Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 6, 12.0 edho 'si iti dvitīyāṃ samid asi iti tṛtīyam //
KauśS, 1, 6, 35.0 aindrāgno 'tra dvitīyo bhavati //
KauśS, 2, 7, 26.0 dvitīyām asyati //
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 3, 1, 27.0 dvitīyena pravatsyan haviṣām upadadhīta //
KauśS, 3, 7, 26.0 dvitīyaṃ saṃpātavantam aśnāti //
KauśS, 4, 2, 36.0 dvitīyena mantroktasya saṃpātavatānulimpati //
KauśS, 4, 5, 2.0 dvitīyayā grahaṇī //
KauśS, 4, 11, 6.0 yugatardmanā saṃpātavantaṃ dvitīyam //
KauśS, 4, 12, 29.0 dvitīyayābhinidadhāti //
KauśS, 6, 2, 19.0 dvitīyayāśmānam ūbadhyagūhe //
KauśS, 7, 2, 9.0 goṣṭhe ca dvitīyam aśnāti //
KauśS, 7, 4, 21.0 evam eva dvitīyaṃ karoti //
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
KauśS, 9, 2, 3.1 dvitīyayā jātam anumantrayate //
KauśS, 9, 3, 20.1 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 11, 7, 23.0 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 11, 9, 3.1 yathāniruptaṃ dvitīyām //
KauśS, 11, 10, 7.1 yadyanyā dvitīyā bhavatyaparaṃ tasyai //
KauśS, 12, 2, 7.1 bhargo devasya dhīmahi bhuvaḥ svāheti dvitīyam //
KauśS, 13, 16, 2.7 pāhi no agna ekayā pāhi na uta dvitīyayā /