvijānām //
BhāgPur, 4, 24, 46.2 sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam //
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 8, 8, 15.2 digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ //
BhāgPur, 10, 3, 3.2 dvijālikulasannādastavakā vanarājayaḥ //
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 11, 1, 9.1 yannimittaḥ sa vai śāpo yādṛśo dvijasattama /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 6, 31.1 idānīṃ nāśa ārabdhaḥ kulasya dvijaśāpajaḥ /
BhāgPur, 11, 7, 31.3 pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ //
BhāgPur, 11, 13, 39.2 parāyaṇaṃ dvijaśreṣṭhāḥ śriyaḥ kīrter damasya ca //
BhāgPur, 11, 17, 19.1 śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpy amāyayā /
BhāgPur, 11, 17, 22.1 dvitīyaṃ prāpyānupūrvyāj janmopanayanaṃ dvijaḥ /
BhāgPur, 11, 18, 42.2 gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam //
BhāgPur, 11, 21, 14.2 matsmṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācared dvijaḥ //
Bhāratamañjarī
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 87.2 khagamo nāmabhītena tāḍitaḥ phaṇinā dvijaḥ //
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 1, 89.2 kṣatriyasya vrataṃ dhairyaṃ dvijānāṃ bhūṣaṇaṃ kṛpā //
BhāMañj, 1, 90.3 āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā //
BhāMañj, 1, 91.2 prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ //
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 1, 178.2 saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ //
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 465.2 purā rāmahate kṣattre dvijairjātā narādhipāḥ //
BhāMañj, 1, 502.2 avardhatātithigurudvijapūjāvidhāyinī //
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 809.2 brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ //
BhāMañj, 1, 824.2 dvijaṃ bāṣpākulaṃ kuntī śucaḥ papraccha kāraṇam //
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 1, 838.2 dvijakāryeṣu saṃnaddhā kuntī prāyādvṛkodaram //
BhāMañj, 1, 841.2 dvijakāryasamudyuktāṃ praśaṃsandharmanandanaḥ //
BhāMañj, 1, 858.2 kadācidāyayau vipragehamabhyāgato dvijaḥ //
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 873.2 pratiparva dvijair indorarcitevādhidevatā //
BhāMañj, 1, 884.1 ityuktvāntarhite vyāse dvijānāmantrya pāṇḍavāḥ /
BhāMañj, 1, 962.2 taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati //
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 969.1 dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ /
BhāMañj, 1, 997.1 kṛtavīryaḥ purā rājā bhṛgūnagrabhujo dvijān /
BhāMañj, 1, 1016.1 vrajanto dvijasārthena samāje jagatībhujām /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1062.1 kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ /
BhāMañj, 1, 1076.1 dvijena manyurasmākaṃ kṛtaṃ yenāticāpalam /
BhāMañj, 1, 1079.1 dṛṣṭvā tānkrodhasaṃrabdhāndrupadaḥ śaraṇaṃ dvijān /
BhāMañj, 1, 1080.1 tato vihasya vijayo vinivārya raṇāddvijān /
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 1, 1237.1 sa gatvā puṇyatīrthāni sevamānaḥ saha dvijaiḥ /
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 1, 1327.1 yuvāṃ vadānyau samprāptaḥ śrutveti dvijabhāṣitam /
BhāMañj, 5, 94.2 provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ //
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 13, 17.1 taṃ kadāciddvijaḥ kaścidajñānāvāptakilbiṣam /
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 72.2 hiraṇmayasya śakuneste śrutvā bhāṣitaṃ dvijāḥ //
BhāMañj, 13, 77.2 vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ //
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 477.2 śakro 'pi tadgirā prāpya prayayau dvijaveśabhṛt //
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 521.1 rakṣitā nyastaśastrāṇāṃ dvijānāṃ yoṣitāṃ tathā /
BhāMañj, 13, 691.1 iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ /
BhāMañj, 13, 692.2 śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam //
BhāMañj, 13, 698.2 putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ //
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
BhāMañj, 13, 730.1 maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam /
BhāMañj, 13, 733.2 vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ //
BhāMañj, 13, 749.1 iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ /
BhāMañj, 13, 817.1 tālurandhrasamutthaṃ tattejo dvijamahībhujoḥ /
BhāMañj, 13, 859.1 atithidvijabhṛtyānāṃ śeṣamaśnāti yaḥ sadā /
BhāMañj, 13, 980.2 svecchācāro dvijo yogī vilokya kapilo 'bravīt //
BhāMañj, 13, 982.1 ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām /
BhāMañj, 13, 1204.1 gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam /
BhāMañj, 13, 1207.1 sthitvā tatra nirāhāro dināni katiciddvijaḥ /
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1445.1 tacchrutvā kṣatriyo neha kaścitsarve dvijā vayam /
BhāMañj, 13, 1477.2 cacāra kṛtakṛtyaḥ kṣmāṃ pūjyamāno nṛpairdvijaiḥ //
BhāMañj, 13, 1718.1 purā vane dvijaḥ kaścidgṛhīto rakṣasā balāt /
BhāMañj, 14, 134.1 satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
BhāMañj, 14, 188.1 dvijebhyo dīyamāneṣu hemaratneṣu bhūbhujā /
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
BhāMañj, 14, 197.1 kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ /
BhāMañj, 14, 204.1 dvijalakṣasahasrāṇāmiha bhojanabhūmiṣu /
BhāMañj, 14, 215.1 iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ /
BhāMañj, 15, 51.2 prātardattvā yathākāmaṃ dvijebhyo ratnakāñcanam //
BhāMañj, 17, 5.1 prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 42.1 tumburuḥ saurabhaḥ sauro vanajaḥ sānujo dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
GarPur, 1, 6, 7.2 tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ //
GarPur, 1, 9, 3.1 guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ /
GarPur, 1, 15, 29.2 kinnarāṇāṃ patiścaiva dvijānāṃ patiruttamaḥ //
GarPur, 1, 15, 160.1 paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt /
GarPur, 1, 36, 3.1 manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
GarPur, 1, 42, 25.1 baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet //
GarPur, 1, 43, 9.2 kuśasūtraṃ dvijānāṃ syād rājñā kauśeyapaṭṭakam //
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 48, 38.1 kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ /
GarPur, 1, 48, 85.1 svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ /
GarPur, 1, 50, 35.1 vedābhyāsaṃ tataḥ kuryātprayatnācchaktito dvijaḥ /
GarPur, 1, 50, 37.2 sādhayedvividhānarthānkuṭumbārthaṃ tato dvijaḥ //
GarPur, 1, 50, 74.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
GarPur, 1, 50, 75.1 pūjayedatithiṃ nityaṃ namasyed arcayeddvijam /
GarPur, 1, 50, 79.2 akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ //
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 52, 5.2 aśvamedhāvabhṛthake snātvā vā mucyate dvijaḥ //
GarPur, 1, 52, 7.1 śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ /
GarPur, 1, 52, 10.1 cīravāsā dvijo 'raṇye cared brahmahaṇavratam /
GarPur, 1, 52, 12.2 patitena ca saṃsargaṃ kurute yastu vai dvijaḥ //
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 73, 1.3 parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijāḥ //
GarPur, 1, 84, 37.2 viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān //
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
GarPur, 1, 93, 10.1 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
GarPur, 1, 94, 5.2 prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet //
GarPur, 1, 94, 26.2 madhunā payasā caiva sa devāṃstarpayeddvijaḥ //
GarPur, 1, 94, 27.2 yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ //
GarPur, 1, 94, 31.1 bhūmidānasya tapasaḥ svādhyāyaphalabhāgdvijaḥ /
GarPur, 1, 96, 6.2 jātyutkarṣāddvijo jñeyaḥ saptame pañcame 'pi vā //
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
GarPur, 1, 96, 28.2 śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet //
GarPur, 1, 96, 28.2 śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet //
GarPur, 1, 96, 32.2 eṣāmasambhave kuryādiṣṭiṃ vaiśvānarīṃ dvijaḥ //
GarPur, 1, 96, 70.2 kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān //
GarPur, 1, 98, 11.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
GarPur, 1, 98, 12.1 dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
GarPur, 1, 99, 19.1 kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet /
GarPur, 1, 99, 36.1 tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
GarPur, 1, 100, 4.2 bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān //
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 105, 55.1 kṛtvopavāsaṃ retoviṇmūtrāṇāṃ prāśane dvijaḥ /
GarPur, 1, 105, 56.1 rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ /
GarPur, 1, 106, 22.2 kṣātreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ //
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 107, 7.1 kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
GarPur, 1, 109, 11.1 sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ /
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 113, 58.1 rāgadveṣādiyuktānāṃ na sukhaṃ kutracid dvija /
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
GarPur, 1, 115, 50.2 tasmātsarvaprayatnena dvijaḥ pūjyaḥ prayatnataḥ //
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 117, 14.2 dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau //
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 120, 10.2 ghṛtaudanaṃ ca varṣānte sapatnīkāndvijānyajet //
GarPur, 1, 122, 6.1 dvādaśyāmatha sampūjya pradadyāddvijabhojanam /
GarPur, 1, 123, 6.1 ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet /
GarPur, 1, 125, 6.1 ekādaśīm upoṣyaiva dvādaśīm athavā dvija /
GarPur, 1, 139, 7.1 kanyā satyavatī dattā ṛcīkāya dvijāya sā /
GarPur, 1, 140, 9.2 kaṇvānmedhātithirjajñe yataḥ kāṇvāyanā dvijāḥ //
GarPur, 1, 142, 21.2 māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ //
GarPur, 1, 152, 2.2 nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūdyadayaṃ purā //
Hitopadeśa
Hitop, 1, 10.5 pramāṇayati no dharme yathā goghnam api dvijam //
Hitop, 3, 66.13 asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāś ca mahībhṛtaḥ /
Hitop, 4, 21.9 sa tiraskāram āpnoti bhagnabhāṇḍo dvijo yathā //
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 27.10 jñānaśreṣṭho dvijaḥ pūjyaḥ kṣatriyo balavān api /
Hitop, 4, 27.11 dhanadhānyādhiko vaiśyaḥ śūdras tu dvijasevayā //
Kathāsaritsāgara
KSS, 1, 2, 30.2 dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat //
KSS, 1, 3, 6.1 dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
KSS, 1, 3, 38.2 ninyustaddarśanavyājāddvijā vindhyanivāsinīm //
KSS, 1, 3, 44.1 tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ /
KSS, 1, 3, 54.1 vañcanapravaṇā veśyā dvijā matpitaro yathā /
KSS, 1, 4, 111.2 abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ //
KSS, 1, 4, 121.2 jīvandvijo 'munā dagdha iti doṣānukīrtanāt //
KSS, 1, 5, 16.1 hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 109.2 kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi //
KSS, 1, 5, 121.2 sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat //
KSS, 1, 5, 129.2 śiṣyayukto guṇāḍhyākhyas tyaktabhāṣātrayo dvijaḥ //
KSS, 1, 6, 51.1 kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 56.2 iti jalpansa tattasyai svarṇamarpitavāndvijaḥ //
KSS, 1, 6, 64.1 hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ /
KSS, 1, 6, 74.2 pūrvaṃ maunī nirāhāro dvijaḥ kaścitsamāyayau //
KSS, 1, 6, 76.1 nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ /
KSS, 1, 7, 1.2 tatra ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam //
KSS, 1, 7, 43.1 sa kālena dvijastasyāṃ pañca putrānajījanat /
KSS, 1, 7, 46.2 tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ //
KSS, 1, 7, 81.2 strīveṣaḥ sa dvijastasyā visrambhāspadatāṃ yayau //
KSS, 1, 7, 83.1 tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ /
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 1, 8, 25.2 paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ //
KSS, 2, 1, 39.2 imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ //
KSS, 2, 2, 6.1 mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
KSS, 2, 4, 65.2 dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam //
KSS, 2, 4, 68.1 so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
KSS, 2, 5, 56.2 sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā //
KSS, 2, 6, 42.1 nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ /
KSS, 3, 1, 68.1 tacchrutvā vyasṛjadrājā so 'tha pratyayitāndvijān /
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 1, 71.1 iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ /
KSS, 3, 3, 93.1 tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī /
KSS, 3, 3, 95.1 sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
KSS, 3, 3, 99.1 sa cāgnirdvijarūpī taṃ jagāda caraṇānatam /
KSS, 3, 3, 105.2 guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām //
KSS, 3, 3, 115.1 adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
KSS, 3, 3, 117.1 taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ /
KSS, 3, 3, 134.1 devadvijasaparyā hi kāmadhenurmatā satām /
KSS, 3, 4, 108.2 bhayakārkaśyakopānāṃ gṛhaṃ hi chāndasā dvijāḥ //
KSS, 3, 4, 109.2 vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ //
KSS, 3, 4, 116.1 supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ /
KSS, 3, 4, 123.2 maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha //
KSS, 3, 4, 129.2 naiva taṃ gaṇayāmāsur dvijā dhanamadoddhatāḥ //
KSS, 3, 4, 200.1 tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān /
KSS, 3, 4, 318.2 nānādeśodbhavaistaistair dvijairabhyāgatapriyaiḥ //
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 15.1 tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān /
KSS, 3, 6, 18.1 āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ /
KSS, 3, 6, 115.2 viṣṇusvāmītyabhūt tasyāḥ kālarātryāḥ patir dvijaḥ //
KSS, 3, 6, 227.1 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 5, 1, 57.1 tāvacca tannivāsyekaḥ śaktideva iti dvijaḥ /
KSS, 5, 1, 87.2 saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ //
KSS, 5, 1, 100.1 ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ /
KSS, 5, 1, 220.1 atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ /
KSS, 5, 2, 1.1 atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
KSS, 5, 2, 5.2 dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ //
KSS, 5, 2, 63.2 sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau //
KSS, 5, 2, 115.1 samudradattanāmāsāvupetyāśvāsya taṃ dvijam /
KSS, 5, 3, 118.1 ityālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
KSS, 5, 3, 136.2 vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ //
KSS, 5, 3, 195.2 purābhūddharidattākhyaḥ kambukākhye pure dvijaḥ //
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
KSS, 5, 3, 232.1 tato dattabalir yāvad etya paśyati sa dvijaḥ /
KSS, 6, 1, 95.2 kadācid āgād āhārakāle klānto 'tithir dvijaḥ //
KSS, 6, 1, 108.2 tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu //
KSS, 6, 1, 128.1 kramāccānaśanenobhau vipannau tau dvijāntyajau /
KSS, 6, 1, 128.2 dvijastatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ //
KSS, 6, 1, 129.1 tato 'kṛtātmā kaivartakula evātra sa dvijaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 133.2 sampūjyāgniṃ dvijaṃ devaṃ kuryāddhalaprasāraṇam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 80.1 kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija /
Madanapālanighaṇṭu
MPālNigh, 4, 48.1 samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /
Mātṛkābhedatantra
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.1 nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
Narmamālā
KṣNarm, 2, 144.2 tasya putrāśca pautrāśca sarve 'dhikaraṇadvijāḥ //
KṣNarm, 3, 104.1 devadvijadhanagrāsajātakoṣṭhagalagrahaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 vātaguṇaḥ ityādikaṃ caturañjalipramāṇaṃ pūrvavac dvijasamīpavartino niyamārtham //
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 vyādhinimittaṃ prasṛtimātram dvijānāṃ sādo'pravṛttiḥ ākāśaguṇaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.3 āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.1 tatra dvijānāṃ garbhādhānādayaḥ samantrakāḥ kāryāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.3 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 65.2 sakṛt saṃskṛtasaṃskārā sīmantena dvijastriyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 95.2 dravyābhāve dvijābhāve pravāse putrajanmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.2 dakṣiṇābhir dvijendrāṇāṃ kartavyaṃ cāpi pūjanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 288.1 sakṛccoddharaṇāttasya prāyaścittī bhaved dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 361.3 ā samāvartanāt kuryāt kṛtopanayano dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.3 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.3 samānapravarāṃ caiva dvijaścāndrāyaṇaṃ caret //
Rasahṛdayatantra
RHT, 1, 4.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
Rasamañjarī
RMañj, 3, 16.1 śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 18.1 kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /
RPSudh, 1, 29.1 dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /
RPSudh, 3, 9.1 gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /
RPSudh, 3, 13.3 sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 37.2 vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //
Rasaratnasamuccaya
RRS, 1, 35.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RRS, 6, 56.1 harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ /
Rasaratnākara
RRĀ, R.kh., 5, 16.1 śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /
RRĀ, V.kh., 1, 71.2 harṣayed dvijadevāṃśca tarpayediṣṭadevatām //
RRĀ, V.kh., 3, 2.1 śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
Rasendracintāmaṇi
RCint, 7, 50.1 śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
RCint, 8, 122.2 śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.1 śrīvaijayāyenasagotravaryaḥ śrībappanāmā dvijapuṃgavo'bhūt /
Ratnadīpikā
Ratnadīpikā, 1, 20.1 stasmi [... au2 Zeichenjh] svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ /
Rājanighaṇṭu
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Āmr, 184.1 tumbaruḥ saurabhaḥ sauro vanajaḥ sānujo dvijaḥ /
RājNigh, Pānīyādivarga, 156.2 dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam //
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
RājNigh, Manuṣyādivargaḥ, 42.0 hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ //
RājNigh, Siṃhādivarga, 102.1 vājī pattrarathaḥ pakṣī dvijo nīḍodbhavo 'nugaḥ /
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
RājNigh, Rogādivarga, 52.1 yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā /
RājNigh, Rogādivarga, 56.2 yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 1, 10.2 dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi //
SkPur, 6, 3.1 sa devaveśmani tadā bhikṣārtham agamad dvijāḥ /
SkPur, 8, 6.1 niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ /
SkPur, 8, 14.2 tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi //
SkPur, 8, 17.2 rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān //
SkPur, 8, 22.2 amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ //
SkPur, 11, 8.1 atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ /
SkPur, 11, 9.2 apaśyadārto duḥkhārtānapṛcchattāṃśca sa dvijaḥ //
SkPur, 12, 8.3 tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava //
SkPur, 12, 36.3 utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ //
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 17, 26.2 tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija //
SkPur, 18, 40.2 ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān /
SkPur, 20, 6.1 apaśyallambamānāṃstu gartāyāṃ sa pitṝn dvijaḥ /
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
SkPur, 21, 10.2 yugāntādityasaṃkāśastataḥ samabhavaddvijaḥ //
Smaradīpikā
Smaradīpikā, 1, 17.2 dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ //
Tantrāloka
TĀ, 8, 318.2 madhye 'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ //
Ānandakanda
ĀK, 1, 2, 225.1 vedagodvijarājendraguruvīrādihiṃsayā /
ĀK, 1, 2, 262.2 pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena vā //
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 6, 102.2 śivadvijagurustrīṇāṃ vīrayoniyatātmanām //
ĀK, 1, 15, 8.2 śuddhadeho virekādyairarcitāgnigurudvijaḥ //
ĀK, 1, 15, 17.1 vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam /
ĀK, 1, 15, 277.1 śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
ĀK, 1, 15, 517.1 sthirakeśadvijanakho valīpalitavarjitaḥ /
ĀK, 1, 15, 532.1 bhāgyahīnā na paśyanti devāgnidvijanindakāḥ /
ĀK, 1, 15, 572.1 gurvagnidvijasiddhānāṃ cetāṃsi parimodayan /
ĀK, 1, 15, 595.2 tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ //
Āryāsaptaśatī
Āsapt, 2, 162.2 upavītād api vidito na dvijadehas tapasvī te //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 1.0 vaidyaśabdadvijaśabdayoḥ pravṛttinimittamāha vidyetyādi //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 4, 2.2 śukaḥ asti somaprabhaṃ nāma dvijasthānam /
Śusa, 4, 2.6 tataḥ somaśarmā varārthaṃ bhuvaṃ paryaṭan samprāpto dvijasthānaṃ janasthānaṃ nāma /
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 8.2 tasmānmayā jīvitumicchatā dvijaiḥ saha paradeśaṃ gantavyam /
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.10 mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt /
Śusa, 9, 4.11 mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 18.0 bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 5.2 tulanāyāṃ gurutarān pañca gulmān daśa dvijān /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 11.2 saha sthitvā dvijavarair gokarṇe suciraṃ dvija //
GokPurS, 1, 11.2 saha sthitvā dvijavarair gokarṇe suciraṃ dvija //
GokPurS, 2, 62.2 phalādhikyaṃ jape home dvijārcādau vrateṣu ca //
GokPurS, 3, 10.1 dadhānaṃ śataśṛṅgaṃ taṃ pīḍayāmāsa vai dvijam /
GokPurS, 3, 49.1 tatra svabhartrā snānārtham āgatāṃ dvijavallabhām /
GokPurS, 3, 51.2 tataḥ svabhavanaṃ yāte dvije tasmin svabhāryayā //
GokPurS, 5, 70.1 snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ /
GokPurS, 6, 23.2 atha prīto hariḥ prāha varaṃ vṛṇu dvijepsitam //
GokPurS, 8, 69.1 mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā /
GokPurS, 9, 60.1 sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ /
GokPurS, 9, 65.1 tathāpi vakṣye pāpasya niṣkṛtiṃ śṛṇu bho dvija /
GokPurS, 9, 69.1 kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ /
GokPurS, 9, 71.2 kṛtakṛtyas tato bhūtvā yayau svabhavanaṃ dvijaḥ //
GokPurS, 9, 72.1 svācāranirataḥ śānto babhūva dvijasattamaḥ /
GokPurS, 10, 64.1 vibhājayasva tānt sarvān adhīyīran dvijā bhuvi /
GokPurS, 10, 91.2 ā svarlokād dvijaśreṣṭhāḥ pātālāvadhi sattamāḥ //
GokPurS, 11, 1.3 mathurāyāṃ dvijaḥ kaścit suhotra iti viśrutaḥ //
GokPurS, 11, 24.2 suhotro 'pi dvijaśreṣṭho dehānte svargatiṃ yayau //
GokPurS, 11, 40.2 bhaktyā śivaṃ samārādhya siddhiṃ prāptau dvijottamau //
GokPurS, 11, 71.1 yathāsthānaṃ gato'haṃ vai tasmāt tvaṃ dvijapuṅgava /
GokPurS, 12, 36.2 paśupakṣidvijān hanti māṃsagṛdhnur durātmavān //
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
GokPurS, 12, 44.2 ity uktvā lubdhako rājan nanāma dvijapādayoḥ //
GokPurS, 12, 47.2 mayā bahūni pāpāni kṛtāni dvijapuṅgava //
GokPurS, 12, 61.3 mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ //
GokPurS, 12, 66.2 evaṃ dineṣu gacchatsu keṣucid dvijadampatī //
GokPurS, 12, 70.2 māsānte devatādravyaṃ muṣitvā prayayau dvijaḥ //
GokPurS, 12, 71.1 patnyā sahaiva śanakair mārgamadhye gato dvijaḥ /
GokPurS, 12, 72.1 dadṛśur mārgamadhye taṃ sadevadravyakaṃ dvijam /
GokPurS, 12, 72.2 baddhvā rājāntikaṃ dūtā ninyus taṃ vai dvijādhamam //
GokPurS, 12, 74.1 tatas tenaiva duḥkhena pīḍitau dvijadampatī /
GokPurS, 12, 77.1 paścāt sānaṅgalekhā tu babhūva nakulī dvija /
GokPurS, 12, 93.2 sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ /
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
GokPurS, 12, 97.1 idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija /
Gorakṣaśataka
GorŚ, 1, 6.1 dvijasevitaśākhasya śrutikalpataroḥ phalam /
Haribhaktivilāsa
HBhVil, 1, 62.2 dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ //
HBhVil, 1, 188.2 yathā dvijo yathā gaṅgā tathāsau mantra uttamaḥ //
HBhVil, 2, 3.2 dvijānām anupetānāṃ svakarmādhyayanādiṣu /
HBhVil, 2, 12.3 tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām //
HBhVil, 2, 208.1 lokapālam athāgneyyām agniṃ sampūjayed dvijaḥ /
HBhVil, 2, 245.2 śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api //
HBhVil, 3, 14.1 tato 'bhyaset prayatnena sadācāraṃ sadā dvijaḥ /
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 193.2 pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ /
HBhVil, 3, 232.2 smṛtvā praṇavagāyatryau nibadhnīyācchikhāṃ dvijaḥ //
HBhVil, 4, 51.3 vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ //
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 135.2 tailābhyakto ghṛtābhyakto viṇmūtre kurute dvijaḥ /
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 213.2 nirantarālaṃ yaḥ kuryād ūrdhvapuṇḍraṃ dvijādhamaḥ /
HBhVil, 4, 214.1 acchidram ūrdhvapuṇḍraṃ tu ye kurvanti dvijādhamāḥ /
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 279.1 śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija /
HBhVil, 4, 291.1 māndhātṛṇāmbarīṣeṇa mārkaṇḍapramukhair dvijaiḥ /
HBhVil, 5, 245.3 sarvapāpaughaśamano bhāvābhāvakaro dvija /
HBhVil, 5, 290.3 vistareṇa na śaknoti bṛhaspatir api dvijāḥ //
HBhVil, 5, 450.2 dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ //
Haṃsadūta
Haṃsadūta, 1, 60.1 samantād unmīladvalabhidupalastambhayugalaprabhājaitraṃ keśidvijalulitakeyūralalitam /
Kokilasaṃdeśa
KokSam, 1, 80.2 tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 33.1 yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
ParDhSmṛti, 1, 33.2 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ //
ParDhSmṛti, 1, 56.1 akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
ParDhSmṛti, 1, 60.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
ParDhSmṛti, 1, 64.1 śūdrasya dvijaśuśrūṣā paramo dharma ucyate /
ParDhSmṛti, 2, 5.2 ekadvitricaturviprān bhojayet snātakān dvijaḥ //
ParDhSmṛti, 2, 14.2 vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ //
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
ParDhSmṛti, 3, 26.1 yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ /
ParDhSmṛti, 3, 27.1 saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
ParDhSmṛti, 3, 48.2 dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 5, 3.1 vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi /
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
ParDhSmṛti, 5, 12.2 dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ //
ParDhSmṛti, 5, 13.2 āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ //
ParDhSmṛti, 5, 24.2 dahanti ye dvijās taṃ tu te yānti paramāṃ gatim //
ParDhSmṛti, 6, 11.2 tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 22.2 dvijasaṃbhāṣaṇaṃ kuryāt sāvitrīṃ tu sakṛj japet //
ParDhSmṛti, 6, 27.1 caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
ParDhSmṛti, 6, 34.2 vijñāte tūpasannasya dvijāḥ kurvanty anugraham //
ParDhSmṛti, 6, 54.1 upavāso vrataṃ homo dvijasampāditāni vai /
ParDhSmṛti, 6, 55.1 sarvān kāmān avāpnoti dvijasampāditair iha /
ParDhSmṛti, 6, 60.2 sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ //
ParDhSmṛti, 6, 61.1 kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet /
ParDhSmṛti, 7, 8.2 yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ //
ParDhSmṛti, 7, 20.2 ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //
ParDhSmṛti, 8, 13.1 munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām /
ParDhSmṛti, 8, 20.1 prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ /
ParDhSmṛti, 8, 20.2 te dvijāḥ pāpakarmāṇaḥ sametā narakaṃ yayuḥ //
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 8, 23.2 tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale //
ParDhSmṛti, 8, 24.2 gāyatrībrahmatattvajñāḥ sampūjyante janair dvijāḥ //
ParDhSmṛti, 8, 25.1 duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /
ParDhSmṛti, 8, 26.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
ParDhSmṛti, 8, 41.2 viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ /
ParDhSmṛti, 10, 5.1 caṇḍālīṃ vā śvapākīṃ vā hyabhigacchati yo dvijaḥ /
ParDhSmṛti, 11, 3.1 pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 10.1 uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ /
ParDhSmṛti, 11, 12.2 tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ //
ParDhSmṛti, 11, 15.1 dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān /
ParDhSmṛti, 11, 15.2 svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ //
ParDhSmṛti, 11, 36.1 etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 41.2 asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ //
ParDhSmṛti, 11, 46.1 apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret /
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //
ParDhSmṛti, 11, 51.1 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ /
ParDhSmṛti, 12, 12.1 snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛgaṇaiḥ saha /
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
ParDhSmṛti, 12, 36.2 varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ //
ParDhSmṛti, 12, 37.1 mṛtasūtakapuṣṭāṅgo dvijaḥ śūdrānnabhojanaḥ /
ParDhSmṛti, 12, 40.1 maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
ParDhSmṛti, 12, 60.2 annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam //
ParDhSmṛti, 12, 75.1 madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 14.2 evaṃ paramparāproktaṃ śatasaṃkhyair dvijottamaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.1 sāhaṃ potamimaṃ tubhyaṃ gṛhītvā hyāgatā dvija /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 24.1 sa cauṃkāramayo 'tīto gāyatrīmasṛjaddvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 10.1 śīghraṃ praviśa matpakṣau yena viśramase dvija /
SkPur (Rkh), Revākhaṇḍa, 8, 47.2 asya prasādādamarastathā tvaṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 10, 23.2 saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija //
SkPur (Rkh), Revākhaṇḍa, 11, 8.1 tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 14.2 ye punarnarmadātīramāśritya dvijapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 1.3 narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 19.2 āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si //
SkPur (Rkh), Revākhaṇḍa, 19, 16.2 taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale //
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 27, 3.2 anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 2.2 ko 'sau dvijavaraśreṣṭhaḥ siddhastatra mahāmune /
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 33, 11.1 tato 'nyadivase vahnirdvijarūpo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 12.1 bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 15.3 dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 36.2 tato 'sya bhūyo 'pi gṛhe jvale 'haṃ nānyathā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 42.1 krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati /
SkPur (Rkh), Revākhaṇḍa, 38, 55.1 brahmatejo hi balavaddvijānāṃ hi sureśvara /
SkPur (Rkh), Revākhaṇḍa, 38, 65.1 abhinandya dvijānsarvānanujñāto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 21.2 tīrthe vā hyūṣare kṣetra etanme kathaya dvija //
SkPur (Rkh), Revākhaṇḍa, 40, 2.3 kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija //
SkPur (Rkh), Revākhaṇḍa, 41, 20.1 tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 41.1 kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 43, 9.1 tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān /
SkPur (Rkh), Revākhaṇḍa, 43, 17.1 śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 43, 18.1 athavā praṇavāśakto dvijebhyo gurave tathā /
SkPur (Rkh), Revākhaṇḍa, 50, 1.2 dvijāśca kīdṛśāḥ pūjyā apūjyāḥ kīdṛśāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 12.1 śrutādhyayanasampannā ye dvijā vṛttatatparāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 13.1 prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 33.2 hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 45.1 āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 48.2 sa dadarśa tataḥ śīghraṃ bahudvijasamākulam //
SkPur (Rkh), Revākhaṇḍa, 54, 55.1 evaṃvidhān dvijān dṛṣṭvā jānubhyāmavaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 56.2 kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 37.1 ya idaṃ śrāvayen nityamākhyānaṃ dvijapuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 56, 47.1 śrāddhaṃ kṛtvā yathānyāyamanindyān bhojayed dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 57.2 pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 102.1 śrūyate dvijavākyaistu na doṣo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 57, 1.2 bhānumatī dvijānbhojya bubhuje bhuktaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 15.1 te dvijā bhānumatyātha śūlabhedaṃ gatāḥ saha /
SkPur (Rkh), Revākhaṇḍa, 60, 54.2 śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 66.1 ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 69, 9.2 patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam //
SkPur (Rkh), Revākhaṇḍa, 72, 5.2 ayuktamidamasmākaṃ dvija kleśo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 72, 48.2 na te pūjyā dvijāḥ pārtha maṇināgeśvare śubhe //
SkPur (Rkh), Revākhaṇḍa, 72, 61.1 devadvijagurorbhaktās tīrthasevāparāyaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 11.2 dāpayet parayā bhaktyā dvije svādhyāyatatpare //
SkPur (Rkh), Revākhaṇḍa, 76, 15.2 prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 19.1 vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 20.2 darbheṣu nikṣipedannamityuccārya dvijāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 19.2 ityuccārya dvije deyā yāntu te paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 21.1 ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 21.2 haviṣyānnaṃ viśālākṣa dvijānāṃ caiva dāpayet //
SkPur (Rkh), Revākhaṇḍa, 79, 2.1 dadhiskande naraḥ snātvā yastu dadyād dvije dadhi /
SkPur (Rkh), Revākhaṇḍa, 83, 43.2 vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam //
SkPur (Rkh), Revākhaṇḍa, 83, 44.1 pustikākarasaṃsthaṃ ca papraccha capalaṃ dvijam //
SkPur (Rkh), Revākhaṇḍa, 83, 47.2 asthikṣepo jale kasmāddhanūmanteśvare dvija /
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
SkPur (Rkh), Revākhaṇḍa, 83, 116.1 asau loke cyuto rājanbhūtale dvijamandire /
SkPur (Rkh), Revākhaṇḍa, 85, 30.1 mṛgarūpī dvijo madhye carate nirjane vane /
SkPur (Rkh), Revākhaṇḍa, 85, 51.1 brahmahatyā ca saṃjātā mṛgarūpadharadvijāt /
SkPur (Rkh), Revākhaṇḍa, 85, 67.2 somavāre tathāṣṭamyāṃ prabhāte pūjayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 85, 70.1 dūrato 'sau dvijastyājya ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 85, 71.2 āyasī taruṇī tulyā dvijāḥ svādhyāyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 72.2 śālmalīnāvatulyāḥ syuḥ ṣaṭkarmaniratā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 2.2 yamahāsyaṃ kathaṃ jātaṃ pṛthivyāṃ dvijapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 92, 15.2 amāvāsyāṃ jitakrodho yastu pūjayate dvijān //
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 92, 29.2 narake 'haṃ na yāsyāmi dvija janmani janmani //
SkPur (Rkh), Revākhaṇḍa, 96, 2.2 mantrayitvā dvijaiḥ sarvair vedamaṅgalapāṭhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 138.1 ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 97, 141.1 pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 41.1 samprāptā dvijarūpaistu eraṇḍyāḥ saṅgame priye /
SkPur (Rkh), Revākhaṇḍa, 103, 70.2 rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 103, 173.1 tataḥ prabhāte vimale dvijānsampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 5.2 dvijāya kāñcane datte yatphalaṃ tacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 106, 3.2 nimantrayed dvijaṃ bhaktyā sapatnīkaṃ surūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 112, 4.2 vareṇa chandayāmāsa dvijam āṅgirasaṃ varam //
SkPur (Rkh), Revākhaṇḍa, 118, 33.1 kṛṣigorakṣyavāṇijyaiḥ śūdrasevākare dvije /
SkPur (Rkh), Revākhaṇḍa, 121, 26.1 candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 2.1 purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 14.2 dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 131, 6.1 na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam /
SkPur (Rkh), Revākhaṇḍa, 138, 4.1 indrena rahitaṃ rājyaṃ na kaścit kāmayed dvija /
SkPur (Rkh), Revākhaṇḍa, 143, 8.2 pūjayitvā dvijānbhaktyā yāsyete dvārakāṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 17.1 evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 20.2 tena bhrūṇahatenaiva pāpena sahasā dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 22.2 apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 23.2 kutastadbhāskaraṃ tīrthaṃ bho dvijāḥ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 153, 26.2 evamukto dvijairvipro gantuṃ tatra pracakrame //
SkPur (Rkh), Revākhaṇḍa, 155, 34.1 tasmāttīrthaṃ vijānītaṃ yamasya sadane dvijau /
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 159, 23.2 pratiśrutya dvijāyārtham adadan madhuko bhavet //
SkPur (Rkh), Revākhaṇḍa, 159, 54.3 kiṃrūpā kiṃpramāṇā sā kathaṃ sā vahati dvija //
SkPur (Rkh), Revākhaṇḍa, 159, 84.1 pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 5.2 kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 22.2 narmadāyāṃ dvijaḥ snātvā maunī niyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 22.2 kāryākāryaṃ na vijñāya śūlamāropayaddvijam //
SkPur (Rkh), Revākhaṇḍa, 171, 6.2 asahitvā tu tadduḥkhaṃ sarve te manasā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 33.1 prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 23.2 udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 180, 16.1 dvijo 'nyamantrayat kaścid bhaktyā taṃ bhojanāya vai /
SkPur (Rkh), Revākhaṇḍa, 180, 18.2 evamukto mahādevo dvijarūpadharastadā //
SkPur (Rkh), Revākhaṇḍa, 180, 23.1 atha kaściddvijo vidvānpurāṇārthasya tattvavit /
SkPur (Rkh), Revākhaṇḍa, 180, 23.2 devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 180, 26.2 ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param //
SkPur (Rkh), Revākhaṇḍa, 180, 28.2 samāyāttvaritaṃ tatra yatrāsau tiṣṭhate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 29.1 athāgatya dvijaṃ prāha vājimedhaḥ kṛto mayā /
SkPur (Rkh), Revākhaṇḍa, 180, 31.1 dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 32.3 yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā //
SkPur (Rkh), Revākhaṇḍa, 180, 36.1 samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat /
SkPur (Rkh), Revākhaṇḍa, 180, 45.2 vedavākye purāṇārthe smṛtyarthe dvijabhāṣite //
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 181, 53.1 dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā /
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 182, 18.2 cāturvidyā dvijāḥ sarve tathā jānanti sundari //
SkPur (Rkh), Revākhaṇḍa, 182, 22.2 krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān //
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 25.1 gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 33.2 śāpayitvā dvijānsarvānpurā lakṣmīrvinirgatā /
SkPur (Rkh), Revākhaṇḍa, 182, 54.2 dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam //
SkPur (Rkh), Revākhaṇḍa, 182, 58.2 prahṛṣṭavadano bhūtvā tatraiva saṃsthito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 7.2 kathaṃ vā dhautapāpe tu praviṣṭaṃ naśyate dvija /
SkPur (Rkh), Revākhaṇḍa, 186, 5.2 icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara /
SkPur (Rkh), Revākhaṇḍa, 186, 6.3 devadevasya vāhanaṃ dvijendratvaṃ sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 189, 21.1 dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 191, 6.1 saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 192, 20.2 naranārāyaṇau tatra tapodīkṣānvitau dvijau //
SkPur (Rkh), Revākhaṇḍa, 195, 14.2 dānāni dvijamukhyebhyo devatīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 198, 97.2 sapatnīkāndvijānpūjya vāsobhir bhūṣaṇais tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 101.2 tato 'pare tulābhāgenyaseyur dvijapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 104.2 sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija //
SkPur (Rkh), Revākhaṇḍa, 198, 111.2 evaṃ niśamya vacanaṃ gauryā dvijavarottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 4.3 saṃjātau śrotum icchāmi nirṇayaṃ paramaṃ dvija //
SkPur (Rkh), Revākhaṇḍa, 200, 18.1 gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 23.1 sāvitrītīrthamāsādya sāvitrīṃ yo japeddvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 26.2 caturvedo dvijo rājañjāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 207, 8.2 suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 12.2 dvijarūpadharo bhūtvā tasyāśramamagātsvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 26.1 tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 209, 46.2 dvijabandhanamātreṇa narako bhavati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 209, 47.1 maraṇādyāṃ gatiṃ yāsi na tāṃ vedmi dvijādhama /
SkPur (Rkh), Revākhaṇḍa, 209, 48.1 bhārabhūteśvare tīrtha ujjahāra jalāddvijān /
SkPur (Rkh), Revākhaṇḍa, 209, 48.2 muktvā bhāraṃ tu devena chādayitvā tu tāndvijān //
SkPur (Rkh), Revākhaṇḍa, 209, 49.2 mṛtāṃs tān vai dvijān dṛṣṭvā brahmahatyā nirākṛtā //
SkPur (Rkh), Revākhaṇḍa, 209, 51.2 jñātvā taṃ devadeveśaṃ praṇāmam akarod dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 81.1 dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam /
SkPur (Rkh), Revākhaṇḍa, 211, 2.1 dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha /
SkPur (Rkh), Revākhaṇḍa, 211, 6.2 nirgacchasvāśu durgandha gṛhācchīghraṃ dvijādhama //
SkPur (Rkh), Revākhaṇḍa, 211, 9.1 bhuñjate 'sma dvijā rājanyāvat pātre pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 211, 16.1 brāhmaṇā dvijamanveṣṭuṃ dhāvitāḥ sarvatodiśam /
SkPur (Rkh), Revākhaṇḍa, 218, 14.1 kāmadhenoḥ prabhāvaṃ taṃ jñātvā prāha tato dvijam /
SkPur (Rkh), Revākhaṇḍa, 218, 18.1 yasyedṛśaḥ kāmacāro mayyapi dvijapāṃsana /
SkPur (Rkh), Revākhaṇḍa, 220, 31.2 uttīrya tīre tasyaiva pañcabhir dvijapuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 21.1 sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā /
SkPur (Rkh), Revākhaṇḍa, 227, 20.1 mantre tīrthe dvije deve daivajñe bheṣaje gurau /
SkPur (Rkh), Revākhaṇḍa, 227, 26.2 vrajeddvijābhyanujñāto gṛhītvā niyamānapi //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.2 yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 20.2 daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 26.1 saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 40.1 śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 42.1 evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 24.1 idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /
Sātvatatantra
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
SātT, 2, 24.1 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ /
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 2, 57.2 trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe //
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //
SātT, 3, 39.2 avatārisvarūpaṃ me yathā varṇayato dvija //
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 4, 13.2 tān śṛṇuṣvānupūrvyeṇa mattaḥ svavahito dvija //
SātT, 4, 49.2 dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ //
SātT, 5, 22.1 suvarṇaśakalābhātaṃ sudvijaṃ kambukaṃdharam /
SātT, 5, 27.1 bhāvayed dveṣahīnena kāyavāṅmanasā dvija /
SātT, 5, 27.2 uttamān mānayed bhaktyā samān mitratayā dvija //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 48.2 yogirājadvijasraṣṭā yogacaryāpradarśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 55.1 vibhur dharmabhṛtāṃ śreṣṭho vedaśīrṣo dvijātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 83.2 dvijaśāpasamucchannadaṇḍakāraṇyakarmakṛt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 206.1 svadhāmā sūnṛtāsūnuḥ satyatejo dvijātmajaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /
SātT, 7, 2.1 vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija /
SātT, 8, 4.1 hitvānyadevatāpūjāṃ balidānādinā dvija /
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 36.2 sālokyādipadaṃ cāpi kimu cānyasukhaṃ dvija //
SātT, 9, 3.2 pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija //
SātT, 9, 8.2 yantrair mantraiś ca tantraiś ca darśitāḥ phaladā dvija //
SātT, 9, 11.2 gato 'haṃ vāsudevasya caraṇe śaraṇaṃ dvija //
Uḍḍāmareśvaratantra
UḍḍT, 12, 3.1 devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ /