Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 34.1 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram /
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 37, 4.2 dvitīyā sagarasyāsīt patnī sumatisaṃjñitā //
Rām, Bā, 70, 21.1 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ /
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 17, 3.1 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ /
Rām, Ay, 55, 18.1 gatir ekā patir nāryā dvitīyā gatir ātmajaḥ /
Rām, Ay, 66, 32.1 tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt /
Rām, Ār, 15, 39.1 kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena /
Rām, Ār, 61, 12.2 maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ //
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 33, 6.1 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam /
Rām, Ki, 39, 14.1 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit /
Rām, Ki, 39, 52.2 dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ //
Rām, Ki, 57, 25.2 dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ //
Rām, Su, 1, 122.1 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Su, 13, 14.2 śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam //
Rām, Su, 36, 4.1 dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite /
Rām, Su, 56, 107.2 tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam /
Rām, Yu, 4, 74.2 madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ //
Rām, Yu, 17, 35.2 sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ //
Rām, Yu, 61, 36.2 hanūmān dṛśyate vīro dvitīya iva parvataḥ //
Rām, Yu, 63, 6.2 vidyudairāvatārciṣmad dvitīyendradhanur yathā //
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Yu, 96, 22.2 dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ //
Rām, Utt, 5, 2.1 tasya devavatī nāma dvitīyā śrīr ivātmajā /
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 16, 11.2 dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram //
Rām, Utt, 38, 17.1 evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham /
Rām, Utt, 65, 19.1 tataḥ pādam adharmasya dvitīyam avatārayat /
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //