Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 10, 30.1 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ /
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 24, 121.2 tadāpyahaṃ bhaviṣyāmi somaśarmā dvijottamaḥ //
LiPur, 1, 26, 31.2 akṛtvā ca muniḥ pañca mahāyajñāndvijottamaḥ //
LiPur, 1, 28, 18.1 sūkṣmaṃ vadanti ṛṣayo yanna vācyaṃ dvijottamāḥ /
LiPur, 1, 29, 45.1 anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ /
LiPur, 1, 29, 52.2 parīkṣituṃ tathā śraddhāṃ tayoḥ sākṣād dvijottamāḥ //
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 60.1 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama /
LiPur, 1, 29, 60.2 sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ //
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
LiPur, 1, 29, 65.1 bahunātra kimuktena bhāgyahīnā dvijottamāḥ /
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 1, 30, 3.2 tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam //
LiPur, 1, 30, 8.1 kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama /
LiPur, 1, 30, 27.1 tato viveśa bhagavānanugṛhya dvijottamam /
LiPur, 1, 31, 14.2 paṭṭikā ca samantādvai yavamātrā dvijottamāḥ //
LiPur, 1, 34, 25.2 te sarve munayaḥ śrutvā vasiṣṭhādyā dvijottamāḥ //
LiPur, 1, 34, 28.1 bahunā kiṃ pralāpena bhavabhaktā dvijottamāḥ /
LiPur, 1, 35, 21.2 puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama //
LiPur, 1, 36, 56.1 devāś ca dudruvuḥ sarve dhvastavīryā dvijottama /
LiPur, 1, 36, 74.2 evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ //
LiPur, 1, 40, 18.2 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ //
LiPur, 1, 41, 3.2 indriyāṇi daśaikaṃ ca tanmātrāṇi dvijottama //
LiPur, 1, 46, 47.1 sukhamāyuḥ svarūpaṃ ca balaṃ dharmo dvijottamāḥ /
LiPur, 1, 50, 2.1 aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ /
LiPur, 1, 50, 3.1 nīlakānāṃ purāṇyāhuraṣṭaṣaṣṭirdvijottamāḥ /
LiPur, 1, 52, 1.3 sarovarebhyaḥ sambhūtāstvasaṃkhyātā dvijottamāḥ //
LiPur, 1, 63, 28.2 vipracittiḥ pradhāno'bhūt teṣāṃ madhye dvijottamāḥ //
LiPur, 1, 63, 63.1 puṣpotkaṭā hyajanayatputrāṃstasmāddvijottamāḥ /
LiPur, 1, 65, 26.1 putratrayamabhūttasya sudyumnasya dvijottamāḥ /
LiPur, 1, 65, 34.2 nirmitā yena śābastī gauḍadeśe dvijottamāḥ //
LiPur, 1, 65, 50.1 labdhavāngāṇapatyaṃ ca brahmayonirdvijottamaḥ /
LiPur, 1, 66, 76.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ //
LiPur, 1, 70, 348.2 sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān //
LiPur, 1, 71, 28.2 rudrālayaiḥ pratigṛhaṃ sāgnihotrair dvijottamāḥ //
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 74, 6.2 cāmuṇḍā saikataṃ sākṣānmātaraś ca dvijottamāḥ //
LiPur, 1, 74, 16.1 mṛnmayaṃ pañcamaṃ liṅgaṃ dvidhā bhinnaṃ dvijottamāḥ /
LiPur, 1, 75, 31.2 tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ //
LiPur, 1, 76, 54.2 tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ //
LiPur, 1, 77, 35.2 mānuṣe ca tadardhaṃ syātkṣetramānaṃ dvijottamāḥ //
LiPur, 1, 77, 36.1 evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ /
LiPur, 1, 77, 99.2 uttare dakṣiṇe vāpi pṛṣṭhato vā dvijottamāḥ //
LiPur, 1, 78, 3.1 tasmādvai sarvakāryāṇi daivikāni dvijottamāḥ /
LiPur, 1, 78, 14.2 śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ //
