Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 1, 48.1 prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni /
Mahābhārata
MBh, 1, 4, 7.2 tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ //
MBh, 1, 11, 11.2 śāpamokṣaśca bhavitā nacirād dvijasattama /
MBh, 1, 12, 1.3 sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 18, 11.14 evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama /
MBh, 1, 19, 17.4 tataste paṇitaṃ kṛtvā bhaginyau dvijasattama /
MBh, 1, 31, 16.1 ete prādhānyato nāgāḥ kīrtitā dvijasattama /
MBh, 1, 34, 15.5 sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ /
MBh, 1, 36, 23.4 ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama //
MBh, 1, 38, 31.1 prāpte tu divase tasmin saptame dvijasattama /
MBh, 1, 39, 9.1 tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ /
MBh, 1, 39, 18.2 takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ /
MBh, 1, 46, 39.1 sa tu vāritavān mohāt kāśyapaṃ dvijasattamam /
MBh, 1, 47, 10.1 tataste ṛtvijastasya śāstrato dvijasattama /
MBh, 1, 49, 26.2 mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ //
MBh, 1, 49, 28.1 sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ /
MBh, 1, 52, 11.2 kauravyakulajān nāgāñ śṛṇu me dvijasattama //
MBh, 1, 72, 21.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MBh, 1, 75, 24.1 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MBh, 1, 80, 3.2 dīnān anugrahair iṣṭaiḥ kāmaiśca dvijasattamān //
MBh, 1, 89, 1.7 saṃbabhūva yathā rājā bharato dvijasattama //
MBh, 1, 101, 7.2 katareṇa pathā yātā dasyavo dvijasattama /
MBh, 1, 101, 15.3 bhagavan kena doṣeṇa gantāsi dvijasattama /
MBh, 1, 107, 3.2 kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama /
MBh, 1, 121, 23.1 pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ /
MBh, 1, 122, 11.11 bhāradvājo 'vasat tatra pracchannaṃ dvijasattamaḥ /
MBh, 1, 122, 44.7 śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama /
MBh, 1, 122, 46.2 abhijagmustato droṇam astrārthe dvijasattamam /
MBh, 1, 124, 4.2 bhāradvāja mahat karma kṛtaṃ te dvijasattama //
MBh, 1, 128, 4.17 darpotsekaḥ kumārāṇām avāryo dvijasattama /
MBh, 1, 147, 14.1 athavā yāsyase tatra tyaktvā māṃ dvijasattama /
MBh, 1, 154, 24.3 tatheti drupadenokte vacane dvijasattama /
MBh, 1, 166, 23.2 ityuktvā prayayau rājā tasthau ca dvijasattamaḥ //
MBh, 1, 166, 31.1 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ /
MBh, 1, 168, 8.1 saudāso 'haṃ mahābhāga yājyaste dvijasattama /
MBh, 1, 171, 18.2 tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama //
MBh, 1, 179, 13.12 jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ //
MBh, 1, 188, 7.3 na hyekā vidyate patnī bahūnāṃ dvijasattama //
MBh, 1, 215, 11.33 asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ /
MBh, 1, 215, 11.90 eṣa rājā mahābhāgaḥ śvetakir dvijasattama /
MBh, 1, 220, 14.2 tasmād apatyasaṃtāne yatasva dvijasattama //
MBh, 2, 41, 10.2 stuhi stutyāvimau bhīṣma satataṃ dvijasattamau //
MBh, 2, 46, 3.2 mūlaṃ hyetad vināśasya pṛthivyā dvijasattama //
MBh, 2, 61, 14.2 ata etāvapi praśnaṃ nāhatur dvijasattamau //
MBh, 3, 45, 27.1 tena kāryaṃ mahat kāryam asmākaṃ dvijasattama /
MBh, 3, 200, 17.2 duḥkhena cādhigacchanti bhojanaṃ dvijasattama //
MBh, 3, 200, 44.2 tasya dharmād avāpteṣu dhaneṣu dvijasattama /
MBh, 3, 200, 52.2 brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama //
MBh, 3, 201, 2.3 tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama //
MBh, 3, 201, 6.2 vyājena sidhyamāneṣu dhaneṣu dvijasattama /
MBh, 3, 201, 14.1 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama /
MBh, 3, 204, 3.2 pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama /
MBh, 3, 204, 23.2 āhāraṃ samprayacchāmi svayaṃ ca dvijasattama //
MBh, 3, 204, 25.1 dharmam eva guruṃ jñātvā karomi dvijasattama /
MBh, 3, 204, 26.2 pitā mātāgnir ātmā ca guruś ca dvijasattama //
MBh, 3, 205, 7.1 tvayā vinikṛtā mātā pitā ca dvijasattama /
MBh, 3, 205, 25.1 atha kṣiptaḥ śaro ghoro mayāpi dvijasattama /
MBh, 3, 206, 7.1 śaraṃ coddhṛtavān asmi tasya vai dvijasattama /
MBh, 3, 206, 29.3 pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ //
MBh, 3, 206, 33.3 sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama //
MBh, 3, 219, 26.1 skandāpasmāram ityāhur grahaṃ taṃ dvijasattamāḥ //
MBh, 3, 288, 8.2 na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt //
MBh, 3, 289, 2.1 prātar āyāsya ityuktvā kadācid dvijasattamaḥ /
MBh, 3, 289, 9.1 tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ /
MBh, 3, 294, 9.1 yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ /
MBh, 3, 294, 12.2 gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama //
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 106, 11.1 atra dattāni sūryeṇa yajūṃṣi dvijasattama /
MBh, 5, 108, 2.2 paścimetyabhivikhyātā dig iyaṃ dvijasattama //
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ kā dvijasattama //
MBh, 5, 109, 14.1 atra gāyantikādvāraṃ rakṣanti dvijasattamāḥ /
MBh, 5, 114, 13.1 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama /
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 116, 13.1 mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama /
MBh, 5, 117, 8.1 aparāṇyapi catvāri śatāni dvijasattama /
MBh, 5, 153, 7.1 tataste kṣatriyān eva papracchur dvijasattamāḥ /
MBh, 5, 175, 30.1 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama /
MBh, 5, 179, 31.2 āhvayāmāsa ca punar yuddhāya dvijasattamaḥ //
MBh, 5, 180, 13.1 abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam /
MBh, 5, 185, 9.1 sa tenābhihato vīro lalāṭe dvijasattamaḥ /
MBh, 5, 194, 6.1 karṇo vā samaraślāghī drauṇir vā dvijasattamaḥ /
MBh, 7, 5, 24.2 bhavannetrāḥ parāñ jetum icchāmo dvijasattama //
MBh, 7, 15, 25.2 cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ //
MBh, 7, 66, 5.2 tathāham api te rakṣyaḥ sadaiva dvijasattama //
MBh, 7, 73, 38.2 lāghavaṃ vāsavasyeva samprekṣya dvijasattamaḥ //
MBh, 7, 101, 9.1 tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ /
MBh, 7, 130, 5.1 ke ca taṃ varadaṃ vīram anvayur dvijasattamam /
MBh, 7, 134, 7.2 mahat kāryaṃ samāyattaṃ prasīda dvijasattama //
MBh, 7, 137, 42.1 pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ /
MBh, 8, 29, 35.2 āharan na labhe tasmāt prasādaṃ dvijasattamāt //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 9, 34, 19.1 ṛtvigbhiśca suhṛdbhiśca tathānyair dvijasattamaiḥ /
MBh, 9, 35, 5.3 patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ //
MBh, 9, 36, 42.1 samantapañcakaṃ yāvat tāvat te dvijasattamāḥ /
MBh, 9, 37, 2.2 etad icchāmyahaṃ śrotuṃ vidhivad dvijasattama //
MBh, 9, 37, 38.3 tapasvino dharmapathe sthitasya dvijasattama //
MBh, 9, 40, 11.1 sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ /
MBh, 9, 42, 19.1 tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ /
MBh, 9, 43, 1.2 sarasvatyāḥ prabhāvo 'yam uktaste dvijasattama /
MBh, 11, 8, 9.2 taccaivāhaṃ kariṣyāmi adyaiva dvijasattama //
MBh, 12, 2, 27.1 tataḥ prasādayāmāsa punastaṃ dvijasattamam /
MBh, 12, 24, 26.3 yasya te tapaso vīryam īdṛśaṃ dvijasattama //
MBh, 12, 104, 44.2 kāni liṅgāni duṣṭasya bhavanti dvijasattama /
MBh, 12, 124, 39.1 yathāvad guruvṛttyā te prīto 'smi dvijasattama /
MBh, 12, 124, 49.1 dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ /
MBh, 12, 162, 48.2 vṛttyartham iha samprāptaṃ viddhi māṃ dvijasattama //
MBh, 12, 165, 13.1 tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ /
MBh, 12, 165, 19.2 yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ /
MBh, 12, 176, 1.3 merumadhye sthito brahmā tad brūhi dvijasattama //
MBh, 12, 181, 4.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama /
MBh, 12, 203, 5.2 kathaṃ ca sarvabhūteṣu sameṣu dvijasattama /
MBh, 12, 222, 17.2 dharmam evānuvartante dharmajñā dvijasattama /
MBh, 12, 253, 8.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama //
MBh, 12, 253, 50.3 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama //
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 263, 30.1 tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ /
MBh, 12, 263, 34.2 parṇaṃ tyaktvā jalāhārastadāsīd dvijasattamaḥ //
MBh, 12, 285, 35.2 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama /
MBh, 12, 311, 8.1 so 'viśaṅkena manasā tathaiva dvijasattamaḥ /
MBh, 12, 313, 6.1 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ /
MBh, 12, 318, 63.3 pitaraṃ samparityajya jagāma dvijasattamaḥ //
MBh, 12, 321, 29.3 tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama //
MBh, 12, 321, 36.2 ātmaprāptāni ca tato jānanti dvijasattamāḥ //
MBh, 12, 322, 44.2 bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ //
MBh, 12, 323, 50.1 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ /
MBh, 12, 326, 10.1 taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ /
MBh, 12, 326, 24.1 yaṃ praviśya bhavantīha muktā vai dvijasattama /
MBh, 12, 327, 13.1 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama /
MBh, 12, 328, 43.3 sarvajñāḥ keśavaṃ tasmānmām āhur dvijasattamāḥ //
MBh, 12, 331, 5.2 aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama //
MBh, 12, 332, 13.2 teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama /
MBh, 12, 337, 6.2 tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama /
MBh, 12, 337, 43.2 parasparavināśārthaṃ tvām ṛte dvijasattama //
MBh, 12, 340, 11.1 yathā yena ca kalpena sa tasmai dvijasattamaḥ /
MBh, 12, 346, 7.1 mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama /
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 62.1 eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt /
MBh, 13, 31, 60.1 tamasaśca prakāśo 'bhūt tanayo dvijasattamaḥ /
MBh, 13, 43, 13.1 yadi tvahaṃ tvā durvṛttam adrākṣaṃ dvijasattama /
MBh, 13, 51, 16.1 sa samābhāṣya rājānam abravīd dvijasattamaḥ /
MBh, 13, 67, 21.1 prapāśca kāryāḥ pānārthaṃ nityaṃ te dvijasattama /
MBh, 13, 80, 18.2 puṣpāṇi ca sugandhīni divyāni dvijasattama //
MBh, 13, 84, 80.1 pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama /
MBh, 13, 95, 54.1 te śaṅkamānāstvanyonyaṃ papracchur dvijasattamāḥ /
MBh, 13, 137, 9.1 caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama /
MBh, 14, 3, 14.1 svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama /
MBh, 14, 14, 9.2 bahvāścaryo hi deśaḥ sa śrūyate dvijasattama //
MBh, 14, 16, 24.1 taṃ samāsādya medhāvī sa tadā dvijasattamaḥ /
MBh, 14, 17, 17.3 vedanābhiḥ parītātmā tad viddhi dvijasattama //
MBh, 14, 19, 47.1 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama /
MBh, 14, 30, 1.3 śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama //
MBh, 14, 30, 27.1 sa vicintya ciraṃ kālam alarko dvijasattama /
MBh, 14, 42, 22.2 udbhijjānīti tānyāhur bhūtāni dvijasattamāḥ //
MBh, 14, 48, 13.3 punaḥ saṃśayam āpannāḥ papracchur dvijasattamāḥ //
MBh, 14, 49, 40.2 ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ //
MBh, 14, 52, 26.1 kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama /
MBh, 14, 53, 10.3 stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ //
MBh, 14, 53, 11.1 viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama /
MBh, 14, 53, 12.2 bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama //
MBh, 14, 55, 20.2 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama /
MBh, 14, 56, 3.2 bhakṣaṃ mṛgayamāṇasya samprāpto dvijasattama //
MBh, 14, 56, 5.2 ṣaṣṭhe kāle mamāhāro vihito dvijasattama /
MBh, 14, 56, 25.1 syandete hi divā rukmaṃ rātrau ca dvijasattama /
MBh, 14, 58, 1.2 uttaṅkāya varaṃ dattvā govindo dvijasattama /
MBh, 14, 59, 14.1 akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ /
MBh, 14, 63, 16.1 śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ /
MBh, 14, 90, 20.1 kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ /
MBh, 14, 91, 1.2 śamayitvā paśūn anyān vidhivad dvijasattamāḥ /
MBh, 14, 93, 13.2 tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ //
MBh, 14, 93, 18.2 gacchatveṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ //
MBh, 14, 93, 39.1 ityuktvādāya tān saktūn prītātmā dvijasattamaḥ /
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 93, 57.2 yathāśakti vimuktena prīto 'smi dvijasattama //
MBh, 14, 93, 88.1 tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ /
MBh, 14, 94, 3.1 yajñair iṣṭvā hi bahavo rājāno dvijasattama /
MBh, 15, 36, 31.2 bhīṣmaṃ śāṃtanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam //
Manusmṛti
ManuS, 1, 33.2 taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ //
Rāmāyaṇa
Rām, Bā, 11, 6.2 purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ //
Rām, Bā, 12, 4.2 tatheti ca sa rājānam abravīd dvijasattamaḥ //
Rām, Bā, 13, 46.1 tatheti ca sa rājānam uvāca dvijasattamaḥ /
Rām, Ay, 28, 19.1 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ /
Rām, Ār, 9, 7.2 asmān abhyavapadyeti mām ūcur dvijasattamāḥ //
Rām, Utt, 81, 17.1 prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ /
Rām, Utt, 82, 6.1 prāñjalistu tato bhūtvā rāghavo dvijasattamān /
Harivaṃśa
HV, 13, 12.1 tasmācchrāddhāni deyāni yogināṃ dvijasattama /
HV, 13, 65.1 pitṝṇām ādisargeṇa sarveṣāṃ dvijasattama /
Kūrmapurāṇa
KūPur, 1, 5, 4.1 kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ /
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
KūPur, 1, 43, 13.1 navasāhasramekaikameteṣāṃ dvijasattamāḥ /
KūPur, 1, 47, 16.1 na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ /
KūPur, 1, 48, 10.2 svādūdakasamudrastu samantād dvijasattamāḥ //
Liṅgapurāṇa
LiPur, 1, 9, 28.2 catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dvijasattamāḥ //
LiPur, 1, 25, 29.1 sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ //
LiPur, 1, 36, 58.2 tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ //
LiPur, 1, 40, 46.1 dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ /
LiPur, 1, 65, 48.2 taṇḍisaṃjñaṃ dvijaṃ tasmāllabdhavāndvijasattamāḥ //
LiPur, 1, 66, 80.3 kṛtopakārastenaiva puruṇā dvijasattamāḥ //
LiPur, 1, 77, 53.2 snātvā teṣu naro bhaktyā tīrtheṣu dvijasattamāḥ //
LiPur, 1, 84, 14.1 sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ /
LiPur, 1, 84, 15.2 upavāsaratā nārī naro'pi dvijasattamāḥ //
LiPur, 1, 84, 16.1 niyogādeva tatkāryaṃ bhartṝṇāṃ dvijasattamāḥ /
LiPur, 1, 86, 143.2 pratīkāraḥ samākhyāto nānyathā dvijasattamāḥ //
LiPur, 1, 87, 11.1 tadāprabhṛti vai mokṣapravṛttirdvijasattamāḥ /
LiPur, 1, 107, 3.1 upamanyuriti khyāto muniś ca dvijasattamāḥ /
LiPur, 2, 6, 6.1 jyeṣṭhā tena samākhyātā alakṣmīrdvijasattamāḥ /
LiPur, 2, 50, 13.2 daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ //
Matsyapurāṇa
MPur, 20, 17.2 nāmataḥ karmataḥ sarvāñchṛṇudhvaṃ dvijasattamāḥ //
MPur, 70, 44.1 yatheṣṭāhārayuktaṃ vai tameva dvijasattamam /
Nāṭyaśāstra
NāṭŚ, 1, 43.1 yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
NāṭŚ, 4, 10.1 pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 37.2 rajomātrotkaṭā jātā manuṣyā dvijasattama //
ViPur, 1, 6, 5.1 padbhyām anyāḥ prajā brahmā sasarja dvijasattama /
ViPur, 1, 6, 6.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 8, 13.1 himavadduhitā sābhūn menāyāṃ dvijasattama /
ViPur, 1, 9, 113.1 śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama /
ViPur, 1, 11, 40.2 nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ /
ViPur, 2, 2, 15.1 navasāhasram ekaikam eteṣāṃ dvijasattama /
ViPur, 2, 6, 21.2 poṣayannarakaṃ yāti tam eva dvijasattama //
ViPur, 2, 15, 26.2 kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama //
ViPur, 3, 2, 54.2 sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama //
ViPur, 3, 10, 1.3 puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama //
ViPur, 3, 15, 31.2 kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ //
ViPur, 4, 24, 115.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 5, 30, 66.1 tato hāhākṛtaṃ sarvaṃ trailokyaṃ dvijasattama /
ViPur, 5, 35, 11.2 karṇaduryodhanādyāśca cukrudhurdvijasattama //
ViPur, 5, 37, 46.2 paśyato dārukasyāśu hato 'śvairdvijasattama //
ViPur, 6, 2, 27.1 ebhir anyais tathā kleśaiḥ puruṣo dvijasattamāḥ /
ViPur, 6, 3, 9.1 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 21.2 evaṃ dharme pravadati sa samrāḍdvijasattamāḥ /
BhāgPur, 2, 8, 13.2 yāvatyaḥ karmagatayo yādṛśīrdvijasattama //
Garuḍapurāṇa
GarPur, 1, 49, 8.2 gṛhasthasya samāsena dharmo 'yaṃ dvijasattama //
Skandapurāṇa
SkPur, 20, 7.2 ārādhaya mahādevaṃ sutārthaṃ dvijasattama //
SkPur, 20, 33.1 yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
Haribhaktivilāsa
HBhVil, 3, 65.3 phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.1 kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 11, 88.1 nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 16.1 tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 113.2 tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 32.2 tena naṣṭo 'gniśaraṇādahaṃ bho dvijasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 38, 40.2 calitāstā viditvāśu nirjagmurdvijasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 2.2 āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 40, 6.1 evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam /
SkPur (Rkh), Revākhaṇḍa, 43, 18.2 pañcāgnau śoṣayeddehamāpṛcchya dvijasattamān //
SkPur (Rkh), Revākhaṇḍa, 44, 4.1 etadākhyāhi me sarvaṃ prasādād dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 54, 46.2 kathyatāṃ śūlabhedasya mārgaṃ me dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 2.2 ānandaścaiva saṃjāto rudrasya dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 92, 28.1 ete ghorā yāmyaloke śrūyante dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 97, 15.2 kaivartānāṃ gṛhe dāsī kanyāhaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 97, 131.2 snānatarpaṇanityāni kṛtāni dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 2.2 skandasya caritaṃ sarvamājanma dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 131, 2.2 mahābhayānāṃ lokasya nāgānāṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 150, 6.1 etatsarvaṃ yathā vṛttamācakṣva dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 153, 22.2 apṛcchadbhāskaraṃ tīrthaṃ dvijebhyo dvijasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 19.1 na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 5.2 kathaṃ tu devakhātaṃ tatsaṃjātaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 180, 20.1 idānīṃ tu gṛhe tasya kariṣye dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 194, 42.2 ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 198, 12.1 vada kena pathā yātā dasyavo dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 15.2 vidyārthinamanuprāptaṃ viddhi māṃ dvijasattama /
Sātvatatantra
SātT, 1, 30.2 kāryāvatārarūpāṇi jānīhi dvijasattama //
SātT, 4, 32.2 atha premamayībhakteḥ kāraṇaṃ dvijasattama //
SātT, 4, 43.1 kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 5, 31.1 sa eva paramo dharmas tretāyāṃ dvijasattama /
SātT, 5, 51.2 kalau nāmaparā eva satataṃ dvijasattama //
SātT, 7, 6.2 eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama //
SātT, 7, 14.1 tasya satyaphalaṃ dhatte kramaśo dvijasattamaḥ /
SātT, 7, 21.1 eṣa nāma paraś cāśu jāyate dvijasattama /
SātT, 7, 50.2 viṣṇubhaktasya sarvasvaharaṇaṃ dvijasattama /