Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.1 kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 11, 88.1 nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 16.1 tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 113.2 tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 32.2 tena naṣṭo 'gniśaraṇādahaṃ bho dvijasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 38, 40.2 calitāstā viditvāśu nirjagmurdvijasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 2.2 āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 40, 6.1 evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam /
SkPur (Rkh), Revākhaṇḍa, 43, 18.2 pañcāgnau śoṣayeddehamāpṛcchya dvijasattamān //
SkPur (Rkh), Revākhaṇḍa, 44, 4.1 etadākhyāhi me sarvaṃ prasādād dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 54, 46.2 kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 2.2 ānandaścaiva saṃjāto rudrasya dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 92, 28.1 ete ghorā yāmyaloke śrūyante dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 97, 15.2 kaivartānāṃ gṛhe dāsī kanyāhaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 97, 131.2 snānatarpaṇanityāni kṛtāni dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 2.2 skandasya caritaṃ sarvamājanma dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 131, 2.2 mahābhayānāṃ lokasya nāgānāṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 150, 6.1 etatsarvaṃ yathā vṛttamācakṣva dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 153, 22.2 apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 19.1 na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 5.2 kathaṃ tu devakhātaṃ tatsaṃjātaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 180, 20.1 idānīṃ tu gṛhe tasya kariṣye dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 194, 42.2 ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 198, 12.1 vada kena pathā yātā dasyavo dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 15.2 vidyārthinamanuprāptaṃ viddhi māṃ dvijasattama /