Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 56, 32.30 striyaśca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān /
MBh, 5, 186, 24.1 nivartasva raṇāt tāta mānayasva dvijottamān /
MBh, 9, 39, 31.2 adadānmudito rājan pūjayitvā dvijottamān //
MBh, 9, 50, 3.1 yatra dvādaśavārṣikyām anāvṛṣṭyāṃ dvijottamān /
MBh, 12, 324, 3.1 ajena yaṣṭavyam iti devāḥ prāhur dvijottamān /
MBh, 13, 59, 12.2 nimantrayethāḥ kaunteya kāmaiścānyair dvijottamān //
MBh, 13, 90, 26.1 ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān /
Manusmṛti
ManuS, 3, 213.2 lokasyāpyāyane yuktān śrāddhadevān dvijottamān //
ManuS, 4, 153.1 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
ManuS, 8, 73.2 sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān //
Rāmāyaṇa
Rām, Bā, 17, 4.2 praviveśa purīṃ śrīmān puraskṛtya dvijottamān //
Harivaṃśa
HV, 25, 13.1 sa yuddhakāmo nṛpatiḥ paryapṛcchad dvijottamān /
Kūrmapurāṇa
KūPur, 1, 19, 32.2 samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān //
KūPur, 1, 51, 33.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān /
Liṅgapurāṇa
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 70, 348.2 sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān //
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 106, 2.3 sūdayāmāsa kālāgniriva devāndvijottamān //
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
Matsyapurāṇa
MPur, 70, 57.1 evaṃ trayodaśaṃ yāvanmāsamevaṃ dvijottamān /
MPur, 97, 5.1 naktamādityavāreṇa bhojayitvā dvijottamān /
MPur, 99, 18.1 anyānapi yathāśaktyā bhojayitvā dvijottamān /
Viṣṇusmṛti
ViSmṛ, 8, 39.2 sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 24.1 brahmāṇaṃ harṣayāmāsa haris tāṃś ca dvijottamān /
Bhāratamañjarī
BhāMañj, 1, 741.1 tatra taiḥ pūjitāḥ pauraiḥ pūjayanto dvijottamān /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 25.1 uddadhāra bhavāmbhodhipaṅkamagnān dvijottamān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 126.2 evaṃ ca pakṣapakṣānte śrāddhe tarped dvijottamān //
SkPur (Rkh), Revākhaṇḍa, 38, 60.1 evamukto jagannāthaḥ praṇipatya dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 133, 33.1 evamuktvā tu tān sarvāṃllokapālān dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 142, 53.1 gate rukme tadā kṛṣṇaḥ samāmantrya dvijottamān /