Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasārṇava
Ānandakanda
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 11.2 apānāya tveti dvitīyam /
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 18.0 adhvaryum evānādiṣṭe kartari pratīyād āgnīdhraṃ dvitīyam //
BhārŚS, 1, 3, 9.0 dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.3 sa dvitīyam aicchat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 13.0 viṣite dvitīyaṃ madhyamena //
Gautamadharmasūtra
GautDhS, 2, 9, 8.1 nātidvitīyam //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 8, 34.1 dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 4.0 hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 2, 19, 31.0 dvitīyaṃ varaṃ vṛṇīṣveti //
GB, 1, 2, 20, 7.0 sa dvitīyam ātmānam āpyāyyaitaṃ ghṛtam adhok //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 11, 35.0 kiṃdevatyaṃ dvitīyam //
Jaiminīyabrāhmaṇa
JB, 1, 40, 3.0 atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
Kauśikasūtra
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 3, 7, 26.0 dvitīyaṃ saṃpātavantam aśnāti //
KauśS, 4, 11, 6.0 yugatardmanā saṃpātavantaṃ dvitīyam //
KauśS, 7, 4, 21.0 evam eva dvitīyaṃ karoti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 12, 3.0 tvaṣṭāraṃ dvitīyam //
Kaṭhopaniṣad
KaṭhUp, 1, 4.2 dvitīyaṃ tṛtīyam /
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 2.0 mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti //
Kāṭhakasaṃhitā
KS, 10, 5, 40.0 sā dvitīyam upaparyāvartata //
KS, 11, 5, 66.0 svāyām evāsmai devatāyāṃ dvitīyaṃ janayati //
KS, 13, 7, 79.0 sa dvitīyaṃ mithunaṃ nāvindata //
KS, 14, 9, 33.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 20, 1, 43.0 tricitīkaṃ cinvīta dvitīyaṃ cinvānaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 33.0 agnīṣomīyaṃ puroḍāśaṃ dvitīyam anunirvapet //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
Pañcaviṃśabrāhmaṇa
PB, 10, 5, 3.0 tejasā vai gāyatrī prathamaṃ trirātraṃ dādhāra padairdvitīyam akṣaraistṛtīyam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
SVidhB, 1, 8, 1.0 rasān vikrīya kṛcchraṃ caran ghṛtavatīdvitīyam //
Taittirīyasaṃhitā
TS, 5, 2, 3, 57.1 tricitīkaṃ cinvīta dvitīyaṃ cinvānaḥ //
TS, 6, 5, 6, 6.0 sā dvitīyam apacat //
Taittirīyāraṇyaka
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
Vaitānasūtra
VaitS, 2, 6, 12.1 nārāśaṃsināṃ devo deveṣu iti dvitīyam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 7.1 ado māgacchatv iti dvitīyaṃ varam ado māgamyād iti tṛtīyam //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 2, 22.1 sāhasraṃ prathamaṃ dvisāhasraṃ dvitīyaṃ trisāhasraṃ tṛtīyam //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
VārŚS, 3, 2, 7, 17.1 sārasvataṃ dvitīyaṃ pratiprasthātā //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 16, 13, 11.2 nābhidaghnaṃ dviṣāhasraṃ dvitīyam /
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 8, 2, 12.1 atha narāśaṃsaṃ dvitīyaṃ yajati /
ŚBM, 4, 6, 3, 3.4 yady ukthyaḥ syād aindrāgnaṃ dvitīyam ālabheta /
ŚBM, 4, 6, 3, 3.16 sauryaṃ dvitīyam paśumālabhate vaiṣuvate 'han prājāpatyam mahāvrate //
ŚBM, 10, 1, 2, 1.5 sa dvitīyaṃ vayovidham ātmānam apaśyan mahāvratam /
Lalitavistara
LalVis, 6, 54.7 avabhāsya dvitīyaṃ gandhakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.8 dvitīyaṃ gandhakūṭāgāramavabhāsya tṛtīyaṃ ratnakūṭāgāramavabhāsayati sma /
Mahābhārata
MBh, 1, 68, 64.2 sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam /
MBh, 1, 100, 12.2 dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi //
MBh, 1, 169, 1.3 śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam //
MBh, 1, 172, 7.2 tejasā divi dīpyantaṃ dvitīyam iva bhāskaram //
MBh, 1, 212, 1.299 bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam /
MBh, 2, 63, 31.2 dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām /
MBh, 2, 63, 32.3 nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam //
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 3, 39, 21.3 dviguṇenaiva kālena dvitīyaṃ māsam atyagāt //
MBh, 3, 68, 23.2 sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati /
MBh, 3, 74, 22.2 bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati //
MBh, 3, 129, 10.1 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi /
MBh, 3, 158, 22.1 dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ /
MBh, 3, 278, 26.2 sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham //
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 4, 17, 4.2 parāmarśaṃ dvitīyaṃ ca soḍhum utsahate nu kā //
MBh, 5, 58, 23.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati /
MBh, 5, 122, 55.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati /
MBh, 5, 149, 44.2 yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam //
MBh, 5, 197, 7.2 dvitīyaṃ preṣayāmāsa balaskandhaṃ yudhiṣṭhiraḥ //
MBh, 7, 9, 64.2 jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati //
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 57, 69.1 dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam /
MBh, 8, 57, 47.1 tam īdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya /
MBh, 8, 61, 16.2 adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya /
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā //
MBh, 9, 28, 48.2 dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ //
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 12, 73, 7.2 dvitīyaṃ varṇam akarot prajānām anuguptaye //
MBh, 12, 184, 10.1 gārhasthyaṃ khalu dvitīyam āśramaṃ vadanti /
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 234, 29.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet //
MBh, 12, 235, 1.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset /
MBh, 12, 235, 26.3 dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate //
MBh, 12, 298, 17.2 dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam //
MBh, 13, 14, 144.2 śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram //
MBh, 13, 15, 5.1 māsam ekaṃ phalāhāro dvitīyaṃ salilāśanaḥ /
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
Manusmṛti
ManuS, 4, 1.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 5, 169.2 dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset //
ManuS, 9, 59.2 ekam utpādayet putraṃ na dvitīyaṃ kathaṃcana //
ManuS, 9, 60.1 dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ /
Rāmāyaṇa
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 33, 6.1 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam /
Rām, Su, 13, 14.2 śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam //
Rām, Su, 56, 107.2 tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam /
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 16, 11.2 dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram //
Rām, Utt, 65, 19.1 tataḥ pādam adharmasya dvitīyam avatārayat /
Saundarānanda
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 2.1 prāpte dvitīyaṃ paṭalaṃ abhūtam api paśyati /
Bodhicaryāvatāra
BoCA, 5, 106.2 āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ //
Daśakumāracarita
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kūrmapurāṇa
KūPur, 2, 27, 1.2 evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
Liṅgapurāṇa
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
Matsyapurāṇa
MPur, 119, 31.2 ekaṃ vai devadevasya dvitīyaṃ tu prasāritam //
MPur, 150, 156.1 dvitīyamindrajālena yojitaṃ pramumoca ha /
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 171, 46.1 varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam /
MPur, 173, 13.1 udyantaṃ dviṣatāṃ hetordvitīyamiva mandaram /
MPur, 175, 47.1 evamātmānamātmā me dvitīyaṃ janayiṣyati /
Nāṭyaśāstra
NāṭŚ, 4, 149.2 alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam //
Suśrutasaṃhitā
Su, Cik., 38, 6.2 dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārthataḥ //
Tantrākhyāyikā
TAkhy, 2, 307.1 tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
Viṣṇusmṛti
ViSmṛ, 3, 93.1 dvitīyam aparādhaṃ na sa kasyacit kṣameta //
ViSmṛ, 46, 19.2 dvitīyam upavaset /
ViSmṛ, 73, 18.1 antarikṣaṃ darvir akṣitā iti dvitīyaṃ piṇḍaṃ pitāmahāya //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 73.1 dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine /
Bhāratamañjarī
BhāMañj, 1, 325.1 devayānī tamālokya dvitīyamiva manmatham /
BhāMañj, 1, 554.2 saṃvatsarānantarajaṃ dvitīyaṃ prāpa dārakam //
Garuḍapurāṇa
GarPur, 1, 1, 15.1 dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
Hitopadeśa
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Kathāsaritsāgara
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 212.1 ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
Rasaprakāśasudhākara
RPSudh, 2, 35.1 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /
Rasārṇava
RArṇ, 15, 186.0 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
Ānandakanda
ĀK, 1, 24, 174.2 dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 67.0 traiṣṭubho 'sīti dvitīyam ādhim ādadhāti //
KaṭhĀ, 3, 1, 38.0 jyotir bhā asy apām oṣadhīnāṃ rasa iti ghṛtena dvitīyam //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 84.2, 1.0 mardanārthaṃ dvitīyaṃ vartulakhallamāha dvādaśeti //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 27.0 dvitīyamapyantarakalpam asthāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 29.2 dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 13.2 tathādyaṃ koralāyāṃ tu dvitīyaṃ yodhanīpure //