Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 1, 4.4 vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ /
MBh, 1, 2, 24.2 akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ //
MBh, 1, 2, 236.24 yad adhītaṃ tadā samyag dvijaśreṣṭhair dvijottamāt /
MBh, 1, 5, 4.2 yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ /
MBh, 1, 8, 22.3 te ca sarve dvijaśreṣṭhāstatraivopāviśaṃstadā //
MBh, 1, 13, 2.1 āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ /
MBh, 1, 28, 1.2 tatastasmin dvijaśreṣṭha samudīrṇe tathāvidhe /
MBh, 1, 39, 6.2 kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim //
MBh, 1, 44, 16.2 yathā somo dvijaśreṣṭha śuklapakṣodito divi //
MBh, 1, 54, 17.2 idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ //
MBh, 1, 65, 8.3 dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān //
MBh, 1, 72, 21.2 evam uktvā dvijaśreṣṭho devayānīṃ kacastadā /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 78, 9.11 dvijaśreṣṭha nṛpaśreṣṭho yayātiścogradarśanaḥ /
MBh, 1, 101, 15.7 īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ //
MBh, 1, 115, 28.23 tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam /
MBh, 1, 121, 16.16 svāgataṃ te dvijaśreṣṭha yad icchasi vadasva me /
MBh, 1, 122, 6.2 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam //
MBh, 1, 122, 35.10 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam /
MBh, 1, 122, 36.7 ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam //
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 181, 18.5 ahaṃ karṇo dvijaśreṣṭha sarvaśastrabhṛtāṃ varaḥ /
MBh, 2, 1, 19.1 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ /
MBh, 3, 45, 11.2 niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ //
MBh, 3, 45, 35.1 bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale /
MBh, 3, 186, 6.2 ārādhito dvijaśreṣṭha tatpareṇa samādhinā //
MBh, 3, 290, 1.2 gate tasmin dvijaśreṣṭhe kasmiṃścit kālaparyaye /
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 106, 2.2 uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava //
MBh, 5, 106, 5.2 etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ //
MBh, 5, 107, 6.2 gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ //
MBh, 5, 107, 7.1 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate /
MBh, 5, 109, 16.2 tathā tathā dvijaśreṣṭha pravilīyati gālava //
MBh, 5, 109, 24.1 evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā /
MBh, 5, 109, 26.1 udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ /
MBh, 5, 111, 23.1 tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava /
MBh, 5, 114, 4.2 brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama //
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 116, 16.2 uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat //
MBh, 5, 153, 32.2 vācayitvā dvijaśreṣṭhānniṣkair gobhiśca bhūriśaḥ //
MBh, 6, 41, 56.2 pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam /
MBh, 7, 8, 4.1 kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam /
MBh, 8, 1, 11.2 vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ //
MBh, 8, 5, 1.3 narendraḥ kiṃcid āśvasto dvijaśreṣṭha kim abravīt //
MBh, 9, 41, 11.3 ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ //
MBh, 9, 64, 43.2 mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām //
MBh, 12, 33, 10.1 vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ /
MBh, 12, 38, 1.3 rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān //
MBh, 12, 49, 11.2 śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati //
MBh, 12, 56, 26.2 bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ //
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 162, 48.1 adhano 'smi dvijaśreṣṭha na ca vedavid apyaham /
MBh, 12, 163, 9.1 samantato dvijaśreṣṭhā valgu kūjanti tatra vai /
MBh, 12, 164, 11.2 kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān //
MBh, 12, 165, 11.1 tān āgatān dvijaśreṣṭhān virūpākṣo viśāṃ pate /
MBh, 12, 165, 18.2 tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ //
MBh, 12, 293, 17.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate //
MBh, 12, 319, 11.1 tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim /
MBh, 12, 332, 17.2 praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam /
MBh, 12, 333, 2.2 ka ijyate dvijaśreṣṭha daive pitrye ca kalpite //
MBh, 12, 349, 5.3 padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam //
MBh, 12, 349, 11.2 visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi //
MBh, 12, 352, 6.1 tvayi cāhaṃ dvijaśreṣṭha bhavānmayi na saṃśayaḥ /
MBh, 13, 16, 69.2 matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ //
MBh, 13, 18, 17.1 rathantaraṃ dvijaśreṣṭha na samyag iti vartate /
MBh, 13, 61, 73.2 ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam //
MBh, 13, 101, 14.3 pradānasya dvijaśreṣṭha tad bhavān vaktum arhati //
MBh, 14, 16, 39.1 upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā /
MBh, 14, 55, 17.2 upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ //
MBh, 14, 56, 16.2 pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ //
MBh, 14, 57, 14.3 matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃcana //
MBh, 14, 63, 12.1 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe /
MBh, 14, 93, 56.2 vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ //
MBh, 14, 93, 80.1 sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam /
MBh, 15, 9, 4.2 tarpayitvā dvijaśreṣṭhān āhāram akarot tadā //
MBh, 15, 34, 26.1 te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ /
MBh, 15, 42, 3.1 ityuktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān /
MBh, 15, 43, 17.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 18, 5, 26.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
Rāmāyaṇa
Rām, Utt, 25, 6.2 rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ //
Rām, Utt, 66, 2.1 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa /
Harivaṃśa
HV, 3, 14.3 prajāpater dvijaśreṣṭha śrotum icchāmi tattvataḥ //
HV, 9, 62.3 bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ //
HV, 13, 8.1 virājasya dvijaśreṣṭha vairājā iti viśrutāḥ /
HV, 13, 50.2 yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 35.2 mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca //
KūPur, 1, 15, 101.1 govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
KūPur, 1, 30, 17.2 rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ //
KūPur, 1, 33, 7.1 agnitīrthaṃ dvijaśreṣṭhāḥ kalaśeśvaramuttamam /
KūPur, 1, 38, 26.2 agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata //
KūPur, 2, 44, 128.2 śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam //
Liṅgapurāṇa
LiPur, 1, 12, 14.1 ye'pi cānye dvijaśreṣṭhā yuñjānā vāmamīśvaram /
LiPur, 1, 24, 25.1 dvijaśreṣṭhā bhaviṣyanti yogātmāno dṛḍhavratāḥ /
LiPur, 1, 49, 25.2 yo'sau merurdvijaśreṣṭhāḥ prāṃśuḥ kanakaparvataḥ //
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 60, 4.1 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ /
LiPur, 1, 60, 15.1 tapatyeṣa dvijaśreṣṭhāstrailokyaṃ sacarācaram /
LiPur, 1, 71, 38.1 sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā /
LiPur, 1, 72, 181.2 pātakaiś ca dvijaśreṣṭhā upapātakasaṃbhavaiḥ //
LiPur, 1, 77, 59.2 mṛtaḥ svayaṃ dvijaśreṣṭhā gāṇapatyamavāptavān //
LiPur, 1, 79, 23.2 gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim //
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 2, 3, 35.1 tato rājā dvijaśreṣṭhaṃ paribhartsya sudurmatiḥ /
LiPur, 2, 8, 1.2 aṣṭākṣaro dvijaśreṣṭhā namo nārāyaṇeti ca /
LiPur, 2, 8, 5.1 mantrairetairdvijaśreṣṭhā munayaśca yajanti tam /
Viṣṇupurāṇa
ViPur, 1, 6, 3.3 ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ //
ViPur, 2, 15, 10.2 uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram //
ViPur, 2, 15, 12.3 yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā //
ViPur, 2, 16, 6.3 kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama //
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 5, 4, 17.3 antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam //
ViPur, 6, 5, 6.1 mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā /
ViPur, 6, 5, 50.1 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 12.1 svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ /
Garuḍapurāṇa
GarPur, 1, 8, 6.1 antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 124.2 ekādaśīṃ dvijaśreṣṭhāḥ pakṣayor ubhayor api //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 28.1 āśramas te dvijaśreṣṭha loke khyātiṃ gamiṣyati /
Haribhaktivilāsa
HBhVil, 1, 47.3 tadabhāvād dvijaśreṣṭhaḥ śāntātmā bhagavanmayaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 32.1 bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 112.2 saptamyāṃ yā dvijaśreṣṭhaṃ suvarṇena prapūjayet //
SkPur (Rkh), Revākhaṇḍa, 83, 75.2 ityuccārya dvijaśreṣṭha vimuktis tasya jāyatām //
SkPur (Rkh), Revākhaṇḍa, 103, 111.2 itihāsaṃ dvijaśreṣṭha kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 146, 67.1 yo dadāti dvijaśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 159, 82.1 oṃ viṣṇurūpa dvijaśreṣṭha bhūdeva paṅktipāvana /
SkPur (Rkh), Revākhaṇḍa, 168, 3.2 kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye /
SkPur (Rkh), Revākhaṇḍa, 180, 18.1 tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 181, 21.2 kopayasva dvijaśreṣṭhaṃ gatvā tvaṃ bhṛgusattamam /
SkPur (Rkh), Revākhaṇḍa, 182, 4.2 evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram /
SkPur (Rkh), Revākhaṇḍa, 182, 43.2 matprasādād dvijaśreṣṭha sarvadevānusevitam //
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 191, 5.2 samprāptāstu dvijaśreṣṭha siddhiṃ caivābhilāṣikīm //
SkPur (Rkh), Revākhaṇḍa, 200, 2.2 sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 2.2 kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ /
Sātvatatantra
SātT, 7, 17.3 viṣayāṇāṃ dvijaśreṣṭha tad amānaḥ prakīrtitaḥ //
SātT, 7, 40.2 ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ //
SātT, 9, 46.2 kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram //