Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 1, 49.1 dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 60.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.2 dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.2 dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 17.2 dvitīyācca tato gaṅgā vistīrṇā dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 20, 39.1 evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān /
SkPur (Rkh), Revākhaṇḍa, 20, 76.2 kṛṣṇaḥ sa puruṣaḥ supto dvitīyo 'pyāgato haraḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 37.1 dvitīye janmani bhaveddhradasyānucarotkaṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 160.2 dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet //
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 29, 44.2 dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake //
SkPur (Rkh), Revākhaṇḍa, 35, 23.1 dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 23.1 dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 29.2 dvitīyaḥ pratyayas tatra tailabindur na sarpati //
SkPur (Rkh), Revākhaṇḍa, 45, 10.2 dvitīyaṃ tu sahasraṃ sa nyavasadvāribhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 13.1 dvitīyaḥ saṅgamas tatra yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 38.1 dvitīye 'hni tato gacchecchūlabhede tapasvini /
SkPur (Rkh), Revākhaṇḍa, 67, 92.2 dvitīyo na bhaved bhartā ekākī ceha janmani //
SkPur (Rkh), Revākhaṇḍa, 85, 96.1 revaurisaṃgame hyādyaṃ dvitīyaṃ bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 97, 59.3 nāmnā yojanagandheti dvitīyaṃ satyavatyapi //
SkPur (Rkh), Revākhaṇḍa, 103, 94.1 pratipac ca dvitīyā ca tṛtīyā ca maheśvari /
SkPur (Rkh), Revākhaṇḍa, 103, 104.1 dvitīyastu mahādevi durvāsā nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 106.2 dvitīyasya tu putrasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 118, 29.2 dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 30.2 tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 122, 12.2 vanaṃ gacchet tataḥ paścāddvitīyāśramasevanāt //
SkPur (Rkh), Revākhaṇḍa, 142, 9.1 dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 153, 18.1 punardvitīye samprāpte ṛtukāle 'pyupasthitā /
SkPur (Rkh), Revākhaṇḍa, 159, 35.1 māsyarbudaṃ dvitīye tu tṛtīye cendriyairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 13.2 tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure //
SkPur (Rkh), Revākhaṇḍa, 198, 23.2 munayaśca tato rājñe dvitīye 'hni nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 227, 24.1 kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā /
SkPur (Rkh), Revākhaṇḍa, 227, 62.2 tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt //