Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
Aitareyopaniṣad
AU, 2, 3, 1.6 tad asya dvitīyaṃ janma //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 10.1 dadhi payo vā dvitīyaṃ sa dvivṛt //
BaudhGS, 1, 2, 12.1 yad dvitīyaṃ taccaturthaṃ sa caturvṛt //
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 3.0 śukrāgraṃ dvitīyam //
BaudhŚS, 16, 16, 2.0 tad dvitīyaṃ gavāmayanam //
BaudhŚS, 16, 16, 7.0 prāyaṇīyodayanīyāv abhito madhye 'gniṣṭomās tad dvitīyaṃ prajāpaterayanam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 14.0 nakṣatranāma dvitīyaṃ syāt //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
Chāndogyopaniṣad
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
Gautamadharmasūtra
GautDhS, 1, 1, 9.0 taddvitīyaṃ janma //
Gopathabrāhmaṇa
GB, 2, 1, 1, 12.0 etad vai yajñasya dvitīyaṃ dvāram //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 13.1 nakṣatranāma dvitīyaṃ syād anyatarad guhyaṃ syāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 50, 1.4 sāmaiva no dvitīyam astv iti //
Jaiminīyabrāhmaṇa
JB, 1, 43, 13.0 kiṃ dvitīyam iti //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 304, 18.0 athainat triṇidhanaṃ dvitīyaṃ bhavati //
JB, 1, 306, 11.0 athaitan madhyenidhanaṃ dvitīyaṃ bhavati //
JB, 3, 346, 13.0 dvitīyaṃ jyāyo 'nnādyam ajāyata //
Kauśikasūtra
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 6.0 etaddha vai yajñasya dvitīyaṃ dvāram //
KauṣB, 12, 3, 6.0 sarasvatīti tad dvitīyaṃ vajrarūpam //
Kāṭhakasaṃhitā
KS, 8, 4, 76.0 yad dvitīyaṃ jyotis tad eva tat //
KS, 13, 8, 9.0 yad dvitīyam asravat tan mitrāvaruṇā upāgṛhṇītām //
Pañcaviṃśabrāhmaṇa
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 14, 9, 23.0 dvitīyaṃ hy etad rūpaṃ yac chandomāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 11.0 ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca //
Taittirīyasaṃhitā
TS, 5, 5, 4, 6.0 yad dvitīyam parāpatat tad asāv abhavat //
Vaitānasūtra
VaitS, 7, 1, 25.2 pṛṣṭhyacaturthavad dvitīyam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.2 mātur agre vijananaṃ dvitīyaṃ mauñjibandhane /
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 17.1 pañcacitikaṃ prathamaṃ tricitikaṃ dvitīyam ekacitikaṃ tṛtīyam /
VārŚS, 3, 3, 1, 29.0 antarāṇi trīṇi dvitīyam //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 12.0 aparedyur dvitīyam //
ĀpDhS, 2, 17, 15.0 yathā prathamam evaṃ dvitīyaṃ tṛtīyaṃ ca //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 26.1 athedaṃ dvitīyam /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 22.1 athedaṃ dvitīyam /
ŚBM, 4, 6, 8, 8.1 athedaṃ dvitīyam /
ŚBM, 4, 6, 8, 12.8 etad dvitīyam ayanam //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 7, 1, 4.1 indrastud ukthyo dvitīyam ahar bhavati /
Arthaśāstra
ArthaŚ, 2, 10, 60.1 uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam //
Aṣṭasāhasrikā
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
Buddhacarita
BCar, 7, 8.1 lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya /
Carakasaṃhitā
Ca, Cik., 1, 6.1 prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam /
Lalitavistara
LalVis, 5, 5.2 iti dvitīyaṃ pūrvanimittaṃ prādurabhūt //
Mahābhārata
MBh, 1, 2, 34.1 parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ /
MBh, 1, 2, 97.1 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate /
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 5, 36, 12.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 5, 37, 49.1 amātyalābho bhadraṃ te dvitīyaṃ balam ucyate /
MBh, 6, 7, 53.2 etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam //
MBh, 6, 13, 12.1 audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
MBh, 12, 286, 13.1 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃcana vidyate /
MBh, 12, 288, 38.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 12, 294, 27.2 tasmānmahat samutpannaṃ dvitīyaṃ rājasattama //
MBh, 12, 335, 37.1 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 42, 21.2 janma dvitīyam ityetajjaghanyataram ucyate //
MBh, 14, 42, 28.1 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam /
Manusmṛti
ManuS, 2, 169.1 mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane /
Rāmāyaṇa
Rām, Bā, 13, 34.1 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram /
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Su, 13, 12.1 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam /
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Yu, 96, 22.2 dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Amarakośa
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 49.1 yan nālakandadalakesaravad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 234.1 śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ /
Daśakumāracarita
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 199.1 pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ //
Divyāvadāna
Divyāv, 8, 354.0 idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Harivaṃśa
HV, 1, 38.3 dvitīyam āpavasyaitan manor antaram ucyate //
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
Kāmasūtra
KāSū, 1, 1, 13.27 iti sāmprayogikaṃ dvitīyam adhikaraṇam /
Kūrmapurāṇa
KūPur, 1, 4, 48.2 dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ //
Liṅgapurāṇa
LiPur, 1, 46, 26.2 kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam //
LiPur, 1, 46, 36.1 udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
LiPur, 1, 74, 14.2 dvitīyaṃ ratnajaṃ tacca saptadhā munisattamāḥ //
LiPur, 1, 80, 15.2 dvitīyaṃ devadevasya caturdvāraṃ suśobhanam //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
Matsyapurāṇa
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 122, 21.2 dvitīyaṃ jaladhārasya sukumāramiti smṛtam //
MPur, 123, 7.2 kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ //
MPur, 123, 11.1 kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam /
Nāṭyaśāstra
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
Saṃvitsiddhi
SaṃSi, 1, 4.2 anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
Suśrutasaṃhitā
Su, Cik., 9, 17.1 kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam /
Su, Ka., 2, 3.2 daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.12 yathā dvitīyaṃ śiras tṛtīyo bāhur iti /
Tantrākhyāyikā
TAkhy, 2, 194.1 tad api dvitīyaṃ mṛtyudvāram //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
Viṣṇupurāṇa
ViPur, 1, 12, 9.2 dvitīyaṃ ca nanāmārdhaṃ kṣiter dakṣiṇataḥ sthite //
ViPur, 3, 1, 12.2 dvitīyametatkathitam antaraṃ śṛṇu cottaram //
ViPur, 6, 7, 69.1 dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
Viṣṇusmṛti
ViSmṛ, 28, 37.1 mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 55.1 svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam /
AṣṭNigh, 1, 101.1 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 114.2 dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /
DhanvNigh, Candanādivarga, 131.1 dvitīyaṃ karparītutthaṃ karparītutthakaṃ tathā /
DhanvNigh, Candanādivarga, 148.3 pāṣāṇagairikaṃ caiva dvitīyaṃ svarṇagairikam //
Garuḍapurāṇa
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
Hitopadeśa
Hitop, 1, 133.1 tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram /
Hitop, 1, 193.10 tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti //
Kathāsaritsāgara
KSS, 4, 2, 53.1 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
KSS, 5, 2, 232.1 abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 svaptum dvitīyaṃ ca eveti yādṛguktavān //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
Rasamañjarī
RMañj, 4, 18.1 kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /
Rasaprakāśasudhākara
RPSudh, 4, 3.1 pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /
RPSudh, 6, 81.1 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /
RPSudh, 7, 3.2 dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //
Rasaratnasamuccaya
RRS, 3, 46.0 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam //
RRS, 4, 9.0 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //
RRS, 5, 157.2 kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //
Rasaratnākara
RRĀ, Ras.kh., 8, 61.1 bhāgaṃ devāya saṃkalpya dvitīyamatitherbhavet /
RRĀ, Ras.kh., 8, 164.1 tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam /
Rasendracūḍāmaṇi
RCūM, 11, 85.1 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /
RCūM, 12, 4.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
RCūM, 14, 135.2 kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati //
Rasādhyāya
RAdhy, 1, 406.1 vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 15.0 iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 267.2, 5.0 iti ṣaḍlohadrutikaraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 308.2, 6.0 iti hīrakabhasmīkaraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 324.2, 6.0 iti gandhakaśodhanaṃ dvitīyam //
Rājanighaṇṭu
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Pipp., 241.1 dvitīyaṃ ṭaṅgaṇaṃ śvetaṃ śvetakaṃ śvetaṭaṅgaṇam /
RājNigh, 12, 32.2 dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ //
RājNigh, 13, 79.1 dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /
RājNigh, 13, 103.1 dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā /
RājNigh, Sattvādivarga, 55.2 dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ //
RājNigh, Miśrakādivarga, 35.2 samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam //
RājNigh, Miśrakādivarga, 47.2 grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
Tantrasāra
TantraS, 6, 17.0 tasya ca tuṭyardhasya prācyam ardham āmāvasyaṃ dvitīyaṃ prātipadam //
Tantrāloka
TĀ, 3, 161.2 atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye //
TĀ, 4, 128.2 dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale //
TĀ, 8, 239.1 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 12.2 dvitīyaṃ parameśāni sambodhanapadaṃ tataḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 49.2 jvalanāṅgāramalinaṃ dvitīyam iva bhairavam //
VetPV, Intro, 50.2 saṃcaradbhīmapuruṣaṃ dvitīyam iva bhāratam //
Ānandakanda
ĀK, 1, 4, 2.2 athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye //
ĀK, 1, 12, 179.2 sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye //
ĀK, 2, 8, 6.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 12.1 dvitīyaṃ ca sūtraṃ pratisaṃskartuḥ /
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 8.1, 4.0 dvitīyam idam ākāraṃ karo yasya svadīdhitiḥ //
Gorakṣaśataka
GorŚ, 1, 10.2 ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
Kaiyadevanighaṇṭu
KaiNigh, 2, 58.2 dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam //
Kokilasaṃdeśa
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 1.0 kiṃ dvitīyamityāśaṅkya taṃ spaṣṭayannāha pītetyādi //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 39.2, 5.0 yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam //
Rasasaṃketakalikā
RSK, 4, 86.1 adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 99.1 na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 3, 82.1 idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam //
SDhPS, 5, 95.1 na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 7, 247.1 nāstyanyad dvitīyamito bahirnirvāṇam //
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā /
SDhPS, 11, 233.2 prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 49.1 dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 28, 109.1 dvitīyaṃ patitaṃ rājañchaile hyamarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 29, 44.2 dvitīyaṃ caṇḍahastākhyaṃ dve liṅge tīrtharakṣake //
SkPur (Rkh), Revākhaṇḍa, 85, 96.1 revaurisaṃgame hyādyaṃ dvitīyaṃ bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 227, 24.1 kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā /
SkPur (Rkh), Revākhaṇḍa, 227, 62.2 tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 9.0 ekaviṃśastomaṃ dvitīyam //
ŚāṅkhŚS, 16, 11, 4.0 kākṣīvataṃ dvitīyam //
ŚāṅkhŚS, 16, 12, 9.0 pañcaviṃśastomaṃ dvitīyam //
ŚāṅkhŚS, 16, 21, 8.0 ukthyaṃ dvitīyam //
ŚāṅkhŚS, 16, 23, 5.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyaṃ saptadaśaṃ tṛtīyam ekaviṃśaṃ caturtham //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //