Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 30, 4.1 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā /
MBh, 1, 198, 18.1 bhāradvājo maheṣvāso droṇaḥ priyasakhastava /
MBh, 2, 13, 20.1 caturyuḥ sa mahārāja bhoja indrasakho balī /
MBh, 2, 28, 41.1 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai /
MBh, 3, 22, 12.2 keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt //
MBh, 3, 265, 23.1 bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum /
MBh, 5, 88, 89.2 pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām //
MBh, 5, 108, 18.1 atrānalasakhasyāpi pavanasya niveśanam /
MBh, 5, 113, 3.1 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham /
MBh, 5, 155, 1.3 hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai //
MBh, 5, 175, 12.3 sṛñjayo me priyasakho rājarṣir iti pārthiva //
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 9, 10, 48.1 yayā kailāsabhavane maheśvarasakhaṃ balī /
MBh, 12, 221, 71.2 aśuśrūṣur guroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ //
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 322, 17.2 ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim //