Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 166, 34.1 dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt /
MBh, 3, 90, 9.1 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana /
MBh, 3, 265, 11.2 dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām //
MBh, 4, 9, 9.1 apare daśasāhasrā dvistāvantastathāpare /
MBh, 6, 6, 16.1 dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān /
MBh, 6, 6, 16.1 dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān /
MBh, 7, 78, 23.1 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana /
MBh, 7, 95, 27.2 dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ //
MBh, 7, 171, 27.1 naitad āvartate rājann astraṃ dvir nopapadyate /
MBh, 7, 171, 30.2 ācāryaputra yadyetad dvir astraṃ na prayujyate /
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 8, 66, 8.2 na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti //
MBh, 12, 29, 110.1 sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām /
MBh, 12, 326, 23.1 dvirdvādaśebhyastattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ /
MBh, 12, 346, 10.3 dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati //
MBh, 13, 47, 14.2 dviraṃśastena hartavyo brāhmaṇasvād yudhiṣṭhira //
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 13, 107, 101.2 triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ //
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 14, 46, 25.1 na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet /