Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 2, 23.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtir nāma dvitīya ucchvāsaḥ //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 199.1 pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 383.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 268.1 so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot //
DKCar, 2, 8, 45.1 dvitīye 'nyonyaṃ vivadamānānāṃ janānāmākrośāddahyamānakarṇaḥ kaṣṭaṃ jīvati /
DKCar, 2, 8, 58.0 dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta //