Occurrences

Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Meghadūta
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Skandapurāṇa
Haṃsadūta
Kokilasaṃdeśa
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.7 upahūtā bhūrisakhāḥ sakhāyaḥ svādusaṃmudaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 18.3 yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ /
Vaitānasūtra
VaitS, 7, 2, 1.1 pṛcchāmi tvā citaye devasakha yadi tvaṃ tatra manasā jagantha /
Vārāhagṛhyasūtra
VārGS, 15, 11.1 yāvatāṃ sakhāyānaṃ svastimicchet tāvata udakāñjalīr juhuyāt /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
Ṛgveda
ṚV, 1, 4, 7.2 patayan mandayatsakham //
ṚV, 3, 54, 17.2 sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ //
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 6, 7.1 upaitu māṃ devasakhaḥ kīrtiś ca maṇinā saha /
Arthaśāstra
ArthaŚ, 1, 10, 1.1 mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet //
ArthaŚ, 1, 17, 13.1 pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 19, 15.1 aṣṭame senāpatisakho vikramaṃ cintayet //
ArthaŚ, 1, 19, 30.2 purohitācāryasakhaḥ pratyutthāyābhivādya ca //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 9, 28.1 tasmād asyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
Buddhacarita
BCar, 8, 79.1 ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
Mahābhārata
MBh, 1, 30, 4.1 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā /
MBh, 1, 198, 18.1 bhāradvājo maheṣvāso droṇaḥ priyasakhastava /
MBh, 2, 13, 20.1 caturyuḥ sa mahārāja bhoja indrasakho balī /
MBh, 2, 28, 41.1 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai /
MBh, 3, 22, 12.2 keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt //
MBh, 3, 265, 23.1 bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum /
MBh, 5, 88, 89.2 pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām //
MBh, 5, 108, 18.1 atrānalasakhasyāpi pavanasya niveśanam /
MBh, 5, 113, 3.1 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham /
MBh, 5, 155, 1.3 hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai //
MBh, 5, 175, 12.3 sṛñjayo me priyasakho rājarṣir iti pārthiva //
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 9, 10, 48.1 yayā kailāsabhavane maheśvarasakhaṃ balī /
MBh, 12, 221, 71.2 aśuśrūṣur guroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ //
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 322, 17.2 ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim //
Rāmāyaṇa
Rām, Ay, 45, 6.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 80, 7.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ār, 13, 4.1 sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ /
Rām, Ki, 66, 6.1 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ /
Rām, Yu, 114, 27.1 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ /
Saundarānanda
SaundĀ, 3, 9.1 sanagā ca bhūḥ pravicacāla hutavahasakhaḥ śivo vavau /
Amaruśataka
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
Daśakumāracarita
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 8, 55.0 aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ //
DKCar, 2, 8, 251.0 tatsakhaśca satyaśaucayuktānamātyānvividhavyañjanāṃśca gūḍhapuruṣānudapādayam //
Harivaṃśa
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
Kirātārjunīya
Kir, 7, 27.1 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ /
Kir, 9, 33.2 yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ //
Kir, 10, 18.1 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ /
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 10.1 vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
KumSaṃ, 1, 18.1 sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ /
KumSaṃ, 8, 28.1 ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham /
KumSaṃ, 8, 82.2 adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ //
Liṅgapurāṇa
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
Meghadūta
Megh, Pūrvameghaḥ, 12.1 āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadairaṅkitaṃ mekhalāsu /
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Abhidhānacintāmaṇi
AbhCint, 2, 103.1 śrīdaḥ sitodarakuheśasakhāḥ piśācakīchāvasus triśira ailabilaikapiṅgāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 35.2 āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān //
BhāgPur, 1, 15, 1.2 evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ /
BhāgPur, 3, 23, 39.1 tenāṣṭalokapavihārakulācalendradroṇīṣv anaṅgasakhamārutasaubhagāsu /
BhāgPur, 3, 25, 4.2 dvaipāyanasakhas tv evaṃ maitreyo bhagavāṃs tathā /
BhāgPur, 4, 3, 12.1 paśya prayāntīr abhavānyayoṣito 'py alaṃkṛtāḥ kāntasakhā varūthaśaḥ /
BhāgPur, 4, 9, 14.1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke /
BhāgPur, 4, 25, 47.2 vibhrājitaṃ janapadaṃ yāti tābhyāṃ dyumatsakhaḥ //
BhāgPur, 4, 25, 48.2 avadhūtasakhastābhyāṃ viṣayaṃ yāti saurabham //
Bhāratamañjarī
BhāMañj, 1, 418.1 purā vihārarasikā vasavo 'ṣṭau priyāsakhāḥ /
BhāMañj, 1, 529.1 tyaktvā rājyaṃ vane tasthau brahmacārī vadhūsakhaḥ /
BhāMañj, 1, 622.2 rājyārdhaṃ tatsakhe dehītyavadatsaralāśayaḥ //
BhāMañj, 1, 705.1 sa karṇasaubalasakhastatparābhavadīkṣitaḥ /
BhāMañj, 1, 1095.2 halāyudhasakhaḥ śaurirdraṣṭuṃ hṛṣṭaḥ samabhyayāt //
BhāMañj, 1, 1130.1 siṃhāsanasthaṃ puruṣaṃ kāntaṃ praṇayinīsakham /
BhāMañj, 5, 84.2 nijaṃ rājyamavāpyendro nananda dayitāsakhaḥ //
BhāMañj, 5, 376.2 saha yāsyāva ityuktaḥ pātālaṃ tatsakho 'viśat //
BhāMañj, 6, 444.1 sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham /
BhāMañj, 7, 260.1 taṃ govindasakho dṛṣṭvā praṇamya racitāñjaliḥ /
BhāMañj, 13, 200.1 dhṛtvā daivatavatpūrvaṃ dhṛtarāṣṭraṃ vadhūsakham /
BhāMañj, 13, 239.2 āyayau sātyakisakhaḥ saṃjayādyaiśca keśavaḥ //
BhāMañj, 13, 289.1 tamāviveśa bhagavāṃllokapālasakho hariḥ /
BhāMañj, 13, 521.2 niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ //
BhāMañj, 13, 1510.1 pādasaṃvāhanaṃ tasya nirāhāro vadhūsakhaḥ /
BhāMañj, 13, 1517.1 avikriyaṃ nirāhāraṃ sa rājānaṃ vadhūsakham /
BhāMañj, 13, 1584.2 arundhatīsakhāśceruḥ śāntāḥ saptarṣayaḥ kṣitau //
BhāMañj, 14, 91.1 sa vrajansātyakisakhastejorañjitadiṅmukhaḥ /
BhāMañj, 15, 8.2 jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ //
BhāMañj, 15, 11.1 dhṛtarāṣṭro jitakrodhastadākarṇya vadhūsakhaḥ /
BhāMañj, 15, 32.2 gāvalganisakhaḥ paurānāmantrya vidurānugaḥ //
BhāMañj, 15, 62.1 tatra priyāsakho rājā kuntyā saha mahāmatiḥ /
BhāMañj, 17, 6.2 devīmāmantrya vasudhāṃ sānujo draupadīsakhaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Kathāsaritsāgara
KSS, 1, 1, 17.1 carācaragurus tatra nivasatyambikāsakhaḥ /
KSS, 1, 6, 109.2 vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ //
KSS, 2, 1, 20.1 sa tatra nandane devān krīḍataḥ kāminīsakhān /
KSS, 2, 2, 22.2 śrīdattaḥ saha tairmitrai rājaputrasakho yayau //
KSS, 2, 2, 93.2 tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ //
KSS, 2, 2, 199.2 nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ //
KSS, 2, 4, 47.1 gatvā vasantakasakhastato yaugandharāyaṇaḥ /
KSS, 2, 5, 25.1 tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
KSS, 2, 5, 41.2 yaugandharāyaṇasakho vasantakapuraḥsaraḥ //
KSS, 2, 6, 16.2 mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ //
KSS, 2, 6, 18.1 dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham /
KSS, 3, 2, 12.2 vasantakasakhaḥ svairaṃ pratasthe magadhān prati //
KSS, 3, 4, 382.1 rakṣo'dhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
KSS, 3, 4, 405.2 tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ //
KSS, 4, 1, 3.2 vihāraikarasaś cābhūd vasantakasakhaḥ sukhī //
KSS, 4, 2, 176.2 malayādrau mahārheṇa vibhavena vadhūsakhaḥ //
KSS, 4, 3, 50.2 nidhānaprāptisukhitastasthau navavadhūsakhaḥ //
KSS, 6, 2, 54.2 patnīnāṃ svānurūpāṇāmabhāvād avadhūsakhaḥ //
Skandapurāṇa
SkPur, 21, 36.2 kailāsavāsine caiva dhaneśvarasakhāya ca //
Haṃsadūta
Haṃsadūta, 1, 13.2 tvayā vijñātavyā haricaraṇasaṅgapraṇayino dhruvaṃ sā cakrāṅgī ratisakhaśatāṅgasya padavī //
Kokilasaṃdeśa
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 1, 46.1 putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /
KokSam, 1, 61.1 dṛṣṭvā devaṃ parisarajuṣaṃ śambare bālakṛṣṇaṃ lopāmudrāsakhatilakitaṃ diṅmukhaṃ bhūṣayiṣyan /
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.1 viṣvaksenaḥ śambhusakho daśamāntarapālakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 6, 1.1 pṛcchāmi tvā citaye devasakha yadi tvam atra manasā jagantha /