LiPur, 1, 81, 14.2 agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ //
LiPur, 1, 82, 111.2 praṇamya śirasā bhūmau pratimāse dvijottamāḥ //
LiPur, 1, 84, 36.1 madhye bhavena saṃyuktaṃ liṅgamūrti dvijottamāḥ /
LiPur, 1, 85, 1.3 japetpañcākṣarīṃ vidyāṃ vidhinaiva dvijottamāḥ //
LiPur, 1, 86, 26.2 gāndharve ca tathā cāndre saumyaloke dvijottamāḥ //
LiPur, 1, 86, 51.2 aparā tatra ṛgvedo yajurvedo dvijottamāḥ //
LiPur, 1, 86, 54.2 tad ajātam abhūtaṃ ca tad aśabdaṃ dvijottamāḥ //
LiPur, 1, 86, 80.2 moghā rudrāmṛtā satyā madhyamā ca dvijottamāḥ //
LiPur, 1, 86, 89.2 upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ //
LiPur, 1, 86, 108.2 varṇāśramābhimānī yastyaktakrodho dvijottamāḥ //
LiPur, 1, 86, 111.1 krodho harṣas tathā lobho moho dambho dvijottamāḥ /
LiPur, 1, 86, 125.2 na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ //
LiPur, 1, 86, 132.2 yatsaṃcarati tadvāyuḥ suṣiraṃ yaddvijottamāḥ //
LiPur, 1, 86, 136.1 ākaṇṭhaṃ vahnitattvaṃ syāllalāṭāntaṃ dvijottamāḥ /
LiPur, 1, 86, 142.1 tenaivādhiṣṭhitaṃ tasmādetatsarvaṃ dvijottamāḥ /
LiPur, 1, 86, 145.1 jñānavairāgyayuktasya yogasiddhirdvijottamāḥ /
LiPur, 1, 86, 149.1 amānī buddhimāñchāntastyaktaspardho dvijottamāḥ /
LiPur, 1, 86, 153.1 kramo'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ /
LiPur, 1, 88, 3.2 ṣaḍviṃśacchaktisaṃyuktamaṣṭadhā ca dvijottamāḥ //
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 89, 59.1 haimam adbhiḥ śubhaṃ pātraṃ raupyapātraṃ dvijottamāḥ /
LiPur, 1, 89, 71.1 chāyā ca vipluṣo viprā makṣikādyā dvijottamāḥ /
LiPur, 1, 89, 81.2 arvāg ekādaśāhāntaṃ bāndhavānāṃ dvijottamāḥ //
LiPur, 1, 89, 91.1 kevalaṃ dvādaśāhena kṣattriyāṇāṃ dvijottamāḥ /
LiPur, 1, 92, 120.3 madīyaṃ vratamāśritya bhaktimadbhir dvijottamaiḥ //
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
LiPur, 1, 97, 38.1 durdhareṇa rathāṅgena kṛcchreṇāpi dvijottamāḥ /
LiPur, 1, 98, 99.2 arogo niyamādhyakṣo viśvāmitro dvijottamaḥ //
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 99, 7.1 liṅgastu bhagavāndvābhyāṃ jagatsṛṣṭirdvijottamāḥ /
LiPur, 1, 100, 37.2 cicheda ca śirastasya dadāhāgnau dvijottamāḥ //
LiPur, 1, 101, 2.3 tadā haimavatī jajñe tapasā ca dvijottamāḥ //
LiPur, 1, 101, 33.2 saśakramāha taṃ jīvaṃ jagajjīvo dvijottamāḥ //
LiPur, 1, 103, 69.2 udvāhe ca dvijendrāṇāṃ kṣatriyāṇāṃ dvijottamāḥ //
LiPur, 1, 106, 2.3 sūdayāmāsa kālāgniriva devāndvijottamān //
LiPur, 1, 107, 10.1 pītvā ca kṛtrimaṃ kṣīraṃ mātrā dattaṃ dvijottamāḥ /
LiPur, 1, 107, 60.2 yogaiśvaryaṃ tadā tuṣṭā brahmavidyāṃ dvijottamāḥ //
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 7, 18.2 na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ //
LiPur, 2, 7, 28.2 evaṃ samāpya vai yajñamaitareyo dvijottamāḥ //
LiPur, 2, 8, 20.2 adhyāpayāmāsa ca taṃ vidhinaiva dvijottamāḥ //
LiPur, 2, 8, 24.2 kenāpi kāraṇenaiva tām uddiśya dvijottamāḥ //
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 2, 22, 14.2 sūryaśceti divā rātrau cāgniśceti dvijottamaḥ //
LiPur, 2, 22, 24.1 suvṛttaṃ kalpayedbhūmau prārthayeta dvijottamāḥ /
LiPur, 2, 25, 100.2 ātmano dakṣiṇe caiva somāyeti dvijottama //
LiPur, 2, 53, 2.2 mṛtyuñjayavidhiṃ vakṣye bahunā kiṃ dvijottamāḥ /