Occurrences

Ṛgveda
Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa

Ṛgveda
ṚV, 7, 34, 13.1 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām //
Mahābhārata
MBh, 1, 202, 11.1 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām /
MBh, 1, 213, 11.3 pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām //
MBh, 2, 5, 28.1 kaccid dviṣām aviditaḥ pratiyattaśca sarvadā /
MBh, 3, 23, 1.3 śarair apātayaṃ saubhācchirāṃsi vibudhadviṣām //
MBh, 3, 227, 5.2 utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām //
MBh, 7, 16, 31.2 apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api //
MBh, 8, 24, 88.1 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ /
MBh, 9, 16, 45.2 tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām //
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 10, 7, 43.1 pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā /
MBh, 13, 84, 8.3 sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām //
Kirātārjunīya
Kir, 1, 3.1 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ /
Kir, 2, 43.2 anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam //
Kir, 11, 53.2 sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā //
Kir, 14, 3.1 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām /
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kumārasaṃbhava
KumSaṃ, 3, 14.2 nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.2 tvaddviṣāṃ dīrghikāsyeva viśīrṇaṃ nīlam utpalam //
Kāvyālaṃkāra
KāvyAl, 2, 54.2 śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam //
KāvyAl, 3, 56.2 tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 140.2 dṛṣṭvāpi devadeveśaṃ devānāṃ cāsuradviṣām //
Matsyapurāṇa
MPur, 61, 9.1 yasmādasmaddviṣāmeṣa śaraṇaṃ varuṇālayaḥ /
Suśrutasaṃhitā
Su, Cik., 38, 63.1 medasvināmanagnīnāṃ kapharogāśanadviṣām /
Śatakatraya
ŚTr, 1, 77.1 itaḥ svapiti keśavaḥ kulam itas tadīyadviṣām itaś ca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 2, 7, 37.1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ /
BhāgPur, 3, 32, 40.2 nābhaktāya ca me jātu na madbhaktadviṣām api //
BhāgPur, 4, 10, 21.2 purīṃ didṛkṣannapi nāviśaddviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ //
BhāgPur, 4, 16, 13.1 nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi /
Bhāratamañjarī
BhāMañj, 5, 19.1 kṣīṇakośasahāyānām upāyopakramadviṣām /
BhāMañj, 7, 87.1 mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām /
BhāMañj, 8, 28.1 adya gāṇḍīvadhanvānaṃ hatvā sāraṃ bhavaddviṣām /
BhāMañj, 11, 21.2 rathena tamasi prāyācchibiraṃ kauravadviṣām //
BhāMañj, 13, 222.2 tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddviṣām //
BhāMañj, 19, 302.2 yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām //
Hitopadeśa
Hitop, 3, 93.2 sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam //
Hitop, 3, 94.1 dāyādād aparo yasmān nāsti bhedakaro dviṣām /
Kathāsaritsāgara
KSS, 4, 1, 6.2 dhārāvigalitaṃ sīdhu papau madam iva dviṣām //
Rājanighaṇṭu
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
RājNigh, Sattvādivarga, 108.1 saṃgrāmotsaṃgariṅgatturagasurapaṭoddhūtadhātrīrajobhiḥ saṃrambhaṃ yāti sāndre tamasi kila śamaṃ yaddviṣāṃ yāti sattvam /
Ānandakanda
ĀK, 1, 22, 50.2 baddhvā haste samastānāṃ sadhvadho bhavati dviṣām //
ĀK, 1, 22, 77.1 baddhvā haste samastānāmavadhyo bhavati dviṣām /
Bhāvaprakāśa
BhPr, 6, 2, 18.1 nṛpāṇāṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām /