Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Tattvavaiśāradī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śivasūtra
Ṭikanikayātrā
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 8.0 garbhāntarārthaṃ tu dvitīye garbhe kuryād eva //
Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
Aitareyabrāhmaṇa
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 37, 15.0 āham pitṝn suvidatrāṁ avitsīti dvitīyāṃ śaṃsati //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 9, 10.0 ud u tyaṃ jātavedasam iti dvitīyaṃ śaṃsati //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 11.0 yajñena vardhata jātavedasam iti jātavedasyaṃ vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam ahno rūpam //
AB, 4, 32, 11.0 yajñena vardhata jātavedasam iti jātavedasyaṃ vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam ahno rūpam //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 5.0 yad dvitīyasyāhno rūpam etāni vā aṣṭamasyāhno rūpāṇi //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 28, 3.0 sa pacchaḥ prathame sūkte viharaty ardharcaśo dvitīye ṛkśas tṛtīye //
AB, 6, 28, 4.0 sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
Aitareyopaniṣad
AU, 2, 3, 1.6 tad asya dvitīyaṃ janma //
Atharvaprāyaścittāni
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
Atharvaveda (Paippalāda)
AVP, 1, 101, 2.2 ādityā ekaṃ vasavo dvitīyaṃ tṛtīyaṃ rudrā abhi saṃ babhūvuḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 47, 2.1 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
AVŚ, 9, 1, 12.1 yathā somo dvitīye savana indrāgnyor bhavati priyaḥ /
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 5, 4.1 iyaṃ samit pṛthivī dyaur dvitīyotāntarikṣaṃ samidhā pṛṇāti /
AVŚ, 13, 4, 16.0 na dvitīyo na tṛtīyaś caturtho nāpy ucyate //
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
AVŚ, 15, 16, 2.0 yo 'sya dvitīyo 'pānaḥ sāṣṭakā //
AVŚ, 15, 17, 2.0 yo 'sya dvitīyo vyānas tad antarikṣam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 3.1 smārto dvitīyaḥ //
BaudhDhS, 1, 16, 10.1 ugrād dvitīyāyāṃ vaiṇaḥ //
BaudhDhS, 2, 3, 16.3 dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham iti //
BaudhDhS, 3, 8, 11.2 apānāya tveti dvitīyam /
BaudhDhS, 3, 8, 22.2 dvau dvitīyāyām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 10.1 dadhi payo vā dvitīyaṃ sa dvivṛt //
BaudhGS, 1, 2, 12.1 yad dvitīyaṃ taccaturthaṃ sa caturvṛt //
BaudhGS, 1, 4, 41.1 agniḥ sviṣṭakṛd dvitīyaḥ //
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
BaudhGS, 4, 11, 2.7 pāhy uta dvitīyayā /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 16, 10, 3.0 śukrāgraṃ dvitīyam //
BaudhŚS, 16, 10, 12.0 jagatprātaḥsavano dvitīyas trirātro gāyatrīmādhyaṃdinas triṣṭuptṛtīyasavanaḥ //
BaudhŚS, 16, 16, 2.0 tad dvitīyaṃ gavāmayanam //
BaudhŚS, 16, 16, 7.0 prāyaṇīyodayanīyāv abhito madhye 'gniṣṭomās tad dvitīyaṃ prajāpaterayanam //
BaudhŚS, 16, 25, 6.0 tāyate dvitīye 'hany ukthyaḥ //
BaudhŚS, 16, 28, 17.0 dvitīye catūrātre saumya ājye saumyaṃ catuṣkapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 18, 11, 9.0 dvitīye saṃvatsare paryavete marudbhyo gṛhamedhibhyaḥ saptadaśa kalmāṣīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 24.0 evaṃ dvitīya evaṃ tṛtīya evaṃ caturthe //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 3.1 evaṃ dvitīyām evaṃ tṛtīyām //
BhārGS, 1, 23, 5.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 1, 23, 7.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 1, 26, 14.0 nakṣatranāma dvitīyaṃ syāt //
BhārGS, 2, 1, 5.0 śvetāya vāyavyāyāntarikṣāṇām adhipataye svāheti dvitīyām //
BhārGS, 3, 8, 4.0 sarveṣāṃ sadasaspatir dvitīyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 18.0 adhvaryum evānādiṣṭe kartari pratīyād āgnīdhraṃ dvitīyam //
BhārŚS, 1, 3, 9.0 dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti //
BhārŚS, 1, 8, 2.1 yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām //
BhārŚS, 1, 9, 1.2 svadhā pitṛbhyo 'ntarikṣasadbhya iti dvitīyam /
BhārŚS, 1, 13, 13.1 sā viśvavyacā iti dvitīyām anumantrayate /
BhārŚS, 7, 3, 6.2 yo dvitīyasyām iti dvitīyaṃ harati /
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 7, 3.0 ājyaṃ nirupya dvitīyasyām ājyasthālyāṃ dadhi nirvapati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
BĀU, 1, 4, 2.5 dvitīyād vai bhayaṃ bhavati //
BĀU, 1, 4, 3.3 sa dvitīyam aicchat /
BĀU, 1, 5, 12.8 dvitīyo vai sapatnaḥ /
BĀU, 2, 1, 11.3 dvitīyo 'napaga iti vā aham etam upāsa iti /
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
Chāndogyopaniṣad
ChU, 2, 23, 1.3 tapa eva dvitīyaḥ /
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 6, 11, 2.2 dvitīyāṃ jahāty atha sā śuṣyati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 13.0 viṣite dvitīyaṃ madhyamena //
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 8, 1, 31.0 te dvitīye //
DrāhŚS, 8, 3, 30.0 ṣaṣṭhād abhiplavapṛṣṭhyān uddhṛtya caturviṃśād dvitīyādahnaḥ uttarān kuryāt //
DrāhŚS, 9, 3, 14.0 daśamasya bahiṣpavamānaṃ dvitīyaprabhṛtīnāṃ pañcānāmahnām anurūpāḥ prathamāc ca bahiṣpavamānaṃ tannavarcam //
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
Gautamadharmasūtra
GautDhS, 1, 1, 9.0 taddvitīyaṃ janma //
GautDhS, 1, 3, 20.1 na dvitīyām apartu rātriṃ grāme vaset //
GautDhS, 2, 9, 8.1 nātidvitīyam //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 8, 34.1 dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 5, 31.0 dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 1, 4.0 hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti //
GB, 1, 1, 16, 8.0 tasya dvitīyena varṇena tejo jyotīṃṣy anvabhavat //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 25, 17.0 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena //
GB, 1, 1, 26, 14.0 dvitīyo makāraḥ //
GB, 1, 1, 27, 10.0 dvitīyaspṛṣṭakaraṇasthitaś ca //
GB, 1, 1, 35, 1.0 bhargo devasya dhīmahīti sāvitryā dvitīyaḥ pādaḥ //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 2, 8, 4.0 dvitīyaḥ kṛṣṇaśilāḥ //
GB, 1, 2, 8, 15.0 dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat //
GB, 1, 2, 19, 31.0 dvitīyaṃ varaṃ vṛṇīṣveti //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 7.0 sa dvitīyam ātmānam āpyāyyaitaṃ ghṛtam adhok //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 11, 35.0 kiṃdevatyaṃ dvitīyam //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 12, 34.0 yad dvitīyaṃ garbhāṃs tena //
GB, 1, 5, 2, 11.0 jānudaghno dvitīyaḥ //
GB, 1, 5, 2, 15.0 jānudaghno dvitīyaḥ //
GB, 1, 5, 4, 39.0 yat kṛṣṇaṃ sa dvitīyaḥ //
GB, 1, 5, 4, 42.0 yat kṛṣṇaṃ sa dvitīyaḥ //
GB, 2, 1, 1, 12.0 etad vai yajñasya dvitīyaṃ dvāram //
GB, 2, 1, 25, 3.0 dvitīyayā gamayati //
GB, 2, 2, 1, 20.0 prajāpatir vai prajāḥ sisṛkṣamāṇaḥ sa dvitīyaṃ mithunaṃ nāvindat //
GB, 2, 6, 6, 40.0 stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti //
GB, 2, 6, 6, 41.0 tān indro 'bravīt sarve maddvitīyā stheti //
GB, 2, 6, 6, 42.0 te sarva indradvitīyāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 2, 4, 13.1 nakṣatranāma dvitīyaṃ syād anyatarad guhyaṃ syāt //
HirGS, 2, 10, 7.15 evaṃ dvitīyāṃ tathā tṛtīyām /
HirGS, 2, 11, 1.10 evaṃ dvitīyāṃ tathā tṛtīyāṃ pitāmahebhyaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 50, 1.1 devā vai vijigyānā abruvan dvitīyaṃ karavāmahai /
JUB, 1, 50, 1.3 te 'bruvan sāmaiva dvitīyaṃ karavāmahai /
JUB, 1, 50, 1.4 sāmaiva no dvitīyam astv iti //
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 8.2 sā dvitīyāṃ vittvā nyaplavata //
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 4, 28, 2.1 tasyā eṣa dvitīyaḥ pādo bhargamayo bhuvo bhargo devasya dhīmahīti /
Jaiminīyabrāhmaṇa
JB, 1, 40, 3.0 atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 40, 14.0 atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti //
JB, 1, 43, 13.0 kiṃ dvitīyam iti //
JB, 1, 81, 2.0 yad dvitīyam apāhan sā dhūmrāvirabhavat //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 85, 11.0 prastotā dvitīyaḥ sarpati mukhaṃ sāmnaḥ //
JB, 1, 100, 10.0 prāṇam eva prathamenodāsena parigṛhṇāty apānaṃ dvitīyena vyānaṃ tṛtīyena //
JB, 1, 100, 12.0 ātmānam eva prathamenodāsena parigṛhṇāti jāyāṃ dvitīyena prajāṃ tṛtīyena //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 124, 14.0 te prātassavanam eva prathamena nidhanena paryagṛhṇan mādhyaṃdinaṃ dvitīyena tṛtīyasavanaṃ tṛtīyena //
JB, 1, 170, 7.0 yad dvitīyam apairayaṃs tan nārmedham abhavat //
JB, 1, 187, 10.0 sa dvitīyā asṛjata //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 245, 3.0 antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā //
JB, 1, 245, 3.0 antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 304, 1.0 nidhanena dvitīyenābhyārohati //
JB, 1, 304, 5.0 so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati //
JB, 1, 304, 18.0 athainat triṇidhanaṃ dvitīyaṃ bhavati //
JB, 1, 306, 11.0 athaitan madhyenidhanaṃ dvitīyaṃ bhavati //
JB, 1, 306, 40.0 evaṃ prathamaḥ paryāya evaṃ dvitīya evaṃ tṛtīyaḥ //
JB, 1, 335, 7.0 nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 3, 346, 13.0 dvitīyaṃ jyāyo 'nnādyam ajāyata //
Jaiminīyaśrautasūtra
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JaimŚS, 20, 17.0 dvitīyāṃ rathaṃtaravarṇāṃ karoti //
Kauśikasūtra
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 6, 12.0 edho 'si iti dvitīyāṃ samid asi iti tṛtīyam //
KauśS, 1, 6, 35.0 aindrāgno 'tra dvitīyo bhavati //
KauśS, 2, 7, 26.0 dvitīyām asyati //
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 3, 1, 27.0 dvitīyena pravatsyan haviṣām upadadhīta //
KauśS, 3, 7, 26.0 dvitīyaṃ saṃpātavantam aśnāti //
KauśS, 4, 2, 36.0 dvitīyena mantroktasya saṃpātavatānulimpati //
KauśS, 4, 5, 2.0 dvitīyayā grahaṇī //
KauśS, 4, 11, 6.0 yugatardmanā saṃpātavantaṃ dvitīyam //
KauśS, 4, 12, 29.0 dvitīyayābhinidadhāti //
KauśS, 6, 2, 19.0 dvitīyayāśmānam ūbadhyagūhe //
KauśS, 7, 2, 9.0 goṣṭhe ca dvitīyam aśnāti //
KauśS, 7, 4, 21.0 evam eva dvitīyaṃ karoti //
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
KauśS, 9, 2, 3.1 dvitīyayā jātam anumantrayate //
KauśS, 9, 3, 20.1 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 11, 7, 23.0 mṛtyoḥ padam iti dvitīyayā nāvaḥ //
KauśS, 11, 9, 3.1 yathāniruptaṃ dvitīyām //
KauśS, 11, 10, 7.1 yadyanyā dvitīyā bhavatyaparaṃ tasyai //
KauśS, 12, 2, 7.1 bhargo devasya dhīmahi bhuvaḥ svāheti dvitīyam //
KauśS, 13, 16, 2.7 pāhi no agna ekayā pāhi na uta dvitīyayā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 2.0 āmāvāsyaṃ dvitīyāyai //
KauṣB, 1, 2, 6.0 dvyagnī dvitīyāyai //
KauṣB, 1, 5, 24.0 ādityā dvitīyā //
KauṣB, 2, 3, 11.0 yad dvitīyaṃ tad dakṣiṇena kūrcam uttānaṃ pāṇiṃ nidadhāti //
KauṣB, 3, 12, 3.0 tvaṣṭāraṃ dvitīyam //
KauṣB, 5, 8, 42.0 dvitīyayāgamayati //
KauṣB, 6, 2, 11.0 dvitīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 8, 6.0 etaddha vai yajñasya dvitīyaṃ dvāram //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 15.0 vāṅme vācā dīkṣatām iti dvitīyām //
KauṣB, 8, 9, 18.0 atha dvitīye 'hani //
KauṣB, 12, 3, 6.0 sarasvatīti tad dvitīyaṃ vajrarūpam //
KauṣB, 12, 10, 6.0 sārasvato dvitīyaḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 4.2 dvitīyaṃ tṛtīyam /
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 1, 19.1 eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa /
Khādiragṛhyasūtra
KhādGS, 4, 1, 14.0 dvitīyayākṣatataṇḍulānāditye pariviṣyamāṇe bṛhatpattrasvastyayanakāmaḥ //
KhādGS, 4, 4, 10.0 pādayordvitīyayā dvau cet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 31.0 dvitīyasyāṃ tṛtīyasyām iti viśeṣaḥ //
KātyŚS, 10, 1, 8.0 avilambito dvitīyaḥ //
KātyŚS, 10, 2, 6.0 citraṃ devānām iti dvitīyām //
KātyŚS, 10, 2, 25.0 yathārambhaṃ dvādaśa dvādaśādyebhyaḥ ṣaṭ ṣaḍ dvitīyebhyaś catasraścatasras tṛtīyebhyas tisras tisra itarebhyaḥ //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 20, 1, 14.0 rājanyānāṃ dvitīyāyāḥ //
KātyŚS, 20, 5, 2.0 mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 61, 3.0 prathamāṃ śākena dvitīyāṃ māṃsena tṛtīyām apūpaiḥ //
KāṭhGS, 64, 1.0 dvitīyasya prathamoddhṛtaṃ haviṣyair upasicya //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
Kāṭhakasaṃhitā
KS, 8, 4, 76.0 yad dvitīyaṃ jyotis tad eva tat //
KS, 10, 5, 40.0 sā dvitīyam upaparyāvartata //
KS, 10, 10, 46.0 tan naikenāpnon na dvitīyena //
KS, 11, 5, 62.0 saumāraudraṃ caruṃ nirvaped bhrātṛvyatāyai vā dvitīyatāyai vā //
KS, 11, 5, 66.0 svāyām evāsmai devatāyāṃ dvitīyaṃ janayati //
KS, 11, 5, 68.0 dvitīyatvāyaiva tat //
KS, 11, 6, 50.0 yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā //
KS, 12, 5, 47.0 tasya vāg dvitīyāsīt //
KS, 12, 10, 31.0 yad dvitīyaṃ tad badaram //
KS, 12, 13, 5.0 yad dvitīyaṃ sā phalguḥ //
KS, 13, 3, 66.0 yadi saṃvatsare dvitīyo jāyeta taṃ saṃvatsare 'nūtsṛjet //
KS, 13, 7, 79.0 sa dvitīyaṃ mithunaṃ nāvindata //
KS, 13, 8, 9.0 yad dvitīyam asravat tan mitrāvaruṇā upāgṛhṇītām //
KS, 14, 9, 33.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 14, 9, 37.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 20, 1, 43.0 tricitīkaṃ cinvīta dvitīyaṃ cinvānaḥ //
KS, 20, 6, 29.0 dvitīye hi loke bhrātṛvyaḥ //
KS, 21, 3, 42.0 prāṇam eva prathamayā dādhāra vyānaṃ dvitīyayāpānaṃ tṛtīyayā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 6, 8, 33.0 agnīṣomīyaṃ puroḍāśaṃ dvitīyam anunirvapet //
MS, 1, 6, 9, 17.0 tad dvitīyasya ṛtor abhigṛhṇāti //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 8, 1, 43.0 dvitīyām ajuhot //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
MS, 2, 4, 1, 30.0 yad dvitīyaṃ tad badaram //
MS, 2, 5, 2, 4.0 yad dvitīyaṃ sā lohinī //
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 3, 11, 8, 2.4 prathamās tvā dvitīyair abhiṣiñcantu /
MS, 3, 11, 8, 2.5 dvitīyās tvā tṛtīyaiḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 7, 7.1 ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante //
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 24.2 samidasi samedhiṣīmahīti dvitīyām //
MānGS, 2, 2, 25.0 edho'syedhiṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām //
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 3, 2.0 sūryāya svāheti prātaḥ prajāpataya iti dvitīyām //
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
Pañcaviṃśabrāhmaṇa
PB, 3, 11, 2.0 ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 5, 3.0 tejasā vai gāyatrī prathamaṃ trirātraṃ dādhāra padairdvitīyam akṣaraistṛtīyam //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 9.0 aṣṭābhir vā akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 6, 2.0 vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 11, 6, 1.0 pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 10, 9.0 haviṣmāṃś ca vai haviṣkṛccāṅgirasāvāstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 14, 9, 23.0 dvitīyaṃ hy etad rūpaṃ yac chandomāḥ //
PB, 14, 11, 29.0 krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 2.0 purā spandata iti māse dvitīye tṛtīye vā //
PārGS, 1, 19, 3.0 vājo no adyeti ca dvitīyām //
PārGS, 2, 4, 4.0 evaṃ dvitīyāṃ tathā tṛtīyām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
SVidhB, 1, 6, 2.0 anyasya hṛtvā kṛcchraṃ carann ayaṃ sahasramānava iti dvitīyam //
SVidhB, 1, 7, 3.0 adattādāna ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 4.3 śoṇite kṣarati pra soma devavītaya iti dvitīyam //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 1, 7, 8.0 anyat prāṇi hatvaikarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 11.0 ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca //
SVidhB, 1, 8, 1.0 rasān vikrīya kṛcchraṃ caran ghṛtavatīdvitīyam //
SVidhB, 1, 8, 7.0 duḥsvapneṣv adyā no deva savitar iti dvitīyam //
SVidhB, 1, 8, 8.0 anyasmiṃs tv anājñāte kayānīyā dvitīyam āvartayet //
SVidhB, 1, 8, 11.0 kūrcanāśa ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 8, 12.0 anyasmiṃs tv anājñāte yaṃ vṛtreṣv iti dvitīyam //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 4.1 ayācitam etena kalpena dvitīyaṃ prayuñjānaḥ pitṝn paśyati //
SVidhB, 3, 7, 6.1 ayācitam etena kalpena dvitīyaṃ prayuñjāno devān paśyati //
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
SVidhB, 3, 9, 4.1 dvitīyam etena kalpena prayuñjāno ye daivās tāṃs tena //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 1.10 sā dvitīyam apacat //
TB, 1, 2, 2, 3.4 bṛhad dvitīye /
TB, 2, 1, 3, 8.10 atha kasyāṃ samidhi dvitīyām āhutiṃ juhotīti //
Taittirīyasaṃhitā
TS, 1, 8, 6, 6.1 eka eva rudro na dvitīyāya tasthe //
TS, 2, 1, 2, 2.9 yad dvitīyaṃ sā phalgunī /
TS, 2, 1, 7, 1.3 yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat /
TS, 3, 1, 9, 2.2 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
TS, 5, 2, 3, 57.1 tricitīkaṃ cinvīta dvitīyaṃ cinvānaḥ //
TS, 5, 4, 6, 35.0 yad apratirathaṃ dvitīyo hotānvāhāpraty eva tena yajamāno bhrātṛvyāñ jayati //
TS, 5, 5, 4, 6.0 yad dvitīyam parāpatat tad asāv abhavat //
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 5, 21.0 vyanyād dvitīyām upadhāya //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
TS, 6, 5, 5, 11.0 praty eva prathamena dhatte visṛjati dvitīyena vidhyati tṛtīyena //
TS, 6, 5, 5, 16.0 prāṇam eva prathamenāspṛṇutāpānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 5, 18.0 prāṇam eva prathamena spṛṇute 'pānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 6, 6.0 sā dvitīyam apacat //
Taittirīyāraṇyaka
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 5, 12, 1.3 yad dvitīye 'han pravṛjyate /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 3, 7, 17.0 sā viśvavyacā iti dvitīyāṃ sā viśvakarmeti tṛtīyām upastauti //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
Vaitānasūtra
VaitS, 1, 2, 4.2 stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca araro divaṃ mā papta iti //
VaitS, 2, 6, 12.1 nārāśaṃsināṃ devo deveṣu iti dvitīyam //
VaitS, 3, 10, 1.2 dvitīyayāgnīdhraḥ /
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 6, 2, 14.2 padāvagrāham anavānaṃ dvitīyeṣv avasyati /
VaitS, 6, 2, 14.3 tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti //
VaitS, 6, 3, 4.1 śeṣam abhiplavasya dvitīyādi tryahavat /
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
VaitS, 7, 1, 25.2 pṛṣṭhyacaturthavad dvitīyam //
VaitS, 8, 3, 1.2 dvitīyeṣu viśvāḥ pṛtanā abhibhūtaraṃ naram iti //
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 3, 15.1 abhyāsaṅgyapañcaśāradīyayor dvitīye tvaṃ na indrā bhareti //
VaitS, 8, 4, 1.1 pṛṣṭhasya dvitīya evā hy asi vīrayur iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.2 mātur agre vijananaṃ dvitīyaṃ mauñjibandhane /
VasDhS, 17, 14.1 tadalābhe niyuktāyāṃ kṣetrajo dvitīyaḥ //
VasDhS, 17, 28.1 dattako dvitīyaḥ //
VasDhS, 20, 26.2 tvacaṃ mṛtyor juhomi tvacā mṛtyuṃ vāsaya iti dvitīyām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
Vārāhagṛhyasūtra
VārGS, 1, 34.2 samidasi samedhiṣīmahīti dvitīyām //
VārGS, 5, 31.4 samid asi samedhiṣīmahīti dvitīyām //
VārGS, 10, 6.2 dvitīyālābhe rūpam /
VārGS, 14, 16.0 atraivāsyā dvitīyaṃ vāsaḥ prayacchati //
VārGS, 14, 23.9 viṣṇus tvāṃ nayatv iti dvitīyaprabhṛtyanuṣajet /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 4, 7.1 ado māgacchatv iti dvitīyaṃ varam ado māgamyād iti tṛtīyam //
VārŚS, 1, 2, 2, 22.2 sā viśvabhūr iti dvitīyām /
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 5, 5.1 madhyāt sambhindan dvitīyām iḍām //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 4, 4, 9.1 ye agnayo diva iti dvitīyām //
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 1, 4, 4, 33.1 mekṣaṇena dvitīyāṃ sviṣṭakṛtaḥ pañcāvadānasya caror avadyati //
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 6, 1, 3.0 graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti //
VārŚS, 1, 6, 2, 11.1 dve juhve vasāhomahavanī dvitīyā /
VārŚS, 1, 6, 2, 11.2 dve upabhṛtau pṛṣadājyadhānī dvitīyā /
VārŚS, 1, 6, 2, 12.1 pṛṣadājyadhūmair dadhi saṃskaroty upabhṛddharmaiḥ pṛṣadājyadhānīṃ pātrāṇi ca pātradharmaiḥ dvitīyāni //
VārŚS, 1, 6, 7, 38.1 samid asi samedhiṣīmahīti dvitīyām //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 4, 17.1 pañcacitikaṃ prathamaṃ tricitikaṃ dvitīyam ekacitikaṃ tṛtīyam /
VārŚS, 2, 1, 6, 27.0 svarāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti dvitīyām //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 2, 22.1 sāhasraṃ prathamaṃ dvisāhasraṃ dvitīyaṃ trisāhasraṃ tṛtīyam //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
VārŚS, 3, 2, 1, 31.2 dvitīyaṃ nityena mitvāyaṃ purobhūr iti pañcamī //
VārŚS, 3, 2, 2, 2.1 avyūḍhe salilaṃ gātṛṣṇuyaṃ dvitīyaṃ kurvīta //
VārŚS, 3, 2, 3, 5.1 ukthyo dvitīyam ahar agniṣṭomo vā //
VārŚS, 3, 2, 3, 15.1 oṣadhībhyas tvā prajābhya iti gṛhītvauṣadhībhyaḥ prajābhyaḥ svāheti dvitīye //
VārŚS, 3, 2, 3, 40.4 tasyāśvataravatsaṃ vāyave niyutvate dvitīye /
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 7, 17.1 sārasvataṃ dvitīyaṃ pratiprasthātā //
VārŚS, 3, 2, 7, 34.1 prathamās tvā dvitīyair ity abhiṣiñcati //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 8, 9.1 dvitīyo 'nuvākaḥ prayājapraiṣāḥ //
VārŚS, 3, 3, 1, 29.0 antarāṇi trīṇi dvitīyam //
VārŚS, 3, 4, 5, 20.1 tayor dvitīyas taṃ bhaumaṃ dakṣiṇārdhe //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 19.0 tāsāṃ niṣkramaṇapraveśane dvitīyo grāme 'rthaḥ //
ĀpDhS, 2, 7, 16.0 ekarātraṃ ced atithīn vāsayet pārthivāṃllokān abhijayati dvitīyayāntarikṣyāṃs tṛtīyayā divyāṃś caturthyā parāvato lokān aparimitābhir aparimitāṃl lokān abhijayatīti vijñāyate //
ĀpDhS, 2, 16, 9.0 dvitīye 'stenāḥ //
ĀpDhS, 2, 17, 12.0 aparedyur dvitīyam //
ĀpDhS, 2, 17, 15.0 yathā prathamam evaṃ dvitīyaṃ tṛtīyaṃ ca //
ĀpDhS, 2, 20, 5.0 dvau dvitīye //
Āpastambagṛhyasūtra
ĀpGS, 7, 7.1 agniḥ sviṣṭakṛt dvitīyaḥ //
ĀpGS, 8, 2.1 sadasaspatir dvitīyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 9, 4.2 hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadhāmīti dvitīyām /
ĀpŚS, 6, 13, 5.1 annapate annasya no dehīti dvitīyām //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 15, 5.2 teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām //
ĀpŚS, 7, 23, 6.2 pūṣā mā pathipāḥ pātv iti dvitīye /
ĀpŚS, 7, 27, 1.2 dvitīyena prāg vanaspateḥ /
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 13, 11.2 nābhidaghnaṃ dviṣāhasraṃ dvitīyam /
ĀpŚS, 16, 17, 15.2 dvividho dvitīyaḥ /
ĀpŚS, 16, 23, 4.2 ūrdhvajñur dvitīyām /
ĀpŚS, 16, 23, 6.1 evaṃ dvitīyāṃ tṛtīyāṃ copadhāya saṃpreṣyati //
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 18, 10, 6.2 dvitīyena brahmavarcasakāmaḥ /
ĀpŚS, 18, 14, 1.2 kṣatrasya yonir asīti pāṇḍaram uṣṇīṣaṃ dvitīyam //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 15, 11.2 lokaṃpṛṇā dvitīyā /
ĀpŚS, 19, 22, 2.2 madhyād dvitīyām /
ĀpŚS, 20, 22, 1.2 aśvaśaphena dvitīyām /
ĀpŚS, 20, 25, 7.1 indrastud ukthyo dvitīyaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 18.1 evaṃ dvitīyatṛtīyacaturthānām //
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 5, 4.1 tṛtīyādiṣu pṛṣṭhyasyānvahaṃ dvitīyāni vairūpavairājaśākvararaivatāni //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 6, 1.0 dvitīyasya caturviṃśena ājyam //
ĀśvŚS, 9, 2, 14.0 dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 3, 4, 7.1 atha yāṃ dvitīyāṃ samidham abhyādadhāti /
ŚBM, 1, 4, 3, 12.1 yadi dvitīyasyāmanuvyāharet /
ŚBM, 1, 5, 4, 13.1 dvau mameti dvitīye prayāje /
ŚBM, 1, 8, 2, 12.1 atha narāśaṃsaṃ dvitīyaṃ yajati /
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 2, 1, 4, 26.1 athedaṃ dvitīyam /
ŚBM, 2, 1, 4, 26.4 bhūr bhuvaḥ svar ity eva dvitīyenādadhāti /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 22.1 athedaṃ dvitīyam /
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 6, 3, 3.4 yady ukthyaḥ syād aindrāgnaṃ dvitīyam ālabheta /
ŚBM, 4, 6, 3, 3.16 sauryaṃ dvitīyam paśumālabhate vaiṣuvate 'han prājāpatyam mahāvrate //
ŚBM, 4, 6, 8, 8.1 athedaṃ dvitīyam /
ŚBM, 4, 6, 8, 12.8 etad dvitīyam ayanam //
ŚBM, 4, 6, 9, 9.1 atha dvitīyāṃ juhoty upasṛjan dharuṇam mātra iti /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 10, 1, 1, 7.1 sa eṣa mithuno 'gniḥ prathamā ca citir dvitīyā ca tṛtīyā ca caturthī ca /
ŚBM, 10, 1, 2, 1.5 sa dvitīyaṃ vayovidham ātmānam apaśyan mahāvratam /
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 4, 3.1 dvitīyāṃ citiṃ cinoti /
ŚBM, 10, 1, 5, 3.2 yat prācīnaṃ savebhyo rājasūyo dvitīyā /
ŚBM, 10, 2, 3, 5.3 evaṃ dvitīya evaṃ tṛtīye /
ŚBM, 10, 2, 5, 10.1 māsaṃ dvitīyā māsam purīṣam /
ŚBM, 10, 4, 3, 15.1 atha dvitīyā /
ŚBM, 10, 4, 3, 15.3 tā ekacatvāriṃśad dvitīyā citiḥ //
ŚBM, 10, 6, 5, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
ŚBM, 13, 3, 4, 4.0 aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛt paśū... //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 4, 2, 9.0 atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā vā āsavitā savitā ma imaṃ yajñam āsuvād iti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
ŚBM, 13, 5, 4, 12.0 atha dvitīyayā trayastriṃśaṃ śataṃ rājāśvānbaddhvāya medhyān saudyumnir atyaṣṭhād anyān amāyān māyavattara iti //
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 4.1 indrastud ukthyo dvitīyam ahar bhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 14.0 tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 26.0 dvitīyena traiṣṭubhena dvitīyaṃ saṃdhāya praṇauti //
ŚāṅkhĀ, 2, 1, 26.0 dvitīyena traiṣṭubhena dvitīyaṃ saṃdhāya praṇauti //
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
ŚāṅkhĀ, 2, 4, 16.0 yaitasya dvitīyā tām iha dvitīyāṃ karoti //
ŚāṅkhĀ, 2, 4, 16.0 yaitasya dvitīyā tām iha dvitīyāṃ karoti //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 4.0 sa yo haitam evam upāste vindate dvitīyāt //
Ṛgveda
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 8, 60, 9.1 pāhi no agna ekayā pāhy uta dvitīyayā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 7.1 dvitīyāṃ gāyati //
ṢB, 2, 2, 9.1 yā dvitīyā tāṃ gāyatrīm āgāṃ gāyaṃs tasyā dve akṣare saśayanī vyatiṣajati /
ṢB, 2, 2, 15.1 sam iti dvitīyāyāḥ /
ṢB, 2, 2, 21.1 yā dvitīyā tāṃ ghoṣiṇīm iva gāyet /
Arthaśāstra
ArthaŚ, 1, 19, 9.1 dvitīye paurajānapadānāṃ kāryāṇi paśyet //
ArthaŚ, 1, 19, 18.1 dvitīye snānabhojanaṃ kurvīta svādhyāyaṃ ca //
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 2, 10, 60.1 uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
ArthaŚ, 4, 1, 23.1 prathamanejane caturbhāgaḥ kṣayaḥ dvitīye pañcabhāgaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 10, 1, 7.1 dvitīye maulabhṛtānāṃ sthānam aśvarathānāṃ senāpateśca //
ArthaŚ, 14, 3, 30.1 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 56.1 dvitīyena puṣyeṇoddhṛtyaikāṃ śarkarām abhimantrayitvā kapāṭam āhanyāt //
Avadānaśataka
AvŚat, 9, 2.3 tābhyām ekaḥ pūraṇe 'bhiprasannaḥ dvitīyo buddhe bhagavati /
Aṣṭasāhasrikā
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 24.0 dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ //
Aṣṭādhyāyī, 2, 2, 3.0 dvitīyatṛtīyacaturthaturyāṇy anyatarasyām //
Aṣṭādhyāyī, 2, 2, 4.0 prāptāpanne ca dvitīyayā //
Aṣṭādhyāyī, 5, 3, 83.0 ṭhājādāv ūrdhvaṃ dvitīyād acaḥ //
Aṣṭādhyāyī, 5, 4, 58.0 kṛño dvitīyatṛtīyaśambabījāt kṛṣau //
Aṣṭādhyāyī, 6, 1, 2.0 ajāder dvitīyasya //
Aṣṭādhyāyī, 6, 3, 80.0 dvitīye ca anupākhye //
Buddhacarita
BCar, 2, 57.1 iti buddhacarite mahākāvye antaḥpuravihāro nāma dvitīyaḥ sargaḥ //
BCar, 6, 32.1 saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram /
BCar, 7, 8.1 lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya /
BCar, 12, 115.1 vyavasāyadvitīyo 'tha śādvalāstīrṇabhūtalam /
BCar, 14, 7.1 dvitīye tvāgate yāme so 'dvitīyaparākramaḥ /
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 5.3 iti dvitīyā dhanaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 27, 34.2 dvitīyo'yaṃ śamīdhānyavargaḥ prokto maharṣiṇā //
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Śār., 2, 16.2 eko'dhiko nyūnataro dvitīya evaṃ yame'pyabhyadhiko viśeṣaḥ //
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 4, 10.1 dvitīye māsi ghanaḥ sampadyate piṇḍaḥ peśyarbudaṃ vā /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Cik., 1, 6.1 prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam /
Ca, Cik., 2, 24.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ //
Ca, Cik., 3, 15.1 dvitīye hi yuge śarvamakrodhavratamāsthitam /
Ca, Cik., 1, 4, 52.1 vidyāsamāptau bhiṣajo dvitīyā jātirucyate /
Ca, Cik., 2, 2, 33.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ //
Ca, Cik., 2, 4, 55.1 samāptaścāyaṃ dvitīyo vājīkaraṇādhyāyaḥ //
Lalitavistara
LalVis, 5, 5.2 iti dvitīyaṃ pūrvanimittaṃ prādurabhūt //
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 48.15 tādṛśa eva tṛtīyo 'pi kūṭāgāro yastasmin dvitīye kūṭāgāre 'bhyantare 'sakto 'baddhasthitaḥ /
LalVis, 6, 54.7 avabhāsya dvitīyaṃ gandhakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.8 dvitīyaṃ gandhakūṭāgāramavabhāsya tṛtīyaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 1, 2, 34.1 parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ /
MBh, 1, 2, 97.1 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate /
MBh, 1, 61, 29.1 dvitīyaḥ śalabhasteṣām asurāṇāṃ babhūva yaḥ /
MBh, 1, 61, 40.1 dvitīyo vikṣarādyastu narādhipa mahāsuraḥ /
MBh, 1, 61, 47.1 dvitīyastu tatasteṣāṃ śrīmān harihayopamaḥ /
MBh, 1, 68, 11.24 dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam /
MBh, 1, 68, 64.2 sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam /
MBh, 1, 71, 33.1 tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ /
MBh, 1, 92, 33.4 nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃcana //
MBh, 1, 100, 12.2 dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi //
MBh, 1, 114, 9.6 dvitīyenopahāreṇa tenoktavidhinā punaḥ /
MBh, 1, 169, 1.3 śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam //
MBh, 1, 172, 4.2 dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt //
MBh, 1, 172, 7.2 tejasā divi dīpyantaṃ dvitīyam iva bhāskaram //
MBh, 1, 185, 28.2 tatrājagāmāśu naro dvitīyo nivedayiṣyann iha siddham annam //
MBh, 1, 189, 31.4 tayor eko baladevo babhūva kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva /
MBh, 1, 212, 1.299 bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam /
MBh, 2, 9, 6.3 dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā /
MBh, 2, 13, 33.1 saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam /
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 2, 63, 31.2 dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām /
MBh, 2, 63, 32.3 nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam //
MBh, 3, 23, 32.2 dvitīyasyeva sūryasya yugānte pariviṣyataḥ //
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 3, 29, 28.2 dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet //
MBh, 3, 39, 21.3 dviguṇenaiva kālena dvitīyaṃ māsam atyagāt //
MBh, 3, 42, 11.2 dvitīya iva mārtaṇḍo yugānte samupasthite //
MBh, 3, 44, 22.2 adhyakrāmad ameyātmā dvitīya iva vāsavaḥ //
MBh, 3, 54, 24.1 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ /
MBh, 3, 57, 6.1 tāstu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ /
MBh, 3, 68, 23.2 sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati /
MBh, 3, 72, 8.3 dvitīyo damayantyā vai śvobhūta iti bhāmini //
MBh, 3, 74, 22.2 bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati //
MBh, 3, 106, 24.2 dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā //
MBh, 3, 129, 10.1 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi /
MBh, 3, 138, 18.2 īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati //
MBh, 3, 145, 8.2 svenaivātmaprabhāvena dvitīya iva bhāskaraḥ //
MBh, 3, 149, 5.1 samucchritamahākāyo dvitīya iva parvataḥ /
MBh, 3, 158, 22.1 dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ /
MBh, 3, 163, 15.1 dvitīyaścāpi me māso jalaṃ bhakṣayato gataḥ /
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 3, 207, 15.2 bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca //
MBh, 3, 208, 4.2 rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā //
MBh, 3, 209, 6.2 bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ //
MBh, 3, 209, 10.1 haviṣā yo dvitīyena somena saha yujyate /
MBh, 3, 211, 11.2 agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ //
MBh, 3, 211, 17.2 so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ /
MBh, 3, 246, 18.1 evaṃ dvitīye samprāpte parvakāle manīṣiṇaḥ /
MBh, 3, 255, 15.1 indrasenadvitīyas tu rathāt praskandya dharmarāṭ /
MBh, 3, 267, 22.1 dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam /
MBh, 3, 273, 22.2 dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat //
MBh, 3, 278, 26.2 sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham //
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 3, 289, 19.2 na śaśāka dvitīyaṃ sā pratyākhyātum aninditā /
MBh, 4, 17, 4.2 parāmarśaṃ dvitīyaṃ ca soḍhum utsahate nu kā //
MBh, 4, 56, 20.2 dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare //
MBh, 5, 30, 6.1 tvam eva naḥ priyatamo 'si dūta ihāgacched viduro vā dvitīyaḥ /
MBh, 5, 33, 47.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate /
MBh, 5, 36, 12.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 5, 37, 49.1 amātyalābho bhadraṃ te dvitīyaṃ balam ucyate /
MBh, 5, 44, 9.2 karmaṇā manasā vācā dvitīyaḥ pāda ucyate //
MBh, 5, 47, 72.2 apātayad baladevadvitīyo hatvā dadau cograsenāya rājyam //
MBh, 5, 47, 88.2 āśaṃse 'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum //
MBh, 5, 49, 23.1 kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ /
MBh, 5, 58, 22.2 maddvitīyena teneha vairaṃ vaḥ savyasācinā //
MBh, 5, 58, 23.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati /
MBh, 5, 61, 8.1 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena /
MBh, 5, 92, 16.2 dvitīyena rathenainam anvayātāṃ paraṃtapam //
MBh, 5, 96, 13.1 jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam /
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 122, 55.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati /
MBh, 5, 135, 3.2 bhīmasenadvitīyaśca lokam udvartayiṣyati //
MBh, 5, 145, 17.1 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ /
MBh, 5, 149, 44.2 yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam //
MBh, 5, 160, 20.1 vāsudevadvitīye hi mayi kruddhe narādhipa /
MBh, 5, 160, 23.1 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ /
MBh, 5, 196, 8.2 ete mahārathāḥ sarve dvitīye niryayur bale //
MBh, 5, 196, 12.2 yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam //
MBh, 5, 197, 7.2 dvitīyaṃ preṣayāmāsa balaskandhaṃ yudhiṣṭhiraḥ //
MBh, 6, 7, 53.2 etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam //
MBh, 6, 13, 9.2 sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ //
MBh, 6, 13, 12.1 audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
MBh, 6, 88, 35.2 unmamātha mahārāja dvitīyenācchinad dhanuḥ //
MBh, 6, 96, 22.1 eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ /
MBh, 6, 108, 38.2 eṣa gacchatyanīkāni dvitīya iva phalgunaḥ //
MBh, 7, 9, 64.2 jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati //
MBh, 7, 10, 8.1 baladevadvitīyena kṛṣṇenāmitraghātinā /
MBh, 7, 26, 4.2 prathamo vā dvitīyo vā pṛthivyām iti me matiḥ //
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 57, 69.1 dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam /
MBh, 7, 58, 14.1 dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ /
MBh, 7, 85, 51.2 raṇe saṃtyajati prāṇān dvitīyastvaṃ ca sātyake //
MBh, 7, 133, 28.1 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan /
MBh, 7, 141, 49.2 dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā //
MBh, 7, 162, 27.2 dvitīyām iva samprāptām amanyanta niśāṃ tadā //
MBh, 8, 16, 20.2 viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ //
MBh, 8, 57, 41.1 atoṣayat pāṇḍaveyo hutāśaṃ kṛṣṇadvitīyo 'tirathas tarasvī /
MBh, 8, 57, 47.1 tam īdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya /
MBh, 8, 61, 16.2 adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya /
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā //
MBh, 9, 28, 48.2 dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ //
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 12, 31, 31.2 dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata //
MBh, 12, 73, 7.2 dvitīyaṃ varṇam akarot prajānām anuguptaye //
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 83, 1.2 eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata /
MBh, 12, 134, 3.2 dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate //
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 154, 34.1 eka eva dame doṣo dvitīyo nopapadyate /
MBh, 12, 184, 10.1 gārhasthyaṃ khalu dvitīyam āśramaṃ vadanti /
MBh, 12, 198, 17.2 dvitīyā mithunavyaktim aviśeṣānniyacchati //
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
MBh, 12, 234, 29.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet //
MBh, 12, 235, 1.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset /
MBh, 12, 235, 26.3 dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate //
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 12, 286, 13.1 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃcana vidyate /
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 288, 38.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 12, 290, 25.2 dvitīyaṃ karma vijñāya nṛpate viṣayaiṣiṇām //
MBh, 12, 294, 27.2 tasmānmahat samutpannaṃ dvitīyaṃ rājasattama //
MBh, 12, 298, 17.2 dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam //
MBh, 12, 308, 60.2 ayaṃ cāpi sukaṣṭaste dvitīyo ''śramasaṃkaraḥ //
MBh, 12, 310, 3.2 yathā nānyasya loke 'smin dvitīyasyeha kasyacit //
MBh, 12, 312, 30.2 prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ //
MBh, 12, 314, 9.2 yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān //
MBh, 12, 315, 37.2 āvaho nāma saṃvāti dvitīyaḥ śvasano nadan //
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 335, 37.1 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
MBh, 12, 335, 43.3 aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ //
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
MBh, 12, 350, 11.2 anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ //
MBh, 13, 6, 34.1 vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ /
MBh, 13, 14, 87.2 dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ /
MBh, 13, 14, 143.2 śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ //
MBh, 13, 14, 144.2 śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram //
MBh, 13, 15, 5.1 māsam ekaṃ phalāhāro dvitīyaṃ salilāśanaḥ /
MBh, 13, 20, 49.2 dvitīye śayane divye saṃviveśa mahāprabhe //
MBh, 13, 47, 51.2 dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 110, 10.1 dvitīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 112, 73.1 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye samprayacchati /
MBh, 13, 137, 14.1 pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 26, 2.1 eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 3.1 eko bandhur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 4.1 ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 41, 1.3 aham ityeva sambhūto dvitīyaḥ sarga ucyate //
MBh, 14, 42, 21.2 janma dvitīyam ityetajjaghanyataram ucyate //
MBh, 14, 42, 28.1 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam /
MBh, 14, 59, 21.2 pañcatvam agamat sautir dvitīye 'hani dāruṇe //
MBh, 14, 59, 32.2 yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ //
MBh, 14, 65, 11.2 yuyudhānadvitīyo vai vyathitendriyamānasaḥ //
MBh, 14, 89, 15.1 tato dvitīye divase mahāñ śabdo vyavardhata /
MBh, 15, 38, 9.3 tatāpa lokān ekena dvitīyenāgamacca mām //
Manusmṛti
ManuS, 2, 169.1 mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane /
ManuS, 4, 1.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 5, 162.2 na dvitīyaś ca sādhvīnāṃ kvacid bhartopadiśyate //
ManuS, 5, 169.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 9, 59.2 ekam utpādayet putraṃ na dvitīyaṃ kathaṃcana //
ManuS, 9, 60.1 dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ /
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
ManuS, 9, 274.2 dvitīye hastacaraṇau tṛtīye vadham arhati //
ManuS, 11, 233.2 tasmād vimuktim anvicchan dvitīyaṃ na samācaret //
ManuS, 12, 49.2 pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 31.2 na dvitīyasya śirasaśchedanaṃ vidyate yathā //
Nyāyasūtra
NyāSū, 3, 1, 9.0 ekavināśe dvitīyāvināśāt na ekatvam //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 13.1 dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān /
Rāmāyaṇa
Rām, Bā, 13, 34.1 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram /
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 37, 4.2 dvitīyā sagarasyāsīt patnī sumatisaṃjñitā //
Rām, Bā, 70, 21.1 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ /
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 17, 3.1 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ /
Rām, Ay, 55, 18.1 gatir ekā patir nāryā dvitīyā gatir ātmajaḥ /
Rām, Ay, 66, 32.1 tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt /
Rām, Ār, 15, 39.1 kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena /
Rām, Ār, 61, 12.2 maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ //
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 33, 6.1 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam /
Rām, Ki, 39, 14.1 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit /
Rām, Ki, 39, 52.2 dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ //
Rām, Ki, 57, 25.2 dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ //
Rām, Su, 1, 122.1 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Su, 13, 14.2 śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam //
Rām, Su, 36, 4.1 dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite /
Rām, Su, 56, 107.2 tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam /
Rām, Yu, 4, 74.2 madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ //
Rām, Yu, 17, 35.2 sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ //
Rām, Yu, 61, 36.2 hanūmān dṛśyate vīro dvitīya iva parvataḥ //
Rām, Yu, 63, 6.2 vidyudairāvatārciṣmad dvitīyendradhanur yathā //
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Yu, 96, 22.2 dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ //
Rām, Utt, 5, 2.1 tasya devavatī nāma dvitīyā śrīr ivātmajā /
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 16, 11.2 dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram //
Rām, Utt, 38, 17.1 evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham /
Rām, Utt, 65, 19.1 tataḥ pādam adharmasya dvitīyam avatārayat /
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Saundarānanda
SaundĀ, 1, 4.1 māhātmyāddīrghatapaso yo dvitīya ivābhavat /
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Śira'upaniṣad
ŚiraUpan, 1, 36.3 eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśānībhiḥ /
ŚiraUpan, 1, 36.10 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 45.5 dvitīyaṃ japtvā gaṇādhipatyam āpnoti /
Śvetāśvataropaniṣad
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
Agnipurāṇa
AgniPur, 2, 18.1 ity ādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo 'dhyāyaḥ //
AgniPur, 14, 17.2 dvitīyāhani karṇastu arjunena nipātitaḥ //
AgniPur, 20, 1.3 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
AgniPur, 248, 30.1 prathamaṃ tryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ /
Amarakośa
AKośa, 2, 269.2 patnī pāṇigṛhītī ca dvitīyā sahadharmiṇī //
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 1.2 ekaḥ saṃtarpaṇas tatra dvitīyaś cāpatarpaṇaḥ //
AHS, Sū., 27, 31.2 dvitīye kuñcite kiṃcidārūḍhe hastavat tataḥ //
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Śār., 1, 49.2 dvitīye māsi kalalād ghanaḥ peśyathavārbudam //
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ vā pakvajambūnibhāvubhau //
AHS, Nidānasthāna, 6, 4.1 ādye made dvitīye tu pramādāyatane sthitaḥ /
AHS, Nidānasthāna, 7, 54.1 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca /
AHS, Nidānasthāna, 9, 23.1 dustaro dustarataro dvitīyaḥ prabalānilaḥ /
AHS, Utt., 1, 13.2 dvitīye lakṣmaṇāsiddhaṃ tṛtīye ca ghṛtaṃ tataḥ //
AHS, Utt., 9, 8.2 dvitīye 'hani muktasya pariṣekaṃ yathāyatham //
AHS, Utt., 10, 24.1 tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt /
AHS, Utt., 12, 2.1 prāpte dvitīyaṃ paṭalaṃ abhūtam api paśyati /
AHS, Utt., 13, 33.1 timirāntakaraṃ loke dvitīya iva bhāskaraḥ /
AHS, Utt., 26, 41.1 mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ /
AHS, Utt., 35, 12.1 dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā /
AHS, Utt., 35, 18.1 dvitīye pūrvavad vāntaṃ viriktaṃ cānupāyayet /
AHS, Utt., 35, 30.2 piṣṭe ca dvitīyo mantraḥ harimāyi svāhā //
AHS, Utt., 36, 20.1 dvitīye granthayo vege tṛtīye mūrdhni gauravam /
AHS, Utt., 36, 23.2 tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ //
AHS, Utt., 36, 25.2 pāṇḍutā tena gātrāṇāṃ dvitīye gurutāti ca //
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 37, 62.1 dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ /
AHS, Utt., 39, 49.1 yan nālakandadalakesaravad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam /
AHS, Utt., 39, 108.2 saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sa somarājīṃ vapuṣātiśete //
Bodhicaryāvatāra
BoCA, 5, 106.2 āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 287.1 padmāvatīdvitīyena sa ca rājñābhivāditaḥ /
BKŚS, 10, 92.1 dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī /
BKŚS, 10, 234.1 śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ /
BKŚS, 15, 12.1 dvitīyayā vadhukayā gṛhīto dārakaḥ svayam /
BKŚS, 16, 12.1 atha dvitīyam udyānaṃ ramaṇīyataraṃ tataḥ /
BKŚS, 16, 14.1 athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam /
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 20, 112.2 bhāradvājīdvitīyas tvaṃ dṛṣṭaḥ pravahaṇāśritaḥ //
BKŚS, 20, 340.1 yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā /
BKŚS, 20, 340.2 tṛtīyāyās tathā prāptyā dvitīyā vismariṣyate //
BKŚS, 23, 107.2 dvitīya iva tasyātmā devavān iti ballavaḥ //
Daśakumāracarita
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 2, 23.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtir nāma dvitīya ucchvāsaḥ //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 199.1 pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 383.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 268.1 so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot //
DKCar, 2, 8, 45.1 dvitīye 'nyonyaṃ vivadamānānāṃ janānāmākrośāddahyamānakarṇaḥ kaṣṭaṃ jīvati /
DKCar, 2, 8, 58.0 dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta //
Divyāvadāna
Divyāv, 2, 336.0 sa kathayati kuto 'sya paṇyam upasthāyakadvitīyaḥ //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 8, 191.0 yojanaṃ gatvā dvitīye āvarte unmajjate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Divyāv, 8, 354.0 idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam //
Divyāv, 8, 424.0 evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 17, 64.1 ayaṃ dvitīyo heturdvitīyaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 64.1 ayaṃ dvitīyo heturdvitīyaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 18, 36.1 dvitīye skandhe 'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ //
Divyāv, 18, 39.1 ye prathamāyāṃ bhūmau avasthitāḥ te dvitīyabhūmisthairbhakṣyante //
Divyāv, 18, 40.1 ye dvitīyabhūmisthāḥ te tṛtīyabhūmisthairbhakṣyante //
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 358.1 dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Divyāv, 19, 533.1 evaṃ dvitīyaḥ tṛtīyaḥ preṣitaḥ //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Harivaṃśa
HV, 1, 38.3 dvitīyam āpavasyaitan manor antaram ucyate //
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
HV, 8, 16.1 dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan /
HV, 8, 47.2 dvitīyo yaḥ sutas tasya sa vijñeyaḥ śanaiścaraḥ //
HV, 13, 74.3 jagāma gatim iṣṭāṃ vai dvitīyo 'gnir iva jvalan //
HV, 23, 112.2 dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ //
HV, 23, 114.1 ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ /
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 176.1 svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayamatāḍyata makaraketunā //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 17, 60.1 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā /
Kumārasaṃbhava
KumSaṃ, 3, 35.1 taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne /
KumSaṃ, 3, 55.2 nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya //
KumSaṃ, 6, 70.2 prabhaveṇa dvitīyena tathaivocchirasā tvayā //
Kāmasūtra
KāSū, 1, 1, 13.27 iti sāmprayogikaṃ dvitīyam adhikaraṇam /
KāSū, 1, 4, 7.4 dvitīye ahani tebhyaḥ pūjā niyataṃ labheran /
KāSū, 1, 5, 19.2 pracchannastu dvitīyaḥ /
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 2, 8, 2.5 iti dvitīyaḥ //
KāSū, 3, 2, 18.4 dvitīyasyāṃ tṛtīyasyāṃ ca rātrau kiṃcid adhikaṃ viśrambhitāṃ hastena yojayet //
KāSū, 5, 3, 11.3 tadasahamānām utthitāṃ dvitīye ahani prakṛtivartinīm abhiyogārthinīṃ vidyāt /
KāSū, 5, 3, 13.6 āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca /
KāSū, 5, 3, 13.13 pratigṛhyaivaṃ nāyakābhiyogān punar dvitīye ahani saṃvāhanāyopagacchati /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
Kātyāyanasmṛti
KātySmṛ, 1, 200.2 dvitīye 'hani durbuddher vidyāt tasya parājayam //
KātySmṛ, 1, 272.1 khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.2 nanu dvitīyo nāsty eva pārijātasya pādapaḥ //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 88.2 ekā madviṣayā tatra dvitīyā vyaktasaṃśrayā /
KūPur, 1, 2, 92.2 dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā //
KūPur, 1, 2, 109.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ //
KūPur, 1, 4, 48.2 dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ //
KūPur, 1, 7, 13.2 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
KūPur, 1, 38, 19.2 kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ //
KūPur, 1, 39, 30.1 catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ /
KūPur, 1, 39, 32.1 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale /
KūPur, 1, 47, 3.1 gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate /
KūPur, 1, 49, 9.2 dvitīyam atadākhyātam antaraṃ śṛṇu cottaram //
KūPur, 1, 49, 40.1 dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā /
KūPur, 1, 50, 2.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
KūPur, 2, 2, 56.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu dvitīyo 'dhyāyaḥ //
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
KūPur, 2, 27, 1.2 evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
KūPur, 2, 38, 27.1 dvitīyā tu mahābhāgā viśalyakaraṇī śubhā /
KūPur, 2, 41, 32.1 dvitīyāyāṃ ca koṭyāṃ vai sampūrṇāyāṃ vṛṣadhvajaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
Liṅgapurāṇa
LiPur, 1, 5, 6.2 brahmaṇo mahatastvādyo dvitīyo bhautikas tathā //
LiPur, 1, 8, 8.1 yamastu prathamaḥ prokto dvitīyo niyamas tathā /
LiPur, 1, 9, 14.2 pratibhā prathamā siddhirdvitīyā śravaṇā smṛtā //
LiPur, 1, 9, 25.2 ādye cāṣṭau dvitīye ca tathā ṣoḍaśarūpakam //
LiPur, 1, 24, 16.2 tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ //
LiPur, 1, 29, 29.2 dvitīyaścāmṛtādhāro hyapeyo brāhmaṇaiḥ kṛtaḥ //
LiPur, 1, 39, 38.2 evaṃ nadyaḥ pravṛttāstu dvitīye vṛṣṭisarjane //
LiPur, 1, 43, 31.1 tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ /
LiPur, 1, 43, 46.2 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhā //
LiPur, 1, 46, 26.2 kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam //
LiPur, 1, 46, 36.1 udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
LiPur, 1, 53, 2.2 gomedako'tra prathamo dvitīyaścāndra ucyate //
LiPur, 1, 53, 7.2 vidrumaḥ prathamaḥ prokto dvitīyo hemaparvataḥ //
LiPur, 1, 54, 47.2 dvitīyānāṃ ca saṃbhūtirviriñcocchvāsavāyunā //
LiPur, 1, 70, 164.1 tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate /
LiPur, 1, 74, 14.2 dvitīyaṃ ratnajaṃ tacca saptadhā munisattamāḥ //
LiPur, 1, 76, 54.1 krīḍate nātra saṃdeho dvitīya iva śaṅkaraḥ /
LiPur, 1, 80, 15.2 dvitīyaṃ devadevasya caturdvāraṃ suśobhanam //
LiPur, 1, 85, 8.2 eko'haṃ saṃsthito devi na dvitīyo'sti kutracit //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 83.1 apānāya dvitīyā ca vyānāyeti tathā parā /
LiPur, 1, 89, 101.1 dvitīye 'hani viprā hi yathā vai brahmaghātinī /
LiPur, 1, 91, 46.2 prathamā vidyutī mātrā dvitīyā tāmasī smṛtā //
LiPur, 2, 2, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇumāhātmyaṃ nāma dvitīyo 'dhyāyaḥ //
LiPur, 2, 14, 7.1 sthāṇostatpuruṣākhyā ca dvitīyā mūrtirucyate /
LiPur, 2, 15, 4.1 bhūtabhāvavikāreṇa dvitīyena sa ucyate /
LiPur, 2, 22, 2.2 dvitīyena tathābhyukṣya tṛtīyena ca śodhayet //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 27, 31.1 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 51.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 59.2 dvitīyāvaraṇaṃ proktaṃ tṛtīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 64.2 dvitīyāvaraṇe caiva prāgādyaṃ śṛṇu śaktayaḥ //
LiPur, 2, 27, 69.1 dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 71.1 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 27, 73.1 vedamātā hiraṇyākṣī dvitīyāvaraṇe smṛtāḥ /
LiPur, 2, 27, 84.2 dvitīyāvaraṇe proktāḥ ṣoḍaśaiva yathākramāt //
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 99.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 101.2 bhoktā bhūtapatirbhīmo dvitīyāvaraṇe smṛtāḥ //
LiPur, 2, 27, 103.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 106.1 dvitīyāvaraṇe rudrāḥ ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 110.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 114.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 117.1 kāladūtaśca kathito dvitīyāvaraṇaṃ smṛtam /
LiPur, 2, 27, 119.1 prathamāvaraṇe proktā dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
Matsyapurāṇa
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 18, 9.1 dvitīye'hni punastadvadekoddiṣṭaṃ samācaret /
MPur, 18, 12.2 sūtakāntāddvitīye'hni śayyāṃ dadyādvilakṣaṇām //
MPur, 47, 42.2 prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ //
MPur, 47, 238.2 dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ //
MPur, 51, 19.1 vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ /
MPur, 51, 20.1 parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate /
MPur, 51, 25.1 praśaṃsyo'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ /
MPur, 61, 55.2 dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param //
MPur, 83, 4.2 prathamo dhānyaśailaḥ syāddvitīyo lavaṇācalaḥ //
MPur, 93, 122.2 tryaṅgulābhyucchritā tadvaddvitīyā parikīrtitā //
MPur, 115, 18.1 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ /
MPur, 119, 29.2 phaṇīndrasaṃniviṣṭo'ṅghrirdvitīyaśca tathānagha //
MPur, 119, 31.2 ekaṃ vai devadevasya dvitīyaṃ tu prasāritam //
MPur, 122, 21.2 dvitīyaṃ jaladhārasya sukumāramiti smṛtam //
MPur, 122, 31.1 sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī /
MPur, 122, 53.2 dvitīyaḥ parvatastatra unnato nāma viśrutaḥ //
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
MPur, 123, 3.2 dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ //
MPur, 123, 7.2 kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ //
MPur, 123, 7.2 kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ //
MPur, 123, 11.1 kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam /
MPur, 125, 10.1 dvitīya āvahanvāyurmeghāste tvabhisaṃśritāḥ /
MPur, 150, 156.1 dvitīyamindrajālena yojitaṃ pramumoca ha /
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 156, 20.1 yadā dvitīyo rūpasya vivartaste bhaviṣyati /
MPur, 171, 14.1 tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ /
MPur, 171, 46.1 varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam /
MPur, 173, 13.1 udyantaṃ dviṣatāṃ hetordvitīyamiva mandaram /
MPur, 175, 47.1 evamātmānamātmā me dvitīyaṃ janayiṣyati /
Meghadūta
Megh, Uttarameghaḥ, 23.1 tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām /
Nāradasmṛti
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 12, 47.2 punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 12, 50.2 upagacchet paraṃ kāmāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 19, 39.2 dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 93.1 śiraḥparvasthito brahmā dvitīye śaṅkarastathā /
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
NāṭŚ, 3, 81.2 dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ //
NāṭŚ, 4, 128.1 dvitīyo recito hasto vivartitakameva tat /
NāṭŚ, 4, 132.1 dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate /
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
NāṭŚ, 4, 149.2 alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam //
NāṭŚ, 4, 154.2 eko vakṣaḥsthito hasto dvitīyaśca pralambitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 23.1, 2.0 dvitīyo ghoraśabdo rūpeṣu draṣṭavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 145.0 dvitīyaṃ lābham āha tapaḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 8.0 dvitīyaṃ malaṃ darśayati adharmaśca iti //
Saṃvitsiddhi
SaṃSi, 1, 4.2 anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //
SaṃSi, 1, 5.1 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā /
SaṃSi, 1, 5.2 brahma prāpnoti yasmāt tad dvitīyena virudhyate //
SaṃSi, 1, 6.2 dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ //
SaṃSi, 1, 7.2 dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam //
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 10.1 advitīye dvitīyārthanāstitāmātragocare /
SaṃSi, 1, 11.1 dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam /
SaṃSi, 1, 15.1 dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam /
SaṃSi, 1, 17.2 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 19.1 dvitīyavāgāspadatāṃ pratipadyeta tatkatham /
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
SaṃSi, 1, 97.1 dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam /
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 167.2 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
Suśrutasaṃhitā
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Sū., 21, 27.2 tatra dvitīyaḥ kriyākālaḥ //
Su, Sū., 46, 473.2 kṛcchrādvipacyate bhuktaṃ dvitīyaṃ ca na kāṅkṣati //
Su, Nid., 2, 23.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 9, 17.1 kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 22, 25.1 kṣaudradvitīyāḥ pippalyaḥ kavalaścātra kīrtitaḥ /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 29, 12.27 evaṃ daśarātraṃ tato 'nyaddaśarātraṃ dvitīye parisare varteta /
Su, Cik., 37, 72.1 samyagdatto dvitīyastu mūrdhasthamanilaṃ jayet /
Su, Cik., 38, 6.2 dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārthataḥ //
Su, Cik., 39, 16.2 eko virekaḥ śleṣmānto na dvitīyo 'sti kaścana //
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Su, Ka., 2, 3.2 daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam //
Su, Ka., 2, 35.1 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā /
Su, Ka., 2, 41.1 dvitīye pūrvavadvāntaṃ pāyayettu virecanam /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 4, 42.2 lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ pīḍyate hṛdi //
Su, Ka., 4, 45.1 dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati /
Su, Ka., 5, 20.2 dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak //
Su, Ka., 5, 25.1 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca /
Su, Ka., 5, 29.1 vāntaṃ dvitīye tvagadaṃ pāyayedviṣanāśanam /
Su, Ka., 8, 80.2 anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye //
Su, Utt., 7, 7.2 dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate //
Su, Utt., 17, 53.2 kṛcchraṃ dvitīye rāgi syāttṛtīye yāpyam ucyate //
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 50, 28.2 madhudvitīyāḥ kartavyāste hikkāsu vijānatā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.12 yathā dvitīyaṃ śiras tṛtīyo bāhur iti /
SKBh zu SāṃKār, 66.2, 1.4 na dvitīyā prakṛtir asti mūrtibhede jātibhedāt /
Tantrākhyāyikā
TAkhy, 1, 523.1 tad api dvitīyavarṣābhyantare tathaiva kṣīṇam //
TAkhy, 2, 194.1 tad api dvitīyaṃ mṛtyudvāram //
TAkhy, 2, 307.1 tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 2.0 iti dvitīyasyādyamāhnikam //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
Viṣṇupurāṇa
ViPur, 1, 3, 28.1 dvitīyasya parārdhasya vartamānasya vai dvija /
ViPur, 1, 5, 20.1 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ /
ViPur, 1, 9, 134.2 sa tvayā na parityājyo dvitīyo 'stu varo mama //
ViPur, 1, 12, 9.2 dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite //
ViPur, 1, 22, 45.2 tad ālambanavijñānaṃ dvitīyo 'ṃśo mahāmune //
ViPur, 2, 6, 35.1 sahasrabhāgaprathamā dvitīyānukramāstathā /
ViPur, 2, 7, 17.2 bhuvarlokastu so 'pyukto dvitīyo munisattama //
ViPur, 2, 8, 5.1 catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ /
ViPur, 2, 8, 6.3 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
ViPur, 2, 8, 72.1 saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ /
ViPur, 3, 1, 12.2 dvitīyametatkathitam antaraṃ śṛṇu cottaram //
ViPur, 3, 2, 13.1 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ /
ViPur, 3, 3, 11.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
ViPur, 3, 6, 12.2 dvitīyāṃ saṃhitāṃ prādātsaindhavāya ca saṃjñine //
ViPur, 3, 18, 73.1 sāpi dvitīye samprāpte varṣe divyena cakṣuṣā /
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 4, 44.1 dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma //
ViPur, 5, 10, 48.2 adhiruhyārcayāmāsa dvitīyāmātmanastanum //
ViPur, 5, 28, 13.2 dvitīye 'pi paṇe cānyatsahasraṃ rukmiṇā jitaḥ //
ViPur, 6, 7, 69.1 dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
Viṣṇusmṛti
ViSmṛ, 3, 57.1 dvitīyam ardhaṃ kośe praveśayet //
ViSmṛ, 3, 93.1 dvitīyam aparādhaṃ na sa kasyacit kṣameta //
ViSmṛ, 10, 5.1 tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet dvitīye pratimānaṃ śilādi //
ViSmṛ, 15, 3.1 niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ //
ViSmṛ, 18, 33.1 aputrarikthasya yā gatiḥ sātrārdhasya dvitīyasya //
ViSmṛ, 28, 37.1 mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam //
ViSmṛ, 46, 19.2 dvitīyam upavaset /
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 18.1 antarikṣaṃ darvir akṣitā iti dvitīyaṃ piṇḍaṃ pitāmahāya //
ViSmṛ, 96, 12.1 na grāme dvitīyāṃ rātrim āvaset //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 17.1, 1.6 dvitīyo vitarkavikalaḥ savicāraḥ /
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 55.1, 8.1 iti śrīpātañjale sāṃkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 44.1, 10.1 ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 39.1 mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt /
YāSmṛ, 2, 224.2 ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam //
YāSmṛ, 2, 274.2 kāryau dvitīyāparādhe karapādaikahīnakau //
YāSmṛ, 3, 75.2 māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ //
Śivasūtra
ŚSūtra, 3, 8.1 jāgrad dvitīyakaraḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 4.2 arthakṣayo dvitīyais tṛtīyasaṃsthair yaśo dyutimat //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 16.2 kiṃ cintayati niścinto dvitīyaṃ yo na paśyati //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 7.1 raktairaṇḍo dvitīyas tu vyāghro vyāghratalopamaḥ /
AṣṭNigh, 1, 55.1 svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam /
AṣṭNigh, 1, 101.1 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam /
AṣṭNigh, 1, 115.2 dvitīyaḥ śābaraḥ śveto ghanatvak cākṣibheṣajaḥ //
AṣṭNigh, 1, 146.2 dvitīyā tu prativiṣā śvetaraktaviṣā matā //
AṣṭNigh, 1, 177.2 kālaskandho nīlasāro dvitīyaḥ kākatindukaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 7.2 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm //
BhāgPur, 3, 1, 40.2 yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ //
BhāgPur, 3, 10, 15.1 dvitīyas tv ahamo yatra dravyajñānakriyodayaḥ /
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
BhāgPur, 3, 20, 11.1 sadvitīyāḥ kim asṛjan svatantrā uta karmasu /
BhāgPur, 4, 8, 73.1 dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine /
BhāgPur, 4, 9, 33.2 tapye dvitīye 'py asati bhrātṛbhrātṛvyahṛdrujā //
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 11, 2, 37.1 bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ /
BhāgPur, 11, 17, 22.1 dvitīyaṃ prāpyānupūrvyāj janmopanayanaṃ dvijaḥ /
Bhāratamañjarī
BhāMañj, 1, 325.1 devayānī tamālokya dvitīyamiva manmatham /
BhāMañj, 1, 554.2 saṃvatsarānantarajaṃ dvitīyaṃ prāpa dārakam //
BhāMañj, 1, 666.1 dvitīya iva tigmāṃśurmahatāṃ mahasāṃ nidhiḥ /
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 5, 622.2 cāpadvitīyaḥ sajjo 'haṃ tvaddarpocchittaye yataḥ //
BhāMañj, 13, 1394.1 dvitīyaśayanādvṛddhā samutthāya tataḥ śanaiḥ /
BhāMañj, 13, 1543.2 dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ //
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 23.1 prathame janavātsalyaṃ dvitīye roganāśanam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 51.1 paṭolī syāddvitīyānyā svādupattraphalā ca sā /
DhanvNigh, 1, 85.3 dvitīyā dakṣiṇāvartā vṛścikālī viṣāṇikā //
DhanvNigh, 1, 109.1 nādeyī vahnimathano dvitīyaś cāgnimanthanaḥ /
DhanvNigh, 1, 118.1 dvitīyā pāṭalā śvetā nirdiṣṭā kāṣṭhapāṭalā /
DhanvNigh, 1, 130.1 dvitīyā kṣīrakākolī kṣīraśuklā payasvinī /
DhanvNigh, 1, 137.2 śākānāṃ pravarā nyūnā dvitīyā kiṃcideva tu //
DhanvNigh, Candanādivarga, 45.1 dvitīyā gandhamāṃsī syāt keśī bhūtajaṭā smṛtā /
DhanvNigh, Candanādivarga, 114.2 dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /
DhanvNigh, Candanādivarga, 131.1 dvitīyaṃ karparītutthaṃ karparītutthakaṃ tathā /
DhanvNigh, Candanādivarga, 148.3 pāṣāṇagairikaṃ caiva dvitīyaṃ svarṇagairikam //
Garuḍapurāṇa
GarPur, 1, 1, 15.1 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 4, 14.2 nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
GarPur, 1, 17, 7.1 dvitīyāyāṃ tu kakṣāyāṃ sūryāndvādaśa pūjayet /
GarPur, 1, 36, 13.1 vinyasetkavace vidvāndvitīyaṃ netrayornyaset /
GarPur, 1, 47, 22.2 prathamaścaturaśro hi dvitīyastu tadāyataḥ //
GarPur, 1, 58, 4.2 catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ //
GarPur, 1, 58, 6.2 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
GarPur, 1, 61, 1.3 śuklapakṣe dvitīyastu pañcamo navamastathā //
GarPur, 1, 61, 6.2 janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ //
GarPur, 1, 67, 29.2 riktāyāṃ tu dvitīyastu kathayettadaśaṅkitaḥ //
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
GarPur, 1, 114, 62.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate /
GarPur, 1, 140, 20.1 divodāso dvitīyo 'sya hyahalyāyāṃ śaradvataḥ /
GarPur, 1, 145, 17.2 kṛṣṇadvitīyo bībhatsur atarpayata vīryavān //
GarPur, 1, 155, 4.2 ādye made dvitīye 'pi pramadāyatane sthitaḥ //
GarPur, 1, 156, 54.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
GarPur, 1, 158, 23.2 dustaro dustarataro dvitīyaḥ prabalo 'nilaḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 20.0 jātapariṇītastrīsaṅgamasya dvitīyavivāhe vivāhāṣṭakabahirbhāvāpatteḥ //
Hitopadeśa
Hitop, 0, 7.2 ādyā hāsyāya vṛddhatve dvitīyādriyate sadā //
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Hitop, 1, 133.1 tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram /
Hitop, 1, 193.10 tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti //
Hitop, 3, 4.16 rājahaṃsaś ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 37.1 sa ca dvitīyaṃ viśvāsapātraṃ gṛhītvā yātu /
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 3, 38.3 etādṛśa eva kaścid bako dvitīyatvena prayātu /
Hitop, 3, 38.8 ity ātmanā dvitīyena mantraḥ kāryo mahībhṛtā //
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 142.2 sārasadvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 37.2 saṃketakaṃ dvitīyasmin prahare paryakalpyata //
KSS, 1, 4, 54.2 tāvaddvitīye prahare sa purodhā upāgamat //
KSS, 1, 6, 127.2 śarvavarmadvitīyo 'haṃ saṃśayādityacintayam //
KSS, 2, 2, 7.2 dvitīyaścāpi vigatabhaya ityākhyayābhavat //
KSS, 2, 2, 114.1 tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ /
KSS, 2, 3, 46.2 dhanurdvitīyas tatraiva prāviśat sa bilāntaram //
KSS, 2, 3, 75.1 eko gopālako nāma dvitīyaḥ pālakastathā /
KSS, 2, 4, 40.1 vasantakadvitīyaśca gatvāhaṃ prajñayā svayā /
KSS, 2, 4, 123.2 tenaiva sadvitīyena saha laṅkāṃ tato 'gamat //
KSS, 2, 5, 40.1 dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam /
KSS, 2, 5, 124.1 dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 3, 3, 116.1 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
KSS, 3, 3, 120.1 dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
KSS, 3, 5, 111.2 kīrtir dvitīyā gaṅgeva vicacāra himācale //
KSS, 3, 6, 8.2 dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ //
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 202.1 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
KSS, 4, 1, 21.2 ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ //
KSS, 4, 1, 109.1 dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān /
KSS, 4, 2, 53.1 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
KSS, 4, 2, 76.2 dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam //
KSS, 4, 3, 49.2 bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ //
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 5, 1, 124.1 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
KSS, 5, 1, 210.1 tacchrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
KSS, 5, 2, 84.1 tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
KSS, 5, 2, 119.2 dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata //
KSS, 5, 2, 173.2 anurūpastad etasya dvitīyaḥ parikalpyatām //
KSS, 5, 2, 174.2 nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti //
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 211.2 ekatvannūpuraspardhidvitīyānayanaṃ mayā //
KSS, 5, 2, 212.1 ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
KSS, 5, 2, 232.1 abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
KSS, 5, 2, 232.2 asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat //
KSS, 5, 2, 233.2 āneṣyāmyaham ambhojaṃ dvitīyam api deva te //
KSS, 5, 2, 242.2 śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam //
KSS, 5, 2, 285.2 ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati //
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 5, 3, 141.2 vaḍavāgnau pated eko dvitīyaścottaret tataḥ //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 189.2 so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava //
KSS, 5, 3, 263.2 bindumatyai dvitīyasyai patnyai sarvaṃ tathāvidhaḥ //
KSS, 6, 1, 123.2 eko vipro dvitīyaśca caṇḍālastasthatuḥ purā //
KSS, 6, 1, 126.1 dvitīyastu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
KSS, 6, 1, 161.1 dvitīye 'hani cāsthānaṃ tāvānāyya sa pṛṣṭavān /
KSS, 6, 1, 189.2 tatra saṃmilitaścaiṣa dvitīyo brāhmaṇaḥ sakhā //
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 27.1 dvitīyavarṇe sārvakālikam abhyanujñānam //
Kālikāpurāṇa
KālPur, 56, 2.2 varṇo dvitīyo brahmaiva tṛtīyaścandraśekharaḥ //
KālPur, 56, 5.1 dvitīyasya tu varṇasya caṇḍikā yoginī matā /
KālPur, 56, 8.1 tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca /
KālPur, 56, 35.2 dvitīyāṣṭākṣaro mantraḥ kavacaṃ pātu sarvataḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 71.1 dvitīyā kṣīrakākolī śatāhvā kṣīriṇī matā /
MPālNigh, Abhayādivarga, 154.1 dvitīyo 'śmantakaścaiva guṇatastu smṛto 'nyathā /
MPālNigh, Abhayādivarga, 165.2 dvitīyā dakṣiṇāvartā vṛścikālī viṣāṇikā //
MPālNigh, 2, 69.2 iti śrīmadanapālaviracite nighaṇṭau śuṇṭhyādivargo dvitīyaḥ //
Mātṛkābhedatantra
MBhT, 6, 54.2 dvitīye pañcatattvena pūjayec caṇḍikāṃ priye //
MBhT, 9, 29.2 prathame divase putrān dvitīye divase dhanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 5.0 atha dvitīyasya parihāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.2 jantor vibhātyatiśleṣāt sā dvitīyeva cetanā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 3.0 tadiyatā vidyāvaidharmyaṃ nirākṛtya atha dvitīyacodyasya nirāsaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 15.0 nimittata ātaṅkā dvitīyavyākhyānapakṣe'pītthaṃ yuktayaḥ nanu gairiketyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 svaptum dvitīyaṃ ca eveti yādṛguktavān //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 97.1 dvitīyatinduke kālastindurmarkaṭatindukaḥ /
NighŚeṣa, 1, 204.1 vaikuṇṭhatīkṣṇagandhaśca dvitīyo vaṭapattrakaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 42.0 taccalanaṃ dvitīye vā tṛtīye vā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 43.2 māsi dvitīye vā tṛtīye vā purā spandate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 163.4 dvitīye vā tṛtīye vā kartavyaṃ śrutidarśanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 453.0 vratamātraparisamāpako dvitīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 560.0 tatra dvitīyaḥ kalpo 'samānajātīyaviṣayaḥ //
Rasahṛdayatantra
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
Rasamañjarī
RMañj, 4, 16.1 prathame sarṣapī mātrā dvitīye sarṣapadvayam /
RMañj, 4, 18.1 kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /
RMañj, 4, 24.1 prathame vega udvego dvitīye vepathurbhavet /
RMañj, 9, 74.1 dvitīye divase māse varṣe gṛhṇāti bālakam /
Rasaprakāśasudhākara
RPSudh, 1, 49.2 iyanmānā dvitīyā ca kartavyā sthālikā śubhā //
RPSudh, 1, 76.1 dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /
RPSudh, 1, 127.2 pidhānena dvitīyena mūṣāvaktraṃ nirundhayet //
RPSudh, 2, 35.1 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /
RPSudh, 4, 3.1 pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /
RPSudh, 5, 92.2 dvitīyo rūpyavimalo rūpyavad dṛśyate khalu //
RPSudh, 6, 81.1 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /
RPSudh, 7, 3.2 dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //
RPSudh, 11, 129.2 anena vidhinā pūryā dvitīyā mūṣikā śubhā //
Rasaratnasamuccaya
RRS, 2, 91.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RRS, 2, 143.1 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
RRS, 3, 46.0 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam //
RRS, 3, 63.0 phaṭakī phullikā ceti dvitīyā parikīrtitā //
RRS, 4, 9.0 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //
RRS, 5, 157.2 kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //
RRS, 11, 97.1 dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
RRS, 14, 4.2 prathamaṃ puṭayed dadhnā dvitīyaṃ madhunā saha //
Rasaratnākara
RRĀ, Ras.kh., 4, 52.2 dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet //
RRĀ, Ras.kh., 8, 61.1 bhāgaṃ devāya saṃkalpya dvitīyamatitherbhavet /
RRĀ, Ras.kh., 8, 164.1 tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam /
Rasendracintāmaṇi
RCint, 3, 110.2 jalaukāvad dvitīye tu grāsayoge sureśvari //
RCint, 6, 49.1 prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
RCint, 7, 30.1 prathame sārṣapī mātrā dvitīye sarṣapadvayam /
RCint, 7, 32.1 kramahānyā tathā deyaṃ dvitīye saptake viṣam /
RCint, 7, 38.1 saṃtāpaḥ prathame vege dvitīye vepathurbhavet /
RCint, 8, 187.1 ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /
Rasendracūḍāmaṇi
RCūM, 10, 87.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RCūM, 10, 111.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
RCūM, 11, 85.1 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /
RCūM, 12, 4.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
RCūM, 14, 135.2 kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //
Rasendrasārasaṃgraha
RSS, 1, 293.1 prathame rajanīcūrṇaṃ dvitīye ca yamānikām /
Rasādhyāya
RAdhy, 1, 17.1 maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /
RAdhy, 1, 26.2 dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //
RAdhy, 1, 128.2 dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //
RAdhy, 1, 350.1 prakāreṇa dvitīyena hemasyāttithivarṇakam /
RAdhy, 1, 398.1 dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /
RAdhy, 1, 406.1 vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
RAdhy, 1, 412.1 ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /
RAdhy, 1, 419.2 dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 33.2, 2.0 yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 5.0 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 150.2, 15.0 iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 166.2, 6.0 tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ //
RAdhyṬ zu RAdhy, 195.2, 3.0 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati //
RAdhyṬ zu RAdhy, 208.2, 1.0 pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet //
RAdhyṬ zu RAdhy, 267.2, 5.0 iti ṣaḍlohadrutikaraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 291.2, 4.0 iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ //
RAdhyṬ zu RAdhy, 303.2, 8.0 dvitīyavāre loṣulās tṛtīyavāre nistejasaḥ //
RAdhyṬ zu RAdhy, 308.2, 6.0 iti hīrakabhasmīkaraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 322.2, 4.0 atha dvitīyagandhakaśodhanam //
RAdhyṬ zu RAdhy, 324.2, 6.0 iti gandhakaśodhanaṃ dvitīyam //
RAdhyṬ zu RAdhy, 334.2, 5.0 iti gandhakapīṭhī dvitīyā tathā karmāṇi ca //
RAdhyṬ zu RAdhy, 351.2, 3.0 dvitīyaprakāreṇa pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 357.2, 7.0 iti dvitīyapariṇāmagandhakatailakarmāṇi //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 413.2, 4.0 ekasyāṃ ca galitāyāṃ dvitīyāṃ kṣipet //
RAdhyṬ zu RAdhy, 419.2, 5.0 iti dvitīyapariṇā dhānyābhrakadrutiḥ //
Rasārṇava
RArṇ, 2, 61.2 pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje //
RArṇ, 4, 27.1 dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
RArṇ, 11, 52.2 jalaukāvaddvitīye ca grāsayoge sureśvari //
RArṇ, 12, 54.1 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /
RArṇ, 12, 59.2 mantrasiṃhāsanī nāma dvitīyā devi khecarī /
RArṇ, 12, 325.1 dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /
RArṇ, 12, 327.1 dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /
RArṇ, 12, 332.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
RArṇ, 14, 9.2 triguṇena tu sūtena dvitīyā saṃkalī bhavet //
RArṇ, 15, 186.0 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
RArṇ, 17, 50.1 prathame samakalkena dvitīye tu tadardhakam /
RArṇ, 18, 56.2 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet //
RArṇ, 18, 59.0 daśapalaprayogeṇa dvitīyaḥ śaṅkaro bhavet //
RArṇ, 18, 81.1 dvitīye saptame caiva bhakṣayecca paladvayam /
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 3.0 ṛtaṃbharaprajñaḥ dvitīyaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 28.1 dvitīyā kṣīrakākolī kṣīraśuklā payasvinī /
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Guḍ, 114.1 dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā /
RājNigh, Guḍ, 117.1 jīrṇadāru dvitīyā syāj jīrṇā phañjī supuṣpikā /
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Pipp., 241.1 dvitīyaṃ ṭaṅgaṇaṃ śvetaṃ śvetakaṃ śvetaṭaṅgaṇam /
RājNigh, Śat., 58.1 durālambhā dvitīyā ca gaulyāmlajvarakuṣṭhanut /
RājNigh, Śat., 68.1 dvitīyānyā sūkṣmapuṣpā syāt kṣudraśaṇapuṣpikā /
RājNigh, Śālm., 36.1 dvitīyā tu śamī śāntā śubhā bhadrāparājitā /
RājNigh, Prabh, 134.1 dvitīyo nīlabījaḥ syān nīlapattraḥ sunīlakaḥ /
RājNigh, 12, 32.2 dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ //
RājNigh, 12, 95.1 dvitīyā gandhamāṃsī ca keśī bhūtajaṭā smṛtā /
RājNigh, 13, 79.1 dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /
RājNigh, 13, 103.1 dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā /
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Rogādivarga, 96.1 evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ /
RājNigh, Rogādivarga, 97.2 tyakte dvitīye catvāraḥ svāgrimaikaikasaṃyute //
RājNigh, Sattvādivarga, 55.2 dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ //
RājNigh, Sattvādivarga, 56.1 pratipadamārabhyaitāḥ kramāt dvitīyādikāśca pañcadaśa /
RājNigh, Sattvādivarga, 61.2 sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
RājNigh, Miśrakādivarga, 47.2 grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam //
RājNigh, Miśrakādivarga, 69.2 dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 15.0 kośavatyau ghaṇṭālike ekā dhāmārgavo dvitīyā rājakośātakī //
SarvSund zu AHS, Sū., 15, 2.2, 4.0 gavākṣī viśālā dvitīyendravāruṇī //
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
Skandapurāṇa
SkPur, 21, 5.2 dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho /
SkPur, 21, 7.1 dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ /
SkPur, 22, 9.2 tryakṣo daśabhujaḥ śrīmāndvitīya iva śaṃkaraḥ //
SkPur, 22, 28.1 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 10.0 nirṇītaṃ caitad dvitīyasūtravṛttau //
Tantrasāra
TantraS, 6, 17.0 tasya ca tuṭyardhasya prācyam ardham āmāvasyaṃ dvitīyaṃ prātipadam //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, Trayodaśam āhnikam, 48.1 dvitīyakalaśe vighnaśamanāya astraṃ yajet //
TantraS, 15, 4.0 bubhukṣos tu dvitīyā pūrṇāhutiḥ //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
Tantrāloka
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
TĀ, 1, 196.1 tata eva dvitīye 'smin adhikāre nyarūpyata /
TĀ, 1, 287.2 dvitīyasmin prakaraṇe gatopāyatvabheditā //
TĀ, 2, 1.2 tannirṇetuṃ prakaraṇamidamārabhe 'haṃ dvitīyam //
TĀ, 3, 161.2 atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye //
TĀ, 3, 216.2 dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ //
TĀ, 4, 128.2 dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale //
TĀ, 7, 60.2 pūrvodaye tu viśramya dvitīyenollasedyadā //
TĀ, 8, 140.1 dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
TĀ, 8, 239.1 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
TĀ, 16, 2.1 tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet /
TĀ, 16, 148.2 dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.3 yā cādyā paramā vidyā dvitīyā bhairavī parā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 12.2 dvitīyaṃ parameśāni sambodhanapadaṃ tataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 26.2 ādyabījaṃ dvitīyaṃ ca astramantraṃ samuccaret //
Vetālapañcaviṃśatikā
VetPV, Intro, 49.2 jvalanāṅgāramalinaṃ dvitīyam iva bhairavam //
VetPV, Intro, 50.2 saṃcaradbhīmapuruṣaṃ dvitīyam iva bhāratam //
Ānandakanda
ĀK, 1, 2, 124.2 dvitīyavasupatrasya dalāgreṣu prapūjayet //
ĀK, 1, 2, 126.2 pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje //
ĀK, 1, 4, 2.2 athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye //
ĀK, 1, 4, 167.2 aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt //
ĀK, 1, 4, 489.1 evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ /
ĀK, 1, 5, 79.2 jalūkābho dvitīye tu grāsayoge sureśvari //
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 45.1 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet /
ĀK, 1, 6, 47.2 viniyuñjyād daśapalaṃ dvitīyaḥ śaṅkaro bhavet //
ĀK, 1, 12, 179.2 sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye //
ĀK, 1, 15, 10.1 evaṃ dvitīye'pi dine hyekāhāntarite kramāt /
ĀK, 1, 15, 13.2 dvitīye nāgabalavān sarvavyādhivivarjitaḥ //
ĀK, 1, 15, 27.1 dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt /
ĀK, 1, 15, 284.2 phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 15, 297.2 dvitīyacintāmaṇivad vīro'sau kāmarūpavān //
ĀK, 1, 15, 487.1 dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ /
ĀK, 1, 15, 564.2 māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ //
ĀK, 1, 15, 568.2 ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ //
ĀK, 1, 15, 575.1 kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ /
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 20, 126.2 prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ //
ĀK, 1, 21, 7.1 prāgdvāraṃ bāhyavalaye dvitīye valaye śive /
ĀK, 1, 21, 28.2 evaṃ dvitīyavargasya tṛtīyaṃ pañcamena ca //
ĀK, 1, 21, 72.1 dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt /
ĀK, 1, 21, 77.1 dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau /
ĀK, 1, 21, 93.1 maṇḍalena dvitīyena sarvakuṣṭhavināśanam /
ĀK, 1, 23, 287.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
ĀK, 1, 23, 525.2 dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati //
ĀK, 1, 23, 531.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
ĀK, 1, 23, 606.2 triguṇena tu sūtena dvitīyā saṃkalocyate //
ĀK, 1, 24, 174.2 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
ĀK, 1, 26, 146.2 evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham //
ĀK, 2, 1, 238.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
ĀK, 2, 8, 6.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
ĀK, 2, 8, 196.1 ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ /
ĀK, 2, 8, 212.1 pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi /
Āryāsaptaśatī
Āsapt, 2, 658.2 sa tu veda na dvitīyām akalaṅkaḥ pratipadindur iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 12.1 dvitīyaṃ ca sūtraṃ pratisaṃskartuḥ /
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 2, 1, 38.1, 1.0 dvitīyaprayoge rase iti kvāthe //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 4.0 māṃsānāmityādi atideśayogo dvitīyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 10.1, 7.0 iti dvitīya unmeṣaḥ śāktopāyaprakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 4.0 dvitīyam idam ākāraṃ karo yasya svadīdhitiḥ //
Śukasaptati
Śusa, 2, 1.1 sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
Śusa, 2, 6.2 iti śukasaptatau dvitīyā kathā //
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śyainikaśāstra
Śyainikaśāstra, 2, 34.1 iti śrīrudradevaviracite śyainike śāstre vyasanaheyāheyatānirūpaṇo dvitīyaḥ paricchedaḥ //
Śyainikaśāstra, 4, 28.2 praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 12.0 kevalatriphalāyā dvitīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 atha dvitīyā hemagarbhapoṭṭalī tāmapi darśayannāha rasasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 atha dvitīyajvarāṅkuśarasam āha śuddhasūta iti //
Bhāvaprakāśa
BhPr, 6, 2, 218.1 dvitīyaḥ paṭṭikālodhraḥ kramukaḥ sthūlavalkalaḥ /
BhPr, 6, 8, 16.1 dvitīyād apatannetrād aśrubindustu vāmakāt /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 27.1, 1.0 dvitīyavarṇe iti //
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 99.1 iti śrīskānde gokarṇamāhātmye dvitīyo 'dhyāyaḥ / //
Gorakṣaśataka
GorŚ, 1, 10.2 ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.1 dvitīyasmāt paraṃ netrāddaśabindustu krāmukāt /
Haribhaktivilāsa
HBhVil, 1, 176.2 yasya pūrvapadād bhūmir dvitīyāt salilodbhavaḥ /
HBhVil, 2, 39.2 tryaṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau //
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 3, 82.1 dvitīyaskandhe /
HBhVil, 3, 142.2 sahasradvitīyaṃ kuryāt ghaṭikānāṃ catuṣṭaye //
HBhVil, 3, 181.3 dvitīyā ca tṛtīyā ca tadardhaṃ parikīrtitā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
HYP, Caturthopadeśaḥ, 72.1 dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ /
Janmamaraṇavicāra
JanMVic, 1, 59.1 dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 58.2 dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 2.0 dvitīyena mantreṇa darbhakhaṇḍaṃ lohitaliptaṃ śleṣmaśrapaṇaṃ nihitam //
KauśSDār, 5, 8, 31-33, 6.0 evaṃ dvitīyo'pi mantro yojya iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 2.0 śāntavṛkṣamayāv ekaikaśṛṅgā dvitīyā dviśṛṅgā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 67.0 traiṣṭubho 'sīti dvitīyam ādhim ādadhāti //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
KaṭhĀ, 3, 4, 108.0 vāyo vratapate antarikṣas samid iti dvitīyāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 216.0 gāyatro vā eteṣām prathamas traiṣṭubho dvitīyo jāgatas tṛtīyaḥ //
Kokilasaṃdeśa
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
MuA zu RHT, 1, 16.2, 4.0 heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram //
MuA zu RHT, 2, 4.2, 1.0 dvitīyoddiṣṭasya mardanasya sādhanaṃ spaṣṭayannāha guḍetyādi //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 2, 21.1, 1.0 kiṃ dvitīyamityāśaṅkya taṃ spaṣṭayannāha pītetyādi //
MuA zu RHT, 2, 21.1, 13.0 iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 70.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 73.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 83.2 tadā vidyātsa rugṇānāṃ dvitīye maraṇaṃ dhruvam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 11.1 trirātraṃ prathame pakṣe dvitīye kṛcchram ācaret /
ParDhSmṛti, 7, 18.2 prathame 'hani caṇḍālī dvitīye brahmaghātinī //
Rasakāmadhenu
RKDh, 1, 1, 236.2 kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ //
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 64.3, 4.0 atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 9, 84.2, 1.0 mardanārthaṃ dvitīyaṃ vartulakhallamāha dvādaśeti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 130.2, 3.0 etad viśeṣaṇaṃ dvitīyabhedasyāpi sambhavati //
RRSṬīkā zu RRS, 3, 130.2, 4.0 dvitīyaḥ śaṅkhābhaḥ so'pi cākacikyaviśiṣṭaḥ //
RRSṬīkā zu RRS, 8, 39.2, 5.0 yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam //
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
RRSṬīkā zu RRS, 8, 43, 5.0 tatra pāṣāṇaviśeṣo dvitīyādhyāya uktaḥ //
RRSṬīkā zu RRS, 8, 82.2, 2.0 abhrakasattvadrutiḥ prāguktaiva dvitīyādhyāye //
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
RRSṬīkā zu RRS, 11, 60.3, 5.0 dvitīyo viṣayo'tra bandharūpo varṇyate //
Rasasaṃketakalikā
RSK, 4, 86.1 adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
Rasārṇavakalpa
RAK, 1, 116.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
RAK, 1, 122.1 mantrasiṃhāsanā nāma dvitīyā devi khecarī /
RAK, 1, 346.2 divyadṛṣṭir mahātejo dvitīya iva śaṅkaraḥ //
RAK, 1, 385.2 dvitīye saptake caiva bhramarā iva mūrddhajāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 99.1 na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 2, 112.1 tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya //
SDhPS, 3, 82.1 idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam //
SDhPS, 5, 95.1 na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 7, 5.0 atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 5.0 atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 27.0 dvitīyamapyantarakalpam asthāt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 247.1 nāstyanyad dvitīyamito bahirnirvāṇam //
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā /
SDhPS, 11, 46.1 atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 49.1 atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 233.2 prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam //
SDhPS, 13, 26.1 ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ //
SDhPS, 14, 12.2 kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 48.1 ādyā sanatkumāroktā dvitīyā sūryabhāṣitā /
SkPur (Rkh), Revākhaṇḍa, 1, 49.1 dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 60.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.2 dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.2 dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 17.2 dvitīyācca tato gaṅgā vistīrṇā dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 20, 39.1 evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān /
SkPur (Rkh), Revākhaṇḍa, 20, 76.2 kṛṣṇaḥ sa puruṣaḥ supto dvitīyo 'pyāgato haraḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 37.1 dvitīye janmani bhaveddhradasyānucarotkaṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 160.2 dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet //
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 29, 44.2 dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake //
SkPur (Rkh), Revākhaṇḍa, 35, 23.1 dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 23.1 dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 29.2 dvitīyaḥ pratyayas tatra tailabindur na sarpati //
SkPur (Rkh), Revākhaṇḍa, 45, 10.2 dvitīyaṃ tu sahasraṃ sa nyavasadvāribhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 13.1 dvitīyaḥ saṅgamas tatra yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 38.1 dvitīye 'hni tato gacchecchūlabhede tapasvini /
SkPur (Rkh), Revākhaṇḍa, 67, 92.2 dvitīyo na bhaved bhartā ekākī ceha janmani //
SkPur (Rkh), Revākhaṇḍa, 85, 96.1 revaurisaṃgame hyādyaṃ dvitīyaṃ bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 97, 59.3 nāmnā yojanagandheti dvitīyaṃ satyavatyapi //
SkPur (Rkh), Revākhaṇḍa, 103, 94.1 pratipac ca dvitīyā ca tṛtīyā ca maheśvari /
SkPur (Rkh), Revākhaṇḍa, 103, 104.1 dvitīyastu mahādevi durvāsā nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 106.2 dvitīyasya tu putrasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 118, 29.2 dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 30.2 tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 122, 12.2 vanaṃ gacchet tataḥ paścāddvitīyāśramasevanāt //
SkPur (Rkh), Revākhaṇḍa, 142, 9.1 dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 153, 18.1 punardvitīye samprāpte ṛtukāle 'pyupasthitā /
SkPur (Rkh), Revākhaṇḍa, 159, 35.1 māsyarbudaṃ dvitīye tu tṛtīye cendriyairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 13.2 tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure //
SkPur (Rkh), Revākhaṇḍa, 198, 23.2 munayaśca tato rājñe dvitīye 'hni nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 132.2 yāme dvitīye tu punaḥ pūrvoktavidhinā caret //
SkPur (Rkh), Revākhaṇḍa, 227, 24.1 kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā /
SkPur (Rkh), Revākhaṇḍa, 227, 62.2 tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt //
Sātvatatantra
SātT, 5, 11.2 kuryād dhyānaṃ dvitīyāṅgaṃ tṛtīyāṅgaṃ ca me śṛṇu //
SātT, 7, 18.2 dvitīyo vyatirekākhyas tad vijānīhi sattama //
Uḍḍāmareśvaratantra
UḍḍT, 1, 11.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 12, 5.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
Yogaratnākara
YRā, Dh., 44.2 kākatuṇḍī dvitīyā sā tayorādyā guṇādhikā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 14.0 aindrāgno 'saṃnayato dvitīyo 'māvāsyāyām //
ŚāṅkhŚS, 1, 7, 2.0 ājyasya vetv iti dvitīyaḥ //
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //
ŚāṅkhŚS, 2, 2, 7.0 agnaye ca pāvakāyāgnaye ca śucaye dvitīyā //
ŚāṅkhŚS, 2, 3, 4.0 ādityasyaindrāgno dvitīyo brāhmaṇasya //
ŚāṅkhŚS, 2, 3, 12.0 aditaye dvitīyā //
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 2, 5, 28.0 aditaye dvitīyā //
ŚāṅkhŚS, 4, 10, 2.0 prathamā dvitīyeṣu parākramadhvam ity evam ekottaram aikādaśabhyaḥ //
ŚāṅkhŚS, 4, 18, 2.3 svāheti dvitīyām //
ŚāṅkhŚS, 5, 11, 10.0 imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ //
ŚāṅkhŚS, 15, 13, 9.0 dvitīyād ahnas tṛtīyasavanam //
ŚāṅkhŚS, 16, 2, 4.0 yamo vaivasvata iti dvitīye //
ŚāṅkhŚS, 16, 3, 9.0 ekaviṃśastomaṃ dvitīyam //
ŚāṅkhŚS, 16, 4, 8.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 5, 5.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 8, 26.0 dvitīyād ābhiplavikācchastram //
ŚāṅkhŚS, 16, 11, 4.0 kākṣīvataṃ dvitīyam //
ŚāṅkhŚS, 16, 12, 9.0 pañcaviṃśastomaṃ dvitīyam //
ŚāṅkhŚS, 16, 13, 17.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 13, 18.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 18, 4.0 indro 'si viśvaujā iti dvitīye //
ŚāṅkhŚS, 16, 20, 15.0 tataṃ me yajñena vardhatety ārbhavajātavedasīye dvitīyasya //
ŚāṅkhŚS, 16, 21, 4.0 pañcadaśaprabhṛtayo dvitīyasya //
ŚāṅkhŚS, 16, 21, 8.0 ukthyaṃ dvitīyam //
ŚāṅkhŚS, 16, 21, 11.0 vāmadevyaṃ dvitīyasya //
ŚāṅkhŚS, 16, 21, 18.0 madhyamācchandomāt traiṣṭubhaḥ praugo dvitīyasya ahnaḥ //
ŚāṅkhŚS, 16, 21, 20.0 yaddvitīyasyāhno marutvatīyaṃ tat tṛtīye 'hani karoti //
ŚāṅkhŚS, 16, 21, 26.0 dvitīyād ahnaḥ sūkte //
ŚāṅkhŚS, 16, 21, 31.0 kayāśubhīyatadidāsīye vā nividdhāne dvitīyasya //
ŚāṅkhŚS, 16, 22, 3.0 dvitīyo 'śvitrirātraḥ //
ŚāṅkhŚS, 16, 22, 17.0 evaṃ dvitīya evaṃ tṛtīye //
ŚāṅkhŚS, 16, 23, 5.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyaṃ saptadaśaṃ tṛtīyam ekaviṃśaṃ caturtham //
ŚāṅkhŚS, 16, 23, 10.0 pañcadaśaṃ dvitīyasyāhnaḥ prātaḥsavanaṃ saptadaśo mādhyaṃdina ekaviṃśaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 18.0 kayāśubhīyatadidāsīye vā nividdhāne dvitīyasya //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //