Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Kātyāyanaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 9.1 pretasya dvitīyāprabhṛti brāhmaṇabhojanair ekottaravṛddhir ā daśāhāt //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 14.0 saṃnītāt tṛtīyamātram avadāya dvitīyātṛtīyābhyāṃ juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 1, 10.0 dvitīyocchrite śeṣān //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 2.0 karmaṇi dvitīyā //
Aṣṭādhyāyī, 2, 3, 8.0 karmapravacanīyayukte dvitīyā //
Aṣṭādhyāyī, 2, 3, 12.0 gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani //
Aṣṭādhyāyī, 2, 3, 31.0 enapā dvitīyā //
Aṣṭādhyāyī, 2, 3, 35.0 dūrāntikārthebhyo dvitīyā ca //
Aṣṭādhyāyī, 2, 3, 60.0 dvitīyā brāhmaṇe //
Aṣṭādhyāyī, 2, 4, 34.0 dvitīyāṭāossv enaḥ //
Aṣṭādhyāyī, 3, 4, 53.0 dvitīyāyāṃ ca //
Aṣṭādhyāyī, 5, 4, 56.0 devamanuṣyapuruṣapurumartyebhyo dvitīyāsaptamyor bahulam //
Aṣṭādhyāyī, 6, 2, 2.0 tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ //
Aṣṭādhyāyī, 6, 2, 47.0 ahīne dvitīyā //
Aṣṭādhyāyī, 7, 2, 87.0 dvitīyāyāṃ ca //
Aṣṭādhyāyī, 7, 3, 115.0 vibhāṣā dvitīyātṛtīyābhyām //
Aṣṭādhyāyī, 8, 1, 20.0 yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayor vāmnāvau //
Aṣṭādhyāyī, 8, 1, 23.0 tvāmau dvitīyāyāḥ //
Mahābhārata
MBh, 3, 214, 18.1 dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau /
MBh, 13, 87, 10.1 striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.15 kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate /
Kūrmapurāṇa
KūPur, 2, 20, 18.1 kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ /
Liṅgapurāṇa
LiPur, 1, 56, 8.1 tato dvitīyāprabhṛti bahulasya caturdaśīm /
Matsyapurāṇa
MPur, 71, 3.2 śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ /
MPur, 71, 5.1 aśūnyaśayanaṃ nāma dvitīyā saṃprakīrtitā /
MPur, 101, 81.1 dattvā sitadvitīyāyāmindorlavaṇabhājanam /
MPur, 126, 59.2 tato dvitīyāprabhṛti bahulasya caturdaśī //
MPur, 141, 32.1 ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 3.0 dvitīyāsthāne prathamā draṣṭavyā //
PABh zu PāśupSūtra, 5, 33, 3.0 rudramiti dvitīyā karmaṇi //
Viṣṇusmṛti
ViSmṛ, 78, 37.1 kanyāṃ varadāṃ dvitīyāyām //
Garuḍapurāṇa
GarPur, 1, 59, 11.1 māheśvarī cottare ca dvitīyā daśamītithau /
GarPur, 1, 59, 26.2 aśuklā pratipacchreṣṭhā dvitīyā candrasūnunā //
GarPur, 1, 116, 4.1 dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ /
GarPur, 1, 123, 15.1 dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāṃ cāpyupāvaset /
GarPur, 1, 137, 17.1 śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
Kṛṣiparāśara
KṛṣiPar, 1, 124.1 daśamyekādaśī caiva dvitīyā pañcamī tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 7.2, 5.0 klomna iti dvitīyābahuvacanāntam //
Haribhaktivilāsa
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 2, 26.2 pūrṇimā pañcamī caiva dvitīyā saptamī tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 104.2 dvitīyāyāṃ tu yā nārī navanītamudānvitā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 18.0 agne tam adyeti prathamātṛtīye haviṣo dvitīyācaturthyau sviṣṭakṛtaḥ //