Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 28, 4.0 tad āhur dvir āgūrya maitrāvaruṇo dviḥ preṣyati sakṛd āgūrya hotā dvir vaṣaṭkaroti kā hoturāgūr iti //
AB, 2, 28, 4.0 tad āhur dvir āgūrya maitrāvaruṇo dviḥ preṣyati sakṛd āgūrya hotā dvir vaṣaṭkaroti kā hoturāgūr iti //
AB, 2, 28, 4.0 tad āhur dvir āgūrya maitrāvaruṇo dviḥ preṣyati sakṛd āgūrya hotā dvir vaṣaṭkaroti kā hoturāgūr iti //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 29, 4.0 dvir ṛtunety upariṣṭād vyānam eva tad yajamāne dadhati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //