Occurrences

Atharvaveda (Paippalāda)
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha

Atharvaveda (Paippalāda)
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 184, 4.0 tan naikato 'varoḍhum akāmayata na dvitaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
Mahābhārata
MBh, 2, 7, 9.2 ekataśca dvitaścaiva tritaścaiva mahāmuniḥ /
MBh, 9, 35, 7.3 ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ //
MBh, 9, 35, 19.2 ekataśca dvitaścaiva pṛṣṭhataḥ kālayan paśūn //
MBh, 9, 35, 21.1 tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha /
MBh, 12, 201, 29.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 6.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 326, 11.1 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /
MBh, 13, 27, 7.2 nāradaḥ parvataścaiva sudhanvāthaikato dvitaḥ //
MBh, 13, 151, 35.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 120.1 athovāca dvitaḥ prīto yuktam āryeṇa cintitam